________________ सुमइ 168 - अभिधानराजेन्द्रः- भाग 7 सुमणा प्याडिऊण दिन्ना भूयं पडिलाहिया तेण तु तइयमहव्दयं भग्गं, सुमइसूरि-पुं०(सुमतिसूरि) स्वनामख्याते लक्ष्मीसागरसूरिशिष्ये, ग० जेणं अणुग्गओ वि सूरिओ उग्गओ भणिओ तस्स य विइयवयं 3 अधि०। भग्गं, जेणं उण अफासुओदगेण अच्छीणि पधोयाणि तहा सुमउय-त्रि०(सुमृदुक) सुतरां मृदुकं सुमृदुकम्। अत्यन्तकोमले, कल्प० अविहिए य थंडिलाणं संकमणं कयं वीयं कायं वा अकंतं १अधि० 3 क्षण। वासाकप्पस्स अंचलग्गेणं हरियं संघट्टियं विज्जूए फुसिओ सुमंगल-न०(सुमङ्गल) प्रत्यन्तनगरविशेषे, ऐरवते वर्षे भविष्यति मुहणंतगेणं अजयणाए फडफडस्स वाउकायमुदीरियं तेणं तु ., षष्ठतीर्थकरे, पुं०। प्रव०७ द्वार। आव०।आ०म०। स्वनामख्याते ग्रामे, पढमं महव्वयं भग्गं / तभंगे पंचण्हं पि महय्वयाणं भंगो कओ। कृतषण्मासान्तपारणको वीरस्वामी यत्रागतः सन्सनत्कुमारेण वन्दितः, तो गोयमा ! आगमजुत्तीए एते कुसीले साहुणो। जओ णं उत्तरगुणाणं पि भंग ण इह किंपुण जं मूलगुणाणं / से भयवं ! प्रियं च पृष्टः / आ० चू०१ अ०। श्रेणिकमहाराजस्य पूर्वभवजीवे, आ० ताए जयणाए णं वियारिऊणं महव्वए घेत्तवे ? गोयमा ! इमे क० 4 अ० जम्बूद्वीपे भरतेवर्षेआगामिन्यामुत्सर्पिण्यां भविष्यति प्रथमे, अढे समढे / से भयवं ! केणं अटेणं ? गोयमा ! सुसमणेइ वा तीर्थकरे, स०। शत्रुञ्जयस्योद्धारकारके स्वनामख्याते गृहस्थे, ती०१ सुसावएइ वाण तइय भेयंतरं / अहवा जहोवइडं सुसमणुतम कल्प। णुपालिया अहाणं जहोवइह सुसावगत्तमणुपालिया णो समणो सुमंगला-स्त्री०(सुमङ्गला) गजपुरनगरवास्तव्यस्य रत्नसञ्चयश्रेष्ठिनो समणत्त-मणुमइयरेजा। णो सावगोसावयत्तमइयरेज्जा निरइयारं भार्यायां गुणसागरमातरि, ध० 202 अधि०। विमलयशोभूपतेः पन्यां वयं पसंसंते वयं समणुढे,णवरंजे समणधम्मे से णं अचंतघोर- पुष्पचूलस्य मातरि, ती०४१ कल्प। भरतब्राह्मीरूपयुगलस्य एकोनदुचरे तेणं असेसकम्मक्खयं जहन्नेणं पि अट्ठभवंतरे मोक्खो। पचाशत् पुत्रयुगलस्य च मातरि, ऋषभपल्याम, कल्प०१ अधि०७ इयरेणं तु सुद्धणं देवत्ताई सुमाणुसत्तं वा सो य परंपरेण मोक्खो / क्षण / आ० चू० / स०। आ० म०। "सुमंगला जसवई भद्दा सहदेवी नवरं पुणो वि ते संजमाउत्ता जे से समणधम्मे से आवियारे अइरसिरिदेवी" आव०१०। सुवियारे पणवियारे तह त्ति समणुपालिया, उवासगाण पुण सुमग्गिय-त्रि०(सुमार्गित) शोभनमार्गिते, पं० चू०१ कल्प। सहस्साणि विधाणे जो जं परिवाले तस्साइयारं च ण भवे तमेव सुमड-त्रि०(सुमृत) सुष्ठु मृते, दश०७ अ०॥ गिण्हे / से भयवं ! सो पुण णाइलसडगो कहिं समु-प्पन्नो ? गोयमा सिद्धीए। से भयवं ! कहं ? गोयमा ! तेणं महाणुभागेणं सुमण-त्रि०(सुमनस्) शोभनं धर्मध्यानादिप्रवृत्ततया मनश्चित्तं यस्य सः तेसिंकुसीलाणं णितुट्टेऊणं तीए चेव बहुसावयतरुसंडसंकुलाए सुमनाः / सद्गुणान्वितमनस्कत्वे, पञ्चा० 10 विव० / आ० म० / घोरकंताराडईए सव्वपावकलिमलकलंकविप्पमुक्कं तित्थयर- सुखिनि, सूत्र०२ श्रु० 2 अ० / स्वनामख्याते सुमित्रनामपरिव्राजकवयणं परमहियं सुदुल्लहं भवसएसु पित्ति कलिऊणं अचंतवि- शिष्ये, पुं०। दर्श०२ तत्त्व। रुचकसमुद्रस्य पूर्वार्धाधिपतौ देवे, जी०३ सुद्धासएणं फासुहेसंमि निप्पडिकम्मनिरायारंपडिवन्नं पायवो- प्रति० 4 अधि०। द्वी०। गुच्छभेदे, प्रज्ञा०१ पद। पुष्पे, नपुं०। बृ० 1 उ० वगमणमणसणंति / अह अन्नया तेणेव परसेणं विहरमाणो 2 प्रक० / अन्त० / दश०। सूत्र० / ज्ञा०। समागओ तित्थयरो अरिट्ठनेमी तस्स य अणुग्गहत्तेण य सुमणदाम-न०(सुमनोदामन्) पुष्पमालायाम्, ज्ञा०१ श्रु०१ अ०। अणुग्गहट्ठाए तेण य अचलियसत्तो भव (सत्तो) त्ति काऊणं सुमणभद्द-पुं०(सुमनोभद्र) कस्यचिद् द्वीपस्य समुद्रस्य वाधिपतौ देवे, उत्तिमट्ठाए साहणीकया साइसया देसणा / तमावन्नमाणो द्वी०। स्वनामख्याते श्रीवस्तीनगरीवास्तव्ये गृहपतौ, अन्त०। (स च सजलजलहरनिनायं देवदुंदुहीनिग्धोसं तित्थयरमारइं सुह वीरान्तिके प्रव्रज्य बहुवर्षपर्याय श्रामण्यं परिपाल्य विपुले पर्वते सिद्ध ज्झवसायपरो आरूढो खवगसेढीए अपुथ्वकरणेणं अंतगड इत्यन्तकृद्दशानां षष्ठे वर्गे द्वादशेऽध्ययने सूचितम्।) यक्षनिकायभेदे, केवली जाओ। एतेणं अटेणं एवं बुचइ / जहा णं गोयमा ! सिद्धीए / ता गोयमा ! कुसीलसंसग्गीए विप्पजहियाए एवइयं प्रज्ञा०१पद। अंतरं भवइ त्ति बेमि। महा०४ अ०।। सुमणस पुं० (सुमनस्) नन्दीश्वरसमुद्रस्य पूर्वार्धाधिपतौ देवे, सू० प्र० ऋषभस्य नवतितमे पुत्रे, कल्प०१ अधि०७ क्षण / शोभना मतिः 16 पाहु०। सुमतिः / रागद्वेषरहितमतौ, त्रि० / कल्प० 3 अधि० 6 क्षण। | सुमणा-स्त्री०(सुमनस्) शक्रग्रमहिष्याः पद्माया दक्षिणपौरस्त्यरतिकरपर्वते, पाण्डुसेनराजस्य सुतायां मते गिन्याम्, स्त्री० / आ० क० 4 अ०। राजधान्याम्, स्था० 4 ठा०२ उ० / स० / भूतानन्दस्य नागकुमारेन्द्रस्य आवा लोकपालानामग्रमहिष्याम्, भ०१०श०५ उ० स्था०।चन्द्रप्रभस्य अष्टमती