________________ सुमइ 967 - अभिधानराजेन्द्रः - भाग 7 सुमइ तेसिं तु तत्थय वइरसिलासंपुडं कण्हंगगोणगेहिं आउत्तमादरेणं | तओ विगोणे तओ विमणुए महासम्महिट्ठीअविरए चकहरे तओ अरहट्टघरघरसण्हिगचक्कमिव परिमंडलं भमालिया ताव णं वि पढमाए तओ वि इन्भे तओ समणे अणगारे तओ वि खेडंति जाव णं संवच्छरं / ताहे तं तारिसं अचंतधोरदाराणं | अणुत्तरसुरे तओ विचकहरे महासंघयणी भवित्ता णं निट्विनसारीरमाणसं महदुक्खसन्निवायं समणुभवमाणाणं पाणाइक्कम कामभोगे णं जहोवइट संपुग्नं संजमं काऊण गोयमा ! से णं भवइ, तहा विणो तेसिं अद्विगणो फुडति, णो दो फले भवंति, सुमइजीवे परिनिवुडेजा। तहा य जे मिक्खू वा भिक्खुणी वा णो संदलिजंति णो विदलिजंति णो पहरिसंति णवरं जाई पासंडीणं पसंसं करेजा जे यावि णं निण्हगाणं पसंसं करेजा कायविसंघिसंधाणबंधणाई ताई सव्वाइं निच्छुडे ता णं वि जे णं निण्हयाणं अणुकूलं भासेजा जे णं निण्हयाणं आययणं' जज्जरी भवंति। तओ पुण इयरुवलघरहस्सेव परसवियं चुण्णमिव पविसेजा जे णं निण्हगाणं गंथं सत्थपयक्खरं वा परवेजा जे किंचि अंगुलाइयं अद्विखंडं दठूणं ते रयणदीवगे परिओ। णं निण्हगाणं संतिए कायकिलेसाइए तवेइवा संजमेइ वा जाणेइ समुव्वहंते सिलासंवुडाइं उविधाडिऊणं ताओ अंतरंडगोलि- वा विनाणेइ वा सुएइ वा पंडिचेइ वा अभिमुहसुद्धपरिसामगाओ गहाय जे तत्थ हणे ते अणेगरित्थंसघाएण विकिणंति। ज्झपरिगए सिलाईज्जा से विणं परमाहम्मिएसु उववोमा। जहा एतेणं विहाणेणं गोयमा ! ते रयणदीवनिवासिणो मणुया ताओ सुमती। से भयवं ! तेणं सुमइजीवे णं तकालं समणत्तं अणुअंतरंडगोलियाओ गेण्हति / से भयवं ! कहं ते तं संतारिस पालियं तहा वि एवंविहेहिं नारयतिरियन-रामरविवुत्तोबाएहिं अचंतघोरदारुणसुदुस्सहं दुक्खनिरयं विसहमाणे निराहार एवइयं संसाराहिंडणं / गोयमा ! णं जमागमवाहाए लिंगम्गहणं पाणगे संवच्छरं जाव पाणे वि धारयति / गोयमा ! सकयक कीरइतं डंभमेव केवलं सुदीहसंसारहेउभूयं / णो णं तं परियायं लिक्खइ, तेणेव य संजमं दुक्कर मन्ने अन्नं च समणुत्ताए से य म्माणुभावाओ। पढमे संजमे संजमपए जं कुसीलसंसग्गणिरिहरणं / अहा णं (शेषं तु प्रश्नव्याकरणवृद्धविवरणादवसयम्।) णो णिरिहरेत्ता संजममेव ण ठाएजा ता तेणं सुमहणा तमेवायरियं से भयवं ! तओ वि से मए समाणो से सुमतिजीवे कहं उववायं / तमेव पसंसियं तमेव उस्सप्पियसलाहियं तमेव अणुहियं ति। लभेजा? गोयमा! तत्थेव परिसंताव दायगत्थलोभेणेव कमेणं एयं च सुत्तमइक्कमित्ताणं पच्छा एए जहा सुमती तहा अन्नेसिमवि सत्तभवंतरे। तओ वि दुट्ठसाणे तओ विकण्हे तओ विवाणमरे सुंदरवि-उरसुदंसणसेहरणीलमहसुभोमेयखग्गधारिअणेगतओ वि लिंबत्ताए वणस्सइए तओ वि मणुएसु इत्थित्ताए तओ समणदुइंतदेवरक्खियमुणिणादीणं को संखाणं करेखा, ता विछट्ठीएतओ विमणुयत्ताए कुट्ठीतओ विमहकाए जुहाहिवती एयमटुं वियत्ताणं कुसीलसंजोगे सव्वहा वलणीए / से भयवं ! गए। तओ वि मरिऊण मेहुणासत्ते अणंतवणप्फतीए तओ वि किं ते साहुणो तस्स णं णाइलसङ्घगस्स छंडेणं कसीले उयाहु अणंतकालाओ मणुएसुसंजए तओ विमणुए महानेमित्तिएतओ आगमजुत्तीए ? गोयमा! कहं सगस्स पवरयस्सेरिसो सामत्थो वि सत्तमाए तओ वि महामच्छे चरिमोयहिम्मि तओ सत्तमाए जेणं सच्छंदत्ताए महाणुभावाणं सुसाहूणं अवन्नवायं भासे / तेणं तओ वि गोणे तओ वि मणुए तओ वि विडवकोइलियं तओ वि सङ्घयेणं हरिवंसतिलयमरगयछविणो वावीसयधम्मतित्थयरजलोयं तओ विमहामच्छे तओ वितंदुलमच्छंतओ विसत्तमाए अरिहने मिनाहस्स सयासे वंदणवत्तियाए गएणं आयारंग तओ वि रासहे तओ वि साणे तओ वि किमी तओ वि दहुरो अणंतगमपञ्जवेहिं पन्नविजमाणंसमवधारियं / तत्थयछत्तीसतओ वि तेउकाए तओ वि कुंथू तओ वि महुयरे तओ वि चडए आयारे पन्नविधति / तेसिं च णं जे केइ साहू वा साहुणी वा तओ वि उद्देहिगं तओ वि वणप्फईए तओ वि अणंतकालाओ अन्नयरमायारमइकमज्जा से णं गारस्थिहिं उवम्मेयं अहन्नहा मणुएसु इत्थीरयणं तओ वि छट्ठीए तओ वि कणेरू तणो वि समणुढे वायरेखा, पन्नविजावा तओणं अणंतसंसारी भवेला ? सामंतियं नामपट्टणं, तत्थोवज्झायगेहासन्ने लिंबपत्तेणं | गोयमा! जेणं तु मुहणंतगं अहिगं परिग्गहियं तस्स तावपंचमवणस्सई / तओ विमणुएसुंखुजित्थी तओ विमणुयत्ताए पंडगत्ते / हव्वयस्स भंगो। जेणंतु इत्थीए अंगोवंगाईणिजाइऊणं णालोइयं तओ वि मणुयत्तेणं दुग्गए तओ वि दुमए तओ वि पुढवादीसु तेणं तु बंभचेरगुत्ती विराहिया / तस्विराहणेणं जहा एगदेसदड्डो भवकायट्ठिए पत्तेयं / तओ विमणुए तओ विबालतवस्सीतओ पडो दङ्गो भन्नइ तहा चउत्थमहव्वयं भग्गं / जेण य सहत्थे उविवाणमंतरे तओ वि पुरोहिए तओ विमच्छेतओ वि सत्तमाए / १-कुशीलसंसर्गत, प्रसङ्गप्राप्त 'णाइलग वर्णनमुक्तम्।