________________ सुमइ 666 - अमिधानराजेन्द्रः - भाग 7 सुमइ तहा वि संखेवओ सुणसु गोयमा ! इणमेव जंबुद्दीवं दीवे परिक्खिविऊण ठिए जे एस लवणजलही एयस्स णं जधा स सिंधू महानदी पविट्ठा तप्पएसाओ दाहिणेणं दिसाभागेणं पणपन्नाए जोयणेसुं वेइयाए गन्मंतरं अत्थि पस्सिं ताव दायगं नाम अद्धतेरसजोयणपमाणं हत्थिकुंभायारं छल-तस्स य लवणजलोवरि णं अट्ठजोयणाणि उस्सेहो / तहिं च णं अचंतघोरतिमिरंधयाराओ घडियालगसंठाणाओ सीयालीसं गुहा-ओ। तासु च णं जुगलं निरंतरे जलयारिणो मणुया परिवसंति / ते च वञ्जरिसमनारायसंघयणे महाबलपरक्कमे अद्धतेरसरयणीपमाणेणं संखेजवासाओ महुमञ्जमसप्पिए सहावहो इत्थिलोले परमदुय्वन्नसुउमालअणिट्ठखररूसियतणू मायंगवइकयमुहे सीहोरदिट्ठी कयंतभीसणे अनामियपिट्टी असणि व्व निवरपहारा दप्पुद्धरे य भवंति। तेसिं ति जाओ अंतरंडगगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेयपुच्छवालेहि गुंथिऊणं जे केइ उभयकन्नेसु निबंधिऊण महरघुत्तमजबरयणत्थी सागरमणुपविसेना से णं जलहत्थिमहिसगोहिगमयरमहामच्छतंतुसुंसुमारपभितिहिं दुट्ठसावतेहिं अभीए चेव सव्वं पि सागरजलं आर्हिडिऊण जहिच्छाए जचरयणसंगहकरी य अहयसरीरे आगच्छउ। ताणं च अंतरंडगगोलियाणं संबंधेणं ते चरए गोयमा ! अणोवमं सुघोरदारुणं दुक्खं पुष्वजियरोहकम्मवसगा अणुभवंति / से भयवं ! केणं अटेणं ? गोयमा ! तेसिं जीवमाणाणं को समत्थो ताओ गोलियाओ गहेउं / जे जया उण ते घेप्पंतितया बहुविहाहिं नियंतणार्हि महया साहसेणं सन्नद्धवद्धकरवालकुंतचक्काइपहरणट्ठोवेहिं बहुसूरधीरपुरिसेहिं बुद्धिपुरावगेण सजीवियडोलाए घेप्पंति / तेसिं च धिप्पमाणाणं जाइं सारीरमाणसाइंदुक्खाइं भवंति ताइंसवेसु नारयदुक्खेसु जइ परं उवमेजा / से भयवं ! को उण ताओ अंतरं-डगगोलियाओ गेण्हेजा, गोयमा ! तत्थेव लवणसमुद्दे अस्थि रयणदीवं नाम अंतरदीवं तस्सेव पडिसं ताव दावगाओ थलाओ एगतीसाए जोयणसएहिं तन्निवासिणो मणुयाय भवंति। से भयवं / कयरेणं पओगेणं खेत्तसभावसिद्धपुष्वपुरिसेणं च सिद्धणं च विहाणेणं / से भयवं ! कयरे उण से पुथ्वपुरिससिद्धे विही तेसिं ति? गोयमा ! तहियं ति रयणदीवे अत्थि वीसं एगूणवीसं अट्ठारससतधणूपमाणाइंघरट्टसंठाणाई वरवइरसिलासंवुडाइं ताईच विघाडेऊणं ते रयणदीवनिवासिणो मणुया पुष्वसिद्ध-खेत्तसहावसिद्धेणं चेव जोगेणं पभूयमच्छियामहूए अब्भंतरेउ अचंतलेवाडाइकाऊण तओतेसिं पक्कमसखंडाणि बहूणि जच्चमहुमजभंडगाणि पक्खिवंति / तओ एयाई करिय सुरंददीहमहडुमकट्ठहिं आरुभित्ता णं सुसाओ पोराणमजअत्थिगामहूओ य पडिपुग्ने बहूए लाउगे गहाय पडिसं ताव दायगत्थलमागच्छंति जाव णं तत्थागए समाणे ते गुहावासियो मणुया पेच्छंतितावणं तेसिं रयणदीवगणिवासिमणुयाणं बहाय पडिघावंति / तओ ते तेसिं महुपडिपुग्नं लाउगं पयच्छिऊणं अब्भत्थपओगेणं तं कट्ठजाणं जइणयरवेगं दुवं खेविसं रयणदीवाभिमुहे वचंति। इयरे यतं महुमंसादीय पुणो सुठुयरं तेसिं पिट्ठिए धावंति, ताहे गोयमा ! जाव णं अचासन्ने भवंति ताव णं सुसाओ महुगंधदव्वसकारियपोराणमजं लावुगमेगं पमोत्तूणं पुणो वि जइणयरवेगेणं रयणदीवाभिमुहावचंति।इयरे यतं सुसाओ बहुगंधदव्वसंसकरियपोराणमन्जसंसाइ य पुणो सुदुक्खयरे तेसिं पिहिए धावंति / पुणो वि तेसिं बहुपडिपुग्नं लाउगमेगं मुंचंति। एवं ते गोयमा ! महुमजलोलीए संपलग्गेत्ता वा णयंति जावणं ते घरट्टसंवाणे वइरसिलासंपुडे, तो जाव णं तावइयं भूभागं संपरायंति ताव णं जमेवासन्नं वइरसिलासंपुडं जंभायमाणपुरिसमुहागारं (विडाडियं) विहाडियं चिट्ठइ तत्थेव जाई महुमजपडिपुन्नाई समुद्धरियाई सेसलाउगाई ताई तेसिं पेच्छमाणाणं तत्थ मोत्तूणं नियनिलएसु वचंति / इयरे य महुमजलोलीए जावणं तत्थ पविसंति ताव णं गोयमा ! जे ते पुटवमुक्के पक्कमसखंडे जे य ते महुमज्जपडिपुन्ने भंडगे जं च महुए चेवालित्तं सवं तं सिलासंपुडं पेक्खंति ताव णं तेसिं महंतं परिओसं महंतं तुट्ठी महंतं पमोदं भवइ / एवं तेसिं महुमजप-कमंसं परिभुजेमाणाणं जाव णं गच्छंति सत्तह दस पंचेव वा दिणाणि ताव णं ते रयणदीवनिवासिणो मणुया एगे सन्नद्धबद्ध-माउहकरगतं बइरसिलं वेढिऊणं सन्नद्धपंतीहिं णेच्छंति। अन्ने तं घरट्टसिलासंपुडं मायालित्ताणं एगटुं मेलंति। तम्मि य मेलेजमाणे गोयमा ! जइणं कहं वि तुडिविभागओ तेहिं एकस्स दोण्हं पि वा णिप्फेडं भवेज्जा तओ तेसिं रयणदीवनिवासिमणुयाणं संविड विपासायमंदिरसवयाणं तक्खणा चेव तेसिं हत्था संथारकालं भवेजा। एवं तु गोयमा ! तेसिं तेणं वज्जसिलाघरदृसंपुडेणं गिलियाणं पि तहियं चेव जावणं सव्वहिए दलिऊणं ण संपीसिए सुकुमालिया य ताव णं तेसिं णो पाणाइक्कम भवेजा। ते य अट्ठी वइरमिव दुद्दले।