________________ सुभा 965 - अभिधानराजेन्द्रः - भाग 7 सुमइ सुभा-स्त्री०(शुभा) रमणीयविजयराजधान्याम्, जं०१ वक्ष० / दो सुभाओ। स्था०२ ठा०२ उ०। सुभाविय-त्रि०(सुभावित) तत्त्वभणनात्सुष्ठ भाविते, औ०। सुभावियचित-त्रि०(सुभावितचित्त) सुभावितान्तःकरणे, दर्श०४ तत्त्व। सुभासिय-न०(सुभाषित) सुष्टु- अतिशयेन भाषितम्-- प्रतिपादितं | सुभाषितम्। आतु०। शोभनव्यक्तवाग्रूपे, प्रश्न० 2 संव० द्वार। "तीसे सो वयणं सोचा, संजयाणं सुभासियं।" उत्त० 28 अ०। *सुभाश्रित-त्रि० कल्याणयुक्ते, प्रश्न०२ संव० द्वार। *सुखाश्रित-त्रि० सुखसंयुते, प्रश्न०२ संव० द्वार। *सुधाश्रित-त्रि० अमृतमाश्रिते, प्रश्न०२ संव० द्वार। सुभासुभ–त्रि०(शुभाशुभ) शुभवर्णगन्धादिषु अशुभवर्णगन्धादिषु च। भ० श०३२ उ०। सुभिक्ख-त्रि०(सुभिक्ष) शोभना शुभा भिक्षा दार्शनिकानां यत्र तत्। रा०। ज्ञा० / अन्नादीनां सम्भवे, व्य०३ उ० / सुकाले, स्था० 1 ठा०। सुभिक्षसंयुते, ज्ञा०१ श्रु०१अ०।स्था०। औ०। सुलभे, बृ० 1303 प्रक० / धायंति वा सुभिक्खं ति वा एगट्ठा। नि० चू०५ उ०। सुभूम-पुं०(सुभूम) भरते वर्षे अस्यामवसर्पिण्यां जाते कौरव्यगोत्रोत्पन्ने अष्टमचक्रवर्तिनितारायांजनिते कार्तवीर्यपुत्रे, प्रव०२०८ द्वार।दश। ('माण' शब्दे षष्ठभागे कथोक्ता।) सन्ती कुन्थू य अरो, हवइ सुभूमो य कोरवो। स०। सिज्जंसे सत्ततरी, पढमो सिस्सो य गोत्थुभो होइ। छावट्ठीय सुभूमो, बोधव्वा वासुपुजस्स / ति०। सुभूमो मृत्वा नरकं गतः। स्था०२ठा० 4 उ०। सुभूमिभाग-न०(सुभूमिभाग) पृष्ठचम्पाया बहिरुद्याने, सूत्र०१ श्रु०८ | अ०। ज्ञा०। सुमेरव-त्रि०(सुभैरव) अत्यन्तभयानके, उत्त०१६ अ०। सुभोग-न०(सुभोग) शतद्वारस्य नगरस्य बहिरुत्तरपौरस्त्ये दिग्भागे स्वनामख्याते उद्याने, भ०१५ श०। सुभोगा-स्त्री०(सुभोगा) अधोलोकवासिन्यां दिक्कुमार्याम्, आ० म०१ अ०। आ० क०।आ० चू० ति०। महाविदेहवर्षे माल्यवतो वक्षस्कारपर्वतस्य सागरकूटवासिन्यां दिक्कुमारीदेव्याम्, जं०४ वक्षः। सुभोदय-न०(शुभोदक) तीर्थजले, कल्प०१ अधि०३ क्षण। सुभोम-पुं०(सुभौम) जम्बूद्वीपे भरते वर्षे आगामिन्यामुत्सर्पिण्यां भविष्यति स्वनामख्याते द्वितीयकुलकरे, स्था० 7 ठा० 3 अ० / यत्र ग्रामे छद्मस्थत्वेन विहरन्महावीरस्वामी स्त्रीणामग्रतोऽञ्जलिकरणरूपेण गोशालकदोषेण ताडितः। आ० म०१ अ01 सुमि -पुं०(सुरभि) शुभे, प्रश्न० 5 संव० द्वार। सुग्भिगंध--पुं०(सुरभिगन्ध) मनोज्ञगन्धे, स्था० 1 ठा०। सुब्भिसह-पुं०(सुरभिशब्द) सौख्यकृच्छब्दे, स्था०३ ठा० १उ०। सुमइ-पुं०(सुमति) शोभना मतिरस्येति सुमतिः। तथा गर्भस्थे जनन्याः सुनाश्चता मातरभूादात सुमतिःधि०२ अधिक। आ० म०। शोभना मतिरस्येति सुमतिः। सर्व एव च भगवन्तः सुमतय इति विशेषाभिधानप्रतिपादनार्थमाह - जणणी सव्वत्थ विणि-च्छएसु सुमइ त्ति तेण सुमइजिणो। येन कारणेन गर्भगते भगवति सर्वेषु विनिश्चयेषु कर्त्तव्येषु सुमतिरतीव मतिसंपन्ना जाता तेन कारणेन भगवान् सुमतिजिनः, जननीसुमतिहेतुत्वात् सुमतिरिति भावः। शोभना मतिरस्मादभूदिति व्युत्पत्तेः। तथा च वृद्धसम्प्रदायः- "जणणी गभगए सव्वत्थ विणिच्छएसु अतीव मतिसंपन्ना जाया, दोण्हं सवत्तीणं मयपझ्याणं ववहारो छिन्नो। जहा मम पुत्तो भविस्सइ सो जोव्वणत्थो एयस्स असोगवरपायवस्स अहे ववहारं तुभं छिंदिहिति ताव एगाइया उभणइ एवं भवतु, पुत्तमाया नेच्छइ, भणइ-ववहारो छिजउ / ततो भावं नाउण छिन्नो ववहारो दिन्नो तीसे पुत्तो, एवमादी गठभगुणेणं जणणी सुमती जाय त्ति सुमतिनाम कयं।" आ० म०२अ०। अस्याभवसर्पिण्यां भरतक्षेत्रेजाते पञ्चमतीर्थकरे पञ्चा० 16 विव० / स० / नं० / आ० चू० / कल्प० / अनु० / प्रव० / स्था० / स्वनामख्याते राज्ञि, गोशालको देवलोकाच्च्युतः सन् विन्ध्यगिरिपादमूले पुण्ड्रकेषु शतद्वारे नगरे सुमते राज्ञो भद्राया भार्यायाः कुक्षौ पुत्रतयोत्पत्स्यति / भ० 15 श०! स्वनामख्यातेऽनगारे, महा०। से भयवं! जेणं से सुमती से भव्वे उयाहु अभब्वे ? गोयमा! भवे / से भयवं ! जइ ते णं भवे ताणं मए समाणे कहिं समुप्पन्ने ? गोयमा! परमाहम्मियासुरेसु। से भयवं ! किं भव्वे परमाहम्मियासुरेसु समुप्पजइ ? गोयमा ! जे केइ घणरागदोसमोहमिच्छत्तोदएणं सुखासियं पिपरमहि-ओवएसं अवमन्ने ताणं दुवालसंगं च सुयअन्नाणी मइअन्नाणी किरियं अयाणित्ता य समयसम्भावं अणायारं पसंसियाणं तमेव उत्थपेखा, जहा सुमइणा उत्थप्पियं। भवति। एएकुसीले साहुणो। अहाणं एए वि कुसीले तो एत्थजगेन कोइसुसीलो अस्थि, निच्छियं मए एतेहि समंपव्वजानकायव्वा, तहाजारिसोयं निबुद्धिओतारिसो सो वितित्थयरो त्ति एवमुबारेमाणेणंगोयमा! सहतं पितवमणुह्रमाणे परमाहम्मियासुरेसु उववजेज्जा / कहं उववझे ? से भयवं ! परमाहम्मियासुरदेवाणं उबट्टे समाणे से सुमती कह उववजेजा? गोयमा ! तेणं मंदभागेणं अणायार-पंसुत्थपणं करेमाणेणं सम्मम्गपणासणं अभिणंदियतकम्म-दोसेणं अन्नं अणंतसंसारियत्तणमहिनियं, तो कित्तिए उववाए तस्स साहेजा, जस्स णं अणेगपोग्गलपरियमुसु विणत्थिचउगइसंसाराओ अवसाणं ति।