________________ संगहएक्कय 75 - अभिधानराजेन्द्रः - भाग 7 संगहट्ठाण संगहएक्कय पुं० (संग्रहैकक) एककरूपे संग्रहे, स्था० 4 ठा० 2 उ०) महानुभागस्यैतत्करणम् / ईदृशस्तस्यानुकरणे कारापणे च निसर्गः (व्याख्या 'एक्केवा' शब्दे तृतीयभागे 1 पृष्ठ गता।) स्वभावः / "ज भणिय" ति किमुक्तं भवतीत्यर्थ:-ईदृशस्वभाव संगहकाल पुं०(संग्रहकाय) संग्रहण-संग्रहः, स एव कायः संग्रहकायः। उक्तःसंग्रहकुशलः / व्य० 3 उ०। (उपग्रहकुशलः ‘उवग्गहकुशल' शब्दे कायभेदे,आवा०५ अ०। द्वितीयभागे व्याख्यातः। संगहकुसल पुं० (संग्रहकुशल) उपध्यादिनासाधूनां संग्रहकरणनिपुणे, संग्रहज्झाण न० (संग्रहध्यान) संग्रहोऽत्यर्थमतृष्णया धनमेलनं तस्य व्य० / स च (संग्रहकुशलः) पुनः कथंभूत इत्याह-संग्रहानुगता ये ध्यानम्। मध्यमवणिजि इव धनसंग्रहाध्यवसाये, अनु०॥ गुणास्तेषां निधिरिव गुणनिधिः, तथा-अनुकरणं नामयत्सीवनलेपादि संगहट्ठया स्त्री० (संग्रहार्थता) संग्रहः-शिष्याणां श्रुतोपादानं स एवार्थः कुर्वन्तं दृष्ट्वा ग्रूते-इच्छाकारेण तवेदमहं करिष्यामि कुरुते वा. कारापणं प्रयोजनं तद्भावस्तत्त्वम् / संग्रह एवार्थो यस्य स संग्रहार्थः। स्था० 5 वा न यत्स्वयं करणे अकुशलानन्यानपीच्छाकारेण कारापयति तस्मिन् ठा० 3 उ०। कथं नुनामैते शिष्याः सूत्रार्थसंग्राहकाः सम्पत्स्यन्ते इत्येवरूपे निसर्गः स्वभावो यस्य सोऽनुकरणकारापणनिसर्गः, इत्थंभूतस्तस्य संग्रहनिमित्ते, आ०म०१ अ०। स्वभावो यदि अनभ्यर्थित एव करोति कारयति चेति भावः। संगहहाण न० (संग्रहस्थान) संग्रहो ज्ञानादीनां शिष्याणां वा तस्य सम्प्रति कतिपयपदव्याख्यानार्थमाह स्थानानि-हेतवः संग्रहस्थानानि ज्ञानशिष्ययोः संग्रहहहेतौ, ग० 1 अधि० / स्था०। वयणे तु अभिग्गहिय-स्स केणऽवी तस्स उत्तरं कुणति। संग्रहस्थानसूत्रम्जा जयणाए किण्हं, ते उगुरुम्मी वयणं देइ / / 153 / / आयरियउवज्झायस्स णं गणंसि सत्त संगहठाणा पण्णत्ता, तं वचने -वचनविषये अभिग्रहिकस्य-गृहीताऽभिग्रहप्रतिपन्नमौन जहा-आयरियउवज्णाए गणंसि आणं वा धारणं वा संपउंजित्ता व्रतस्येत्यर्थः / केनापि प्रश्ने कृते सतितस्योत्तरं यद्भणत्येष वचनसंग्रह भवति, एवं जधा पंचट्ठाणेजाव आयरियउवज्झाए गणंसि आकुशलः / पश्चार्ट्स सुगमम्। पुच्छियचारी यावि भवति नो अणापुच्छियचारी यावि भवति / साहूणं अणुभासइ, आयरिएणं तु भासिए संते। आयरियउवज्झाए गणंसि अणुप्पन्नाई उवगरणाइंसम्म उप्पासारेयायरियाणं, देसे काले गिलाणादि // 154|| इत्ता भवति, आयरियउवज्झाए गणंसि पुव्वुप्पन्नाई उवकरणाई अत्र साधूनामिति पदं पश्चात् गाथायां सम्बध्यते। सम्म सारक्खेत्ता संगोवित्ता भवति णो असम्मं सारक्खेत्ता शेषपदव्याख्यानार्थमाह संगोवित्ता भवइ। आयरियउवज्झायस्सणं गणंसि सत्त असंगहदुक्खत्ते अणुकंपा, अणुसासणभज्जमाणरक्खो वा। ठाणा पण्णत्ता, तंजहा-आयरियउवज्झाएगणंसि आणं वा धारणं जो वा जहुत्तकारी, अणुसासणकिच्चमेयं तु / / 155 / / वा नो सम्मं पउंजित्ता भवति, एवं जाव उवगरणाणं नो सम्म इयमपि व्याख्यातार्था। (व्य) (अभ्यन्तकरणम् 'अभंतरकरण' शब्दे सारक्खेत्ता संगोवेत्ता भवति। (सू०५४४) प्रथमभागे व्याख्यातम्।) 'आयरिए' त्यादि, आचार्योपाध्यायस्येति समाहारद्वन्द्वःकर्मधारयो संभुजण संभोगे-णभुज्जएजस्स कारगं भत्तं / वा / गणे गच्छे संग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थाना-नि-हेतवः तं घेत्तुमप्पणा से,देइ एमेव उवहिं पि।।१५६|| संग्रहस्थानानि, आचार्योपाध्यायोगणे आज्ञा वा-विधिविषयमादेश संभोजन नाग-यत्संभोगेन योजयति / साम्भोगिकैःसहकत्र भुक्ते धारणां वा-निषेधविषयमादेशमेव सम्यक प्रयोक्ता भवति. एव हि इति / तथा यहास्य कारकम्-उपकारकं भक्तं तदात्मना गृहीत्वा तस्मै ज्ञानादिसंग्रहः शिष्यसंग्रहोवा स्याद्, अन्यथा तद्भश एवेति प्रतीतम्।यतःददाति / एवमेवोपधिमपि उपधिरपियो यस्योपकारकस्तं स्वयमुत्पाद्य "जहि नत्थि सारणा वा-रणाय पडिचोयणा य गच्छम्मि। सो उ अगच्छो तस्मै ददाति। गच्छो, मोत्तव्वो संजमत्थीहिं।।१।।" इति। एवं जहा पंचट्टाणे त्ति' तच्चेदम् - एतेन 'संभोग भत्तोवहीति' व्याख्यातं परस्प आयरियउवज्झाए णं गणंसि अहाराइणियाए कितिकम्म पउंजित्ता भवति रमकर संवासः सुप्रतीतत्वान्न व्याख्यातः / 2 आयरियउवज्झाए णं गणंसि जे सुयपज्जवजाते धारेइ ते काले काले अणुकरण सिव्वणले-वणादिअणुभासणा उदुम्मेहो। सम्म अणुप्पवाइत्ता भवइ 3 आयरियउवज्झाए पं गणंसि गिलाणसेहवेएरिसो तस्स निसण्णा, जंभणियं एरिससहावो / / 157 / / आवच्चं सम्म अब्भुट्टित्ता भवइ 4 आयरियउवज्झाएणं गणंसि आपुच्छ्यिअनुकरणं नाम-सीवनलेपनादि स्वयं किचित् कुर्वन्तं दृष्ट्वा इच्छा- चारी यावि हवइ, नो अणापुच्छियचारी 5, स्थानद्वयं त्विहैवेति, व्याख्या कारेणानुज्ञाप्य करोति / तथा दुर्मेधसि स्वयं सीवनलेपनादि कर्तु- तु सुकरैव, नवरमाप्रच्छनं गच्छरस्य, यत उक्तम्-“सीसे जइ आमंते, मनुजानाति, स्वयं तावत्करोत्येव किंत्वन्यानपि भाषते। यथा कुरुततस्य / पडिच्छया तेण बाहिरं भावं। अह इयरे तो सीसा, तेवसमत्तम्मि गच्छति।।१।।