________________ संगहट्ठाण 76 - अभिधानराजेन्द्रः - भाग 7 संगारसमय तरूणा बाहिरभावं, न य पडिलेहोवहीण किइकम्मं / मूलगपत्तसरिसगा, सत्थं कमति / (सू०-६३५)) परिभूया वच्चिमो थेरा // 2 // " इति / तथा- 'अणुप्पन्नाई' ति 'देवे ण' मित्यादि, 'तासिं बोदीणं अतर' त्ति तेषां विकुर्दिवतशरीअनुत्पन्नानि अलब्धानि उपकरणानि वस्त्रपात्रादीनि सम्यग-एषणादि- राणाभन्तराणि ‘एवं जहा अट्ठमसए' इत्यादि अनेन यत्सूचितं तदिदम् - शुद्ध्या 'उत्पादयिता' सम्पादनशीलो भवति, संरक्षयिताउपायेन 'पाएण वा हत्थेण वा अंगुलियाए वा सिलागाए वा कट्टेण वा किलिंचेण वा चौरादिभ्यः सङ्गोपयिता-अल्पसागरिककरणेन मलिनताराणेन वेति। आमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं एवं संग्रहस्थानविपर्ययभूतमसंग्रहसूत्रमपि भावनीयमिति। स्था० 7 ठा० सत्थजाएण आछिंदमाणे वा विच्छिदमाणे वा अगणिकाएण वा सभोडह३उ। माणे वा तेसिं जीवप्पएसाणं आबाहं वा वाबाहं वा करेइ छविच्छयं वा संगहणी स्त्री० (संग्रहणी) संग्रहगाथायाम, स०। उप्पाएइ ? णो इणट्टे समट्टे त्ति व्याख्या चास्य प्राग्वत् / भ० 18 श०७ संगहदाण न० (संग्रहदान) दानभेदे, संग्रहणं संग्रहो व्यसनादौ सहायकरण उ०। (रथमुशलसंग्रामवक्तव्यता 'रहमुसल' शब्दे षष्ठे भागे गता।) तदर्थ दानं संग्रहदानम्। अथवा-भेदादानमपि संग्रह उच्यते, / आह च (देवासुरसंग्रामवक्तव्यता 'देवासुरसंगाम' शब्दे चतुर्थभागे उक्ता।) 'अभ्युदये व्यसने वा, यत् किंचिद्दीयते सहायार्थम। तत्संग्रहतोऽभिमत, संग्रामकाल पुं० (संग्रामकाल) परानीकयुद्धावसरे, सूत्र० १श्रु०३ अ० मुनिभिर्दानं न मोक्षाय / / 1 / / ' इति। स्था० 10 ठा 3 उ०। ३उ०। संगहपरिण्णा स्त्री० (संग्रहपरिज्ञा) संग्रहःस्वीकरणं तत्र परिज्ञान संगामरह पुं० (संग्रामरथ) संग्रामयोग्ये रथे, यस्योपरि प्राकारानुनामाभिधानम् / अष्टम्यां गणिसम्पदि, स्था० 8 ठा० 3 उ०। दशा०। कारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते यत्रारूदैः संग्रामः (संग्रहप्रतिज्ञायाःव्याख्या गणिसंपया' शब्द तृतीयभागे 826 पृष्टादारभ्य क्रियते। अनु० ! बृ० / द्रष्टव्या।) संगामसंकड न० (सग्रामसङ्कट) संग्रामसहने, प्रश्न०३ आश्र० द्वार। संगहसुत्त न० (संग्रहसूत्र) प्रभूतार्थसंग्राहके सूत्रे, सूत्र० 1 श्रु०१ अ० संगामसीस न० (संग्रामशीर्ष) संग्राममूर्धनि, आचा०१ श्रु०६ अ०३ उ० / “एस संगामसीसे वियाहिए।" संग्रामशिरसि परानीकनिशिता१उन संगहाभास पुं० (संग्रहाभास) अयथार्थसंग्रहनये, रत्ना० 7 परि०। कृष्टकृपाणानि यत्र प्रभासञ्चलितोद्यतसूर्यत्विद्धृतविद्युन्नयनचमत्(सत्ताद्वैतं कुर्वाणः ‘णय' शब्दे चतुर्थभागे 1603 पृष्ठेव्याख्यातः।) कृतिकारिणि कृतकरणेऽपि सुभटश्चित्तविकारं न विधत्ते एवं मरणकालेऽपि समुपस्थिते परिकर्मतः मतेरप्यन्यथाभावः कदाचित्स्यादत' यो संगहिय न० (संगृहीत) भावे क्तः प्रत्ययः / सामान्याभिमुख्येन ग्रहणे मरणकाले न मुह्यते स पारगामी। आचा० 1 श्रु०६ अ० 5 उ०। अनुगमे, सर्वव्यक्तिष्वनुगतस्य सामान्यस्य प्रतिपादने, विशे०। अनु० / संगामिय त्रि० (संग्रामिक) संग्रामप्रयोजने, स्था०५ ठा० 1 उ०म०॥ आ००। दृढीकृते, ज०३ वक्ष०ा शिष्यत्वेनाश्रिते, आभिमुख्येन गृहीते. ज्ञा०। आ०म० 1 अ० / आ० चू० / आश्रिते. स्था० 8 ठा० 3 उ० / संगामिया स्त्री० (सांग्रामिकी) या संग्रामकाले समुपस्थिते सामन्तादीनां संगहुवग्गहणिरय त्रि० (संग्रहोपग्रहनिरत) संग्रह उपदेशादिना, उपग्रहो ज्ञापनार्थ वाद्यते। कृष्णवासुदेवस्य भेाम्, आ०चू०१ अ०। विश०। वस्खादिना, व्यत्यय इत्यन्ते तत्र निरतः / संग्रहोपग्रहयोरासक्ते, प० व आ० म०। 4 द्वार। संगार पुं० (सङ्गार) सङ्केते, सूत्र०१ श्रु०१ अ० 1 उ० / भ० / द०प। संगाम पुं० (संग्राम) रणशिरसि, सूत्र० 1 श्रु०३ अ०१ उ० / स्था०| आ०म० / बृ०। स्था०। ज्ञा०। आचा। आचा०। प्रश्न०। महजनसमक्षकलहे, तं०1 संग्रामे हता देवलोकं यान्ति। संगारा स्त्री० (सङ्गारा) प्रव्रज्याभेदे, 'संगारमल्लिणाते. सनविवाकास भ०७ श०६ उ०। जह तु संगारं।' पं०भा०१ कल्प। पं० चू० / देवे णं भंते ! महड्डिए जाव महे सक्खे रूवसहस्सं विउव्वित्ता संगारदत्त त्रि० (सङ्गारदत्त) सङ्गार:-सङ्केतः स दत्तो यस्य शैक्षस्य स पभू अन्नमन्नेणं सद्धिं संगाम संगामित्तए ? हंता पभू / ताओ संगारदत्तः। आहिताग्नेराकृतिगणत्वात् क्तान्तस्य परनिपातः। कृतसङ्केते णं भंते ! बोंदीओ किं एगजीवफुडाओ अणेगजीवफुडाओ? शिष्यादिके, बृ०३ उ०। गोयमा ? एगजीवफुडाओ णो अणेगजीवफुडाओ / तासि णं / संगारपवजा स्त्री० (सङ्गारप्रवज्या) प्रव्रज्याभेदे, स्था० / ('पवजा' भंते ! वोंदीणं अंतरा किं एगजीवफुडा अणेगजीवफुमा ? गो- शब्दे पञ्चमभागे 730 पृष्ठे व्याख्या गता।) यमा ! एगजीवफुडानो अणेगजीवफुडा। पुरिसेणं भंते ! अंतरेणं | संगारसमय पुं० (सङ्गारसमय) सङ्गारः सङ्केतस्तद्रूपः समयः सङ्गारहत्थेण वा एवं जहा अट्ठमसए तइए उद्देसए० जाव नो खलु तत्थ | समयः / सङ्केतरूपे समयभेदे, सूत्र० 1 श्रु० 1 अ० 1 उ०।