________________ संगास 77 - अभिधानराजेन्द्रः - भाग 7 संघ संगास त्रि० (सङ्काश) सदृशे, उत्त० 34 अ०। छायाविशेषे, आ० म० | किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा।।१।।" इति १अ०। एवं श्राविका अपि। स्था० 4 ठा० 4 उ० / आ०म० / “तित्थयरे तित्थयरे, संगिय न० (स्वाङ्गिक) परिभुक्तप्राये, स्था० 4 ठा०३ उ०। आचाo तित्थं पुण जाण गोयमा ! संघ।" महा० 4 अ०। संगिया स्त्री० (सङ्गिता) सङ्गो यस्यास्तिस सङ्गीतद्भावस्तत्ता। द्रव्यादिषु संघावज्ञाप्रतिक्षेपःसत्सङ्गे, भ०२श०५ उ०। तित्थयरवंदणिज्जं, संघं पि खिवेइ कोइ अइबालो। संगिल्ल पुं० (सइ) समुदाये, व्य०१ उ० / ज्ञा०। नत्थी संघो एसो, भणिओ आसायगो कप्पे / / 1 / / संगिल्लि पुं० (संगल्लि) अन्योऽन्यं हस्तावलम्बे, ज्ञा० 1 श्रु०३ अ०। तीर्थङ्करवन्दनीयं-सर्वज्ञवन्य 'नमो तित्थस्से' ति भणनात् संघमपि संगोवंग त्रि० (साङ्गोपाङ्ग) शिक्षा 1 कल्प 2 व्याकरण 3 निरुक्त 4 साधुसाध्वीश्रावक श्राविकाच ज्ञानादिगुणरूपं न केवलमाचार्यादीछन्दो 5 ज्योतिष्कानयन 6 लक्षणानि षडुपाङ्गानि तद्व्याख्यानरूपाणि त्यपेरर्थः, क्षिपति-तिरस्कुरूते कोऽपि कश्चिदेकस्त्वितरोऽन्योऽपि तैः सह वर्तन्त इति साङ्गोपाङ्गाः। अनु०। अङ्गोपाङ्गसहितेषु, “संगोवंगा प्राकृतस्वभावःअतिबालोः अतिबालोमहामूर्खः, कथं क्षिपतीत्यत आहवेया" तत्राङ्गानि शिक्षा 1 कल्पं 2 व्याकरणम् 3 छन्दः 4 ज्योतिः 5 न नास्ति विद्यते संघ उक्तरूपः एष संक्षेपको भणित उक्तश्चाशातनिरूक्तञ्च 6, उपाङ्गानि-अङ्गार्थविस्ताररूपाणि / कल्प०१ अधि०१ नाकारकः कल्पेछेदग्रन्थ इति गाथाऽर्थः / कल्पभणितमेवाहसंगोवित्ता त्रि० (सङ्गोपयितृ) क्षेमस्थानप्रापयितरि, स्था०७ठा०३ उ०। अक्कोसतज्जणाई, संघमहिक्खिवइ संघपडिणीओ। संगोवेमाणी स्त्री० (सङ्गोपयन्ती) वस्त्राच्छादनगर्भगृहप्रवेशनादिभिः अन्ने वि अस्थि संघा-ण सियालणतिकमाईणं / / 2 / / क्षेमप्रापिकायाम्, विपा० 1 श्रु०२ अ०। आक्रोशतर्जनादिभिः संघ-साध्वादिवर्गमधिक्षिपतिनिराकरोति संघ पुं० (सन) सङ्घाते, व्य०३ उ० / गुणसंघाते, व्य०३ उ०। समुदाये, संघप्रत्यनीकः-प्रवचनप्रतिकूलः, तत्राक्रोशी दुष्टवाग्भणनं तर्जहनं तुजी०३ प्रति०४ अधि० / प्रज्ञा० / ग० / रा० / औ०। कीटिकादिगण- किमने न सिद्ध्यतीति, एवमादि भणितिरादिग्रहणाद्यथोचित्यसमुदाय, स्था, 5 ठा०१ उ० / भ० / कुलसमुदायो गणः, वा-लुकाप- विनयाद्यकरणग्रहो विभक्तिलोपाचेत्थं निर्देशः / एवं च वदन संघ यन्तः संघः। पं०व०१ द्वार। सम्यग्दर्शनादिसमुचितप्राणिगणे साधुसा- क्षिपतीत्याह-अन्येऽपिपरे न केवलमयं साध्वादिवर्ग इत्यपेरर्थः / सन्तिध्वीश्रावकश्राविकारूपे (संघा०१ प्रस्ता०१ अधि०। प्रव० / ध०।) विद्यन्ते संघसमाग्रहणे केषामित्याह- 'सियालणतिकमाईणं' तत्र शृगालः गुणरत्नपात्रभूते (पं०व०१द्वार।) सत्त्वसमूह, स्था०ा प्रतीतः णतिकः देशीभाषया कालिकरवः, आदिशब्दाच्छेषजन्तुपरिग्रहः। चडविहे संघे पण्णत्ते, तं जहा-समणा समण्णीओ सावगा मकारोत्रालाक्षणिक इति गाथाऽर्थः। सावियाओ। (सू०३६३) पुनरपि संघस्य पूज्यतां दर्शयन्निदमाहसंघो-गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति-तपस्यन्तीति उग्घाडणा भएणं, सुयकेवलिणा वि मंनिओ संघो। श्रमणाः / अथवा-सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन पुव्वाणं परिवाडिं, देहि भणंतो महासइणा / / 8 / / चेतसा वर्तन्त इति समनसस्तथा समान-स्वजनपरजनादिषु तुल्यं मनो उद्घाटना-समयभाषया संद्यादहिष्करणलक्षणा तस्या भयं तेन येषां ते समनसः। उक्तञ्च- "तो समणो जइ सुमणो, भावेण य जइ न होइ अनुस्वारश्व पूर्ववत्, श्रुतकेवलिनाऽपि चतुर्दशपूर्वधरण न केवल पावमणो। सयणे य जणे य समो, समो य माणावमाणेसुं॥१॥" अथवा- तीर्थकरेणेत्यपेरर्थः मानित:-पूजितः संघः प्रतीतः। पूर्वेषां समयप्रसिसमिति-समतायां शत्रुमित्रादिष्वणन्ति-प्रवर्त्तन्त इति समणाः / आह द्वाना परिपाटी पाठरूपां देहि प्रयच्छशिष्येभ्य इत्यध्याहारः भणन-ब्रुवन्, च- "नऽत्थिय सि को इवेसो, पिओ व सव्येसु चेव जीवेसु। एएण होइ किंविशिष्टेन महाशयिना-अचिन्त्यशक्तिना। अत्र च कगचजे' त्यादिना समणो, एसो अन्नोऽविपजाओ / / 1 // " इति, प्राकृततया सर्वत्र 'समण' तकारलोपे स्वरे प्रकृतिलोपसंघय इत्यनेन तकाराकारलोपे रूपमिदम्। त्ति। एवं समणीओ, तथा शृण्वन्ति जिनवचनमिति श्रावकाः, उक्तश्च- इदमिहतत्त्व किल श्रीवीरस्वामिनो मोक्षे गतस्य दुष्कालो महान् संवृत्तः, "अवाप्तदृष्ट्यादिविशुद्धसम्पत्, पर समाचारमनुप्रभातम् / शृणोति यः सोऽपि साधुवर्ग एकत्र मिलितो भणितं च परस्परं कस्य किमागच्छति साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः / / 1 / / " इति / अथवा- सूत्र ? यावत् न कस्याऽपि पूर्वाणि समागच्छति, ततः श्रावकैर्विज्ञातेभणितं श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठा नयन्तीति श्राः, तथा वपन्तिगुण- यथा कुत्र साम्प्रतं पूर्वाणि सन्ति? तैः भणितम् भद्रबाहुस्वामिनि। ततः वत्सप्त क्षेत्रेषु धनबीजानि निक्षिपन्तीति वा, तथा किरन्ति-क्लिष्ट सर्वसङ्घसमुदायेन पर्यालोच्य प्रेषितस्तत्समीपे साधुसनाटकः, गत्वा कमरजो विक्षिपन्तीति काः, ततः कर्मधारये श्रावका इति भवति।। प्रणम्य च तेन भणिताः सूरयो यथा सुशिष्याणां पूर्वपरिपाटी प्रयच्छत। यदाह , "श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम्।। तैस्तूक्तं साम्प्रतं वयं महाप्राणध्यानाशक्तास्ततो न तां दातुं शक्ता इ