________________ संघ 78 - अभिधानराजेन्द्रः - भाग 7 संघ त्युक्तः समागतः साधुसवाटकः,संघसमीप कथितं तद्वचः / ततो भूयोऽपि / प्रेषितो यः संधवधो न कुरुते तस्य किं विधीयते; एवं गत्वा बुवीत, तथा कृते तैरूक्तम्- यत्संघो भणति तदहं करोमि; इत्युक्ते, प्रेषितानि स्थूलभद्रप्रमुखानि सुशिष्याणां पञ्चशतानीति गाथाऽर्थः / ननु न वयं संघ निराकुर्मः किं त्वास्माकीनः संघो नान्येषामिति ये / मन्येरन् तान् प्रत्याहअम्हाणं चिय संघो, अत्ताणं न उण लक्खणा भावा। नेवं वोत्तुं जुत्तं, छउमत्थाणं जओ भणिअं॥८४|| अस्माकमेव संघः अन्येषाम्-अपरेषां न पुनर्लक्षणाभावात् ज्ञानाद्यसत्तातः नैवमित्थं वनुम-गदितु युक्त-संगतं छद्मस्थानामतीन्द्रियज्ञानाभाववतां यतो-यस्मात् भणितम्-उक्तम्, इति गाथार्थः / जीवा० 14 अधि०। (संघगुणस्य वक्तव्यता परिणाम' शब्दे पञ्चमभागे 612 पृष्ठे गता।) एवं स्थिते जीवोपदेशमाहसंघस्सोवरि वेयण, कयामि भणसु जाव पडिकुठे। जुत्ता तत्थ करवयण-मणम्मि भावो ण संपत्तं // 86|| प्रकाटार्था / जीवा० 14 अधिः / सत्तीऍ सघपूआ, विसेसपूआउ बहुगुणा एसा। जं एस सुए भणिओ,तित्थयराणंतरो संघो॥११३४।। शक्त्या संघपूजा विभवोचितया, किमित्यत आह-विशेषपूजायाः दिगादिगतायाः सकाशाद्रहुगुणा एषा संघपूजा, विषयमहत्त्वादेत-दाहयदेष श्रुते भणित:-आगमे उक्तः तीर्थकरानन्तरः संघ इत्यतो महानेष इति गाथाऽर्थः। एतदेवाहगुणसमुदाओ संघो, पवयणतित्थं ति होति एगट्ठा। तित्थयरोऽवि अए, णमए गुरुभावओ चेव // 1135|| गुणसमुदायःसंघ अनेकप्राणिस्थसम्यग्दर्शनात्मकत्वात्प्रवचनं तीर्थमिति भवन्त्येकार्थिका एवमादयोऽस्य शब्दा इति, तीर्थकरोऽपि चैन संघ तीर्थसंज्ञिनं नमति धर्मकथादौ गुरुभावत एव 'नमस्तीर्थाये' ति | वधनादेतदेवमिति गाथाऽर्थः / अत्रैवोपपत्त्यन्तरमाहतप्पुट्विआ अरहया, पूइअपूआ य विणयकम्मं च / कयकियो वि जह कहं, कहेइ णमए तहा तित्थं // 1136|| तत्पूर्विका-तीर्थपूर्विका अर्हन्तः तदुक्ताऽनुष्ठानफलत्वात्पूजितपूजा चेलि भगवता पूजितपूजत्वाल्लोकस्य विनयकर्म च कृतज्ञताधर्मगर्भ कृतं भवति / यदा-किमन्येन कृतकृत्योऽपि स भगवान्यथो कथां कथयति धर्मसम्बन्धिनीमिति तथा तीर्थ तीर्थकरनामकर्मोदयादेवौचित्य- 1 प्रवृत्तेरिति गाथाऽर्थः। एयम्मि पूइअम्मी, णत्थि तयं जं न पूइ होइ। भवण वि पूणिचं, गणुठाणं वा तओ अण्णं / / 1137 / / एतस्मिन् संघे पूजिते नास्ति तद्वस्तु यन्न पूजितमभिनन्दितं भवति। किमित्यत आह- भुवेनऽपि सर्वत्र पूज्यं-पूजनीयं न गुणस्थानं कल्याणतस्ततः संघादन्यदिति गाथऽर्थः। तप्पूआपरिणामो, हंदि महाविसय एव मुणिअव्वो। तद्देसपूअओ विहु, देवयपूआइणाएणं // 1138|| तत्पूजापरिणामः-संघपूजापरिणामः 'हन्दि' महाविषय एव मन्तव्यः, संघस्य महत्त्वात्तद्देशपूजातोऽप्येकत्वेन सर्वपूजाभावे देवतोद्देशादिपूजोदाहरणेनेति गाथाऽर्थः / पं० व० 4 द्वार / (पूर्वो-ल्लिखितगाथानां विवर्णनं पञ्चाशकटीकायां कृतं तच तृतीयभागे 1273 पृष्ठे दर्शितम्।) अथ संघ मुकुटोपमया वर्णयन् गाथाद्वयमाहगुत्तीसमिइगुणड्डो, संजमतवनियमकणयकयमउडो। सम्मत्तनाणदसण, तिरियणसंपावियमहग्धो॥११६|| तत्र तावन्मुकुटस्वरूपं भण्यते 'गुत्तीसमिइगुणड्डो' त्ति गोपनं गुप्ती रत्नानां प्रतिश्रयसुवर्णेन संधिमीलनम्, सम-सामस्त्येन इतिः-गमनं समितिः, मेलापको मणिरत्नसुवर्णानां यत्र सा समितिः, गुप्तिश्व समितिश्च गुप्तिसमिति, गुप्तिसमित्योर्गुणो गुप्तिसमितिगुणस्तेन आद्यो महान, मुकुटो हि ज्वरविषापहारादिमणिसंपर्काद् गुणाढ्यो भवति / पुनः कथंभूतः 'संजमतवनियमकणयकयमउडो' त्ति संयमतपोनियमस्थानीयं त्रिप्रकारमर्जुनरक्ततपनीयकाञ्चनरूपं यत्कनकं तेन कृतो निम्मितः सेर्लोपात्मुकुटविशेषणं 'मउडो' त्ति मुकुट इति विशेष्यकम् 'सम्मत्तनाणदंसणतिरियणसंपाविय' त्ति कथंभूतो मुकुटः? सम्यक्वज्ञानदर्शनतुल्यत्रिरत्नसंप्रापितः शिखरत्रये हि रत्नत्रयालंकृतो मुकुटो भवति / अथवाप्राकृतत्वा-त्प्रापितशब्दस्य परनिपातात् संप्रापितत्रिरत्नः, यत एव हि सप्रा-पितः त्रिरत्नोऽत एवमहार्यः-महामूल्यः 'पञ्चोइय'त्ति पाठे त्रिभी रत्नैः प्रत्योपितैः परिकर्मितैर्महाय॑ः एवंविधस्तावन्मुकुटः तेन संघ उपमीयते / तथाहि-गुप्तिसमितो गुणाढ्यो वाऽनेकातिशयर्द्धि गुणवान् संजमतपोनियमैः कनकस्थानीयैः कृतो-निर्वर्तितः संघमुकुटो मुकुट इव मुकटः शिरसाधार्यत इति भावः। 'सम्मत्त-माणदंसण' त्ति सम्यक्त्वज्ञाने प्रतीते, 'दसण'त्ति दृश प्रेक्षणे, दृश्यते-सम्यक् परिज्ञायते सावद्यमनेनेति दर्शनं चारित्रभनेकार्थत्वाद्धातूनां ततः सम्यक्त्वज्ञानचारित्ररूपत्रिरत्नसंप्रापितशिखरः, तथा महायोऽर्थयितुम् अशक्यः / / 116 / / अथेतरमुकुटात्संधमुकुटस्याधिक्यमाहसंघो सइंदयाणं, सदेवमणुयासुरम्मि लोगम्मि। दुलहतरो विसुद्धो, अविसुद्धो तो महामउडो॥११७|| इतरमुकुटः सुप्राप एव संघमुकुटश्च सेन्द्राणामपि देवानांसदेवमनुजासुरेऽपि च लोके दुर्लभतरः, विसुद्धो' त्ति विशुद्धश्व संघमुकुटो विशुद्धकर्मक्षयहेतुत्वात, ततः संघमुकुटायोमहानपि मुकुटः सुलभो बालतपस्विक्रिययाऽपि