________________ सुपम्ह 161 - अभिधानराजेन्द्रः - भाग 7 सुप्पगय सुपम्ह-पुं०(सुपद्म) अश्वपुरराजधानीयुक्ते विजयक्षेत्रे, स्था०२ ठा०३ सुपासे णं अरहा दो धणुसयाई उद्धं उच्चत्तेण होत्था / स० उ०। जम्बूद्वीपे मेरोः पश्चिमभागस्थे सीतोदाया महानद्या दक्षिणभागस्थे 150 सम०। चक्रवर्तिविजयक्षेत्रे, स्था० 8 03 उ०। स्वनामख्याते ब्रह्मलोक- सुपासस्स णं अरहओ छलसीइ वाइसया होत्था / स०५६ विमाने, नपुं० / स० 6 सम०। सम०1 दोह सुपम्हा। स्था०२ठा०३ उ०। सुपासा-स्त्री०(सुपाचर्चा) पापित्यीयायां पार्श्वनाथशिष्यः शिष्यायाम, सुपरकंत-त्रि०(सुपराक्रान्त) सुष्ठु पराक्रान्तं पराक्रमः तपः प्रभृतिक स्था०। येषु तानि / शोभनपराक्रमवत्सु, भ०३ श०१ उ० / अजा विणं सुपासा पासावचिज्जा आगमेस्साए उस्सप्पिणीए सुपरिउड-त्रि०(सुपरिवृत)निरुपद्रवस्थाननिवेशिते, गृहस्थावस्थास्थ- चाउज्जाम धम्म पनवित्ता सिजिहिति० जाव अंतं काहिति / शालिभद्रवपुर्वत् / तं०। (सू० 6624) सुपरिचाइ-त्रि०(सुपरित्यागिन्) सुष्ठु शोभनेन प्रकारेण राज्यादि आर्याऽपि- आर्यिकापि सुपाचा सुपाश्र्वाभिधाना-पापित्यीया परित्यजतीत्येवंशीलः सुपरित्यागी / शोभनप्रकारेण परित्यागवति, पार्श्वनाथशिष्यशिष्याः चत्वारो यामा महाव्रतानि यत्र स चातुर्यामस्तं उत्त०१८ अ०। प्रज्ञाप्त सेत्स्यन्ति। एतेषु च मध्यमतीर्थङ्करत्वेनोत्पस्यन्ते केचित्केचित्तु सुपरिच्छियकारग-त्रि०(सुपरीक्षितकारक) सुष्ठु देशकालपुरुषौ- केवलित्वेन "भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थम्मि'' इति चित्येन श्रुतबलेनच परीक्षितं तस्य कारकः सद्यःनयथाकथंचनकारी। वचनादिति भावः / स्था०६ ठा० 3 उ०। तस्मिन्, व्य०३ उ०। (तत्स्वरूपम् ‘ववहार' शब्दे षष्ठभागे उक्तम्।) सुपिवासिय-त्रि०(सुपिपासित) सुतरामतिशयेन पिपासितः / अत्यन्त सुपरिट्ठिय-त्रि०(सुपरिस्थित) शोभनतया परिस्थिते, नि० चू०१उ०। तृषिते, उत्त०२ अ०। सुपरिणिट्ठिय-त्रि०(सुपरिनिष्ठित) अतिनिपुणे, कल्प०१ अधि०१क्षण। सुपीढ-पुं०(सुपीठ) पञ्चमेऽहोरात्रमुहूर्ते, जं०७ वक्ष० / सुपरिसुद्धि-स्त्री०(सुपरिशुद्धि) सुष्ठु विशुद्धौ, पञ्चा० 11 विव०। सुपुत्त-पुं०(सुपुत्र) सुशिक्षितत्वात् शोभनसूनौ, स्था०६ ठा०३ उ०। सुपसत्थ-त्रि०(सुप्रशस्त) अतिशयशुभे, पञ्चा० 16 विव० / आव० / सुपुरिस-पुं०(सुपुरुष) दाशिणात्यानां किंपुरुषाणामिन्द्रे, स्था० 4 ठा० सुपावय-त्रि०(सुपापक) पापयुते, उत्त० 12 अ०। 'कोहो य माणो य 10 / उत्तमतरे, पञ्चा० 12 विव० / वहो यजेसिं, मोसं अदत्तं च परिगहं च। ते माहणा जाइ-विजाबिहूणा, सुपरिसपुर-न०(सुपुरुषपुर) स्वनामख्याते, नगरे, यत्र नग्नजिद्राजा ताई तु खेत्ताइँ सुपावयाई // 1 // " उत्त० 12 अ०। निवसति / आ० चू० 4 अ० / सुपास-पुं०(सुपार्श्व) स्वनामख्याते तीर्थकरे, आ० म०। सुपेसल-त्रि०(सुपेशल) सुतरामतिशयेन पेशलानि मनोहराणि / सम्प्रति सुपार्श्वः तस्यायमोघतो नामान्वर्थः- शोभनानि पाणि अत्यन्तमनोहरे, उत्त० 12 अ०। यस्यासौसुपार्श्वः। तत्र सर्व एव भगवन्त एवंभूतास्ततो विशिष्ट नामान्वर्थ सुप्प-न०(सूर्प) धान्यशोधकभाजनविशेषे, ज्ञा०१ श्रु०८अ०। सूत्र० / मभिधित्सुराह नि० चू० / प्रश्न / आचा० गब्भगए जं जणणी, जायसुपासा ततो सुपासजिणो।। सुप्पअ--त्रि०(सूर्पक) सूर्यं कृत्वा त्यज्यमाने बालके, यः शूर्प कृत्वा यतो गर्भगते भगवति तत्प्रभावतो जननी जाता सुपार्वा शोभनपाव त्यज्यते तस्य सूर्पक एव नाम स्थाप्यते / अनु० / ततो जिनः सुपार्श्व इति नाम विषयीकृत एवं सामान्याभिधानं विशेषा सुप्पइट्ट-पुं०(सुप्रतिष्ठ) सूर्यदेवस्य पूर्वभवे जीवे, स्था० 10 ठा०३ उ०। भिधानं वाऽधिकृत्यान्वर्थाभिधानविस्तरो भावनीयः / आ० म० 1 सुप्पइग-न०(सुप्रतिष्ठक) आधारविशेषे, जी० 3 प्रति० 4 अधि०। अ०। आ० चू० / ध० / जम्बूद्वीपे भरतक्षेत्रे अस्यामवसर्पिण्यां जाते सप्तमे तीर्थंकरे, अनु० प्रव०। जम्बूद्वीपे भरतक्षेत्रे आगामिन्यामुत्सर्पिण्यां सुप्पइडिय-त्रि०(सुप्रतिष्ठित) शोभनतया श्रेष्ठ, 'सुपइडियकुम्म व्व जाते भविष्यतृतीयतीर्थकरे, स०। प्रव०। ति०। जम्बूद्वीपे भरतक्षेत्रे चारुचरणा'' सुष्ठ शोभनं यथा भवति एवं प्रतिष्ठिताः कर्मवत् उन्नतत्वेन तृतीयायामुत्सर्पिण्यां जाते तृतीये कुलकरे , स०। स्था०। महावीरस्य चारवश्चरणाः पादा येषां ते तथा / जी०३ प्रति० 4 अधि०। पितृव्ये, आचा०२ 03 चू०। कल्प०। (सुपार्श्वस्य सर्वा वक्तव्यता | सुप्पइण्णा-स्वी०(सुप्रतिज्ञा) दक्षिणरुचकसंबन्धिकाञ्चनकूटवास्त'तित्थयर' शब्दे चतुर्थभागे 2247 पृष्ठे उक्ता।) "तइओ उदाइजीवो। ___ व्यायां महर्द्धिकदिक्कुमारिकायाम्, स्था०८ ठा० 3 उ० / जं०। सुपासो" तृतीय उदायिजीवः सुपार्श्वः भविष्यति / ती० 20 कल्प। सुप्पउत्त-त्रि०(सुप्रयुक्त) सुष्ठु प्रयुक्तं प्रयोगो व्यापारो यस्य स तथा। स्था० / सुपार्श्वस्य पञ्चनवतिर्गणाः, पञ्चनवतिर्गणधराश्च / ति०।। शोभनव्यापारवति, ज्ञा० 1 श्रु०१ अ० / सुपासस्स णं अरहओ पंचाणउइ गणा पंचणउइ गणहरा | सुप्पगय-न०(सूर्पगत) सूकारे व्यजने, "सुप्पगयकण्णाकारं भण्णति। होत्था। स०१४ सम०। सव्वजणक्यप्पसिद्धं तेण वायं करेति" / नि० चू० 1 उ० /