________________ सुद्धोदय 960- अभिधानराजेन्द्रः - भाग 7 सुपभकंत जले, प्रज्ञा० 1 पद / स्वभावनिर्मलोदके, कल्प०१ अधि०३ क्षण। सुपक-त्रि०(सुपक्च) सुष्ठु पक्वं सुपक्वम्। सुन्दरपरिणते, दश०७ अ०। स्वाभाविके जले, ज्ञा०१ श्रु०१ अ०! तडागसमुद्रनदीहृदावटादिगते | सुपकक्खोयरस-पुं०(सुपक्वक्षोदरस) सुपक्वः सुपरिपाकागतो यः जले, आचा०१ श्रु०१ अ०३ उ०। क्षोदरसः इक्षुरसः तन्निष्पन्न आसवोऽपि सुपक्वेक्षुरसः। मद्यभेदे, जी०३ सुद्धोयणि-पुं०(शौद्धोदनि) "उत्सौन्दर्यादौ" ||8111160 // इत्यनेन | प्रति०४ अधि०। औकारस्य उकारः / प्रा० / शाक्यसिंहनामके गौतमगोत्रोत्पन्ने बौद्धे, बाद्ध, | सुपक्काक्खोदरसवरसुरा-स्त्री०(सुपक्वक्षोदरसवरसुरा) सुप-रिपाकागतो आचा०१ श्रु०२ अ०५ उ०। सूत्र०। यः क्षोदरसः- इक्षुरसस्तन्निष्पन्ना वरसुरा सुपक्वक्षोदरसवरसुरा / सुधीरधम्म-त्रि०(सुधीरधर्मन्) धी:-बुद्धिस्तया राजते इतिधीरः, धीरः सुपरिपाकागतेक्षुरसनिप्पन्नायां श्रेष्ठसुरायाम, जी०३ प्रति०४ अधि०। सुप्रतिष्ठितो धर्मः श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः / श्रुतचारित्रा सुपकाल-त्रि०(सुपक्व) शोभनपरिपाके, आव०४ अ०। ख्यधर्मवत्सु। सूत्र०१ श्रु०१३ अ०॥ सुपकेक्खुरस-पुं०(सुपक्वेक्षुरस) सुपक्वेक्षुमूलदलनिष्पन्ने रसे, प्रज्ञा० सुपइट्ठ-न०(सुप्रतिष्ठ) लोकोत्तरेभाद्रपदेमासे, कल्प०१अधि०६क्षण / १७पद 4 उ०। सू० प्र०। स्वनामख्याते नगरे, यत्र सिंहसेनकुमारपिता महासेननामा सुपक्खजुत्त--पुं०(सुपक्षयुक्त) सुशीलानुकूलपरिवारोपेते, ध०२०। राजा अभूत्। विपा० १श्रु०६ अ०। (तत्कथा 'देवदत्ता' शब्दे चतुर्थभागे 2818 पृष्ठे गता।) श्रावस्त्यां नगाँ जाते गृहपतौ, अन्त०६ वर्ग 10 __ सचचतुर्दशो गुणःअ०। (स च वीरान्तिके प्रव्रज्य सप्तविंशतिवर्षाणि श्रामण्यं परिपाल्य अणुकूलधम्मसीलो, सुसमायारो य परियणो जस्स। विपुले पर्वते सिद्ध इत्यन्तकृद्दशानां षष्ठवर्गस्य पञ्चमेऽध्ययने सूचितम्।) एस सुपक्खो धम्म, निरंतरायं तरह काउं॥२१॥ पुष्पपात्रविशेष,जं०२ वक्ष०। इह पक्ष परिवारः परिकर इत्येकोऽर्थः,शोभनः, पक्षो यस्य स सुपक्षः। सुपइट्ठग-न०(सुप्रतिष्ठक) आधारविशेषे, रा०। तमेव विशेषेणाह-अनुकूलोधर्माविघ्नकारीधर्मशीलोधार्मिकः सुसमातेसि णं तोरणाणं पुरतो दो दो सुपतिहगा पण्णत्ता, तेणं चारः सदाचारचारी परिजनः-परिवारो यस्य एष सुपक्षोऽभिधीयते। स सुपतिहगा णाणाविहपसाहणमंडविरइया इव चिहुं ति चधर्म निरन्तरायं निष्प्रत्यूह 'तरइ' त्ति शक्नोति कर्तृमनुष्ठातुंभद्रनन्दिसव्वोसहिपडिपुण्णा सव्वरयणामयाअच्छा० जावपडिरूवा! कुमारवदिति। ध० र० 1 अधि० 14 गुण। 'तेसि णमि' त्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको- | सुपडिबद्ध-त्रि०(सुप्रतिबुद्ध) सुष्ठुप्रतिबुद्धः सुप्रतिबुद्धः आचा०१N० आधारविशेषौ प्रज्ञप्तौ, तेच सुप्रतिष्ठकाः सुसरूषधिप्रतिपूर्णा नानाविधैः 5 अ०२ उ०। सुज्ञाततत्त्वे काकन्दिकापरनामक आर्यस्वहस्तिशिष्ये, पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, उपमाभावना प्राग्वत्। कल्प० 2 अधि०८ क्षण। 'सव्वरयणा मया' इत्यादि, तथैव / रा० / स्थापनके, जं०२ वक्ष०।। सुपणिहि-पुं०(सुप्रणिधि) प्रणिधानं, प्रणिधिः शोभनः प्रणिधिः "सुपइट्ठा वा संठिइए लोए" तचेहारोपितजवारकादि गृह्यते। भ० 11 सुप्रणिधिः / शोभनप्रणिधाने, दशा० 4 अ०। श० 10 उ०। शरावयन्त्रके, तचेह उपरिस्थापितकलशादिकं ग्राह्यम्। सुपणिहिइंदिय-त्रि०(सुप्रणिहितेन्द्रिय) श्रोत्रादिभिः स्वविषय गाढमुपभ०७ श०१ उ०। युक्ते, दश०५ अ०२ उ०। सुपइहाम-न०(सुप्रतिष्ठाभ) उत्तरयोः कृष्णराज्योर्मध्ये लोकान्तिक सुपण्ण-त्रि०(सुप्रज्ञ) सुष्ठु शोभना वा प्रज्ञाऽस्येति सुप्रज्ञः स्वसमयविमाने, यत्र आज्ञता देवता निवसन्ति। स्था०८ ठा०३ उ०। भ०। स०। परसमयवेदिनि गीतार्थे, सूत्र०१श्रु०६ अ०। शोभनप्रज्ञे भाषाद्वयोपेते, सुपइडिय-त्रि०(सुप्रतिष्ठित) सुष्ठु मनोज्ञता प्रतिष्ठिताः सुप्रतिष्ठिताः। सूत्र० 1 श्रु०१४ अ०1 जी०३ प्रति० 4 अधि०। जं०। सत्प्रतिष्ठानवत्सु, तं०। रा०! सुपण्णत्त-त्रि०(सुप्रज्ञप्त) सुष्ठुप्रकारेण कथिते, आचा०१ श्रु०८ अ०१ सुपइट्ठियजस-त्रि०(सुप्रतिष्ठितयशस) अव्याहतख्यातिके, प्रश्न० 2 उ० / सुष्ठु प्रज्ञप्ता यथाचारे ख्याता तथैव सुष्ठ सूक्ष्मपरिहारासेवनेन संव० द्वार। प्रकर्षण सम्यगासेवितेत्यर्थः / अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः / सुपइय-पुं०(सुपतित) सूर्यस्य ज्योतिष्क्रेन्द्रस्य पूर्वभवजीवे श्रावस्ती- दश० 4 अ01 वास्तव्ये स्वनामख्याते गृह पतौ, नि०१श्रु०३वर्ग 1 अ० ('सूर' शब्दे | सुपत्था-स्त्री०(सुप्रस्था) अधोवास्तव्यायां दिक्कुमारिकायाम्, ति०। कथा वक्ष्यते।) सुपभकंत-पुं०(सुप्रभकान्त) हरिकान्तेन्द्रलोकपाले, हरिसहेन्द्रस्यापि *सुप्रतीत-पुं० अहोरात्रस्य पञ्चमे मुहूर्ते, कल्प०१ अधि०६क्षण / लोकपाले, स्था०४ ठा०१ उ०।