________________ सुद्धासयजोग 656 - अभिधानराजेन्द्रः - भाग 7 सुद्धोदय सुद्धासयजोग पुं०(शुद्धाशययोग) शुभाध्यवसायसंबन्धे, शुभाध्यवसा- विधा-अन्यत्वे, अनन्यत्वे च / अन्यत्वे यथा शुद्धभावस्य साधोगुरुः, याद्धि बोधिबीजं स्यात्। पञ्चा० 16 विव०। अनन्यत्वे शुद्धभाव इतिगाथार्थः। सुद्धि-स्त्री०(शुद्धि) "शषोः सः।।८।१।२६०|| इत्यनेन शकारस्यसकारः / प्रधानभावशुद्धिमाह - प्रा०। पापक्षयेण निर्मलतायाम्, पापं ज्ञानावरणीयादि सम्यग्ज्ञानादि- दंसणनाणचरित्ते, तवोविसुद्धी पहाणमाएसो। गुणविघातहेतुघातिकर्मोच्यते / तत्क्षयेण यावती काचिद्देशतोऽपि जम्हा उ विसुद्धमलो, तेण विसुद्धो हवइ सुद्धो॥२८७|| निर्मलता संभवति सा शुद्धिरुच्यते। षो०३ विव०। दर्शनज्ञानचारित्रेषु दर्शनशानचारित्रविषया तथा तपोविशुद्धिप्राधान्याअधुना शुद्धिमाह देश इति-यदर्शनादानामादिश्यमानाना प्रधानं सा प्रधानभावशुद्धिः, णामं ठवणा सुद्धी, दव्वसुद्धी अभावसुद्धी अ। यथा दर्शनादिषु क्षायिकाणि ज्ञानदर्शनचारित्राणि, तपः प्रधानभावएएसिं पत्ते,परूवणा होइ कायव्वा।।२५३|| शुद्धिः- आन्तरतपोऽनुष्ठानारधिनमिति / कथं पुनारयं प्रधानभावनामशुद्धिः स्थापनाशुद्धिर्द्रव्यशुद्धिश्च भावशुद्धिश्च / एतेषां नामशुद्ध्या शुद्धिरिति? उच्यते-एभिदर्शनादिभिः, शुद्धेर्यस्माद्वि-शुद्धमलो भवति दीनां प्रत्येकं प्ररूपणा भवति-कर्तव्येति गाथार्थः। साधु कर्ममलरहित इत्यर्थः / तेन च मलेन विशुद्धो मुक्तो भवति सिद्ध इत्यतः प्रधानभावशुद्धिर्यथोक्तान्येव दर्शनादीनिति गाथार्थः / दश०७ तत्र नामस्थापने क्षुण्णत्वादनङ्गीकृत्य द्रव्यशुद्धिमाह अ०। संथा० / वाक्यशुद्धिस्वरूपम् 'वक्कसुद्धि' शब्दे षष्ठभागे गतम्।) तिविहा उद्दव्वसुद्धी, तहव्वादेसओ, पाहाणे / शोधनं शुद्धिः तत्र द्रव्यशुद्धिः, भाव-शुद्धिश्च / द्रव्यशुद्धिर्जलाग्न्यादिका, तद्दष्वगमाएसो, अणण्णमीणा हवइ सुद्धी॥२८४|| उक्तंच-"अंबरलोहमहीणं, कमलो जहमलकलंकपकीणं / सुज्झावणत्रिविधा तुद्रव्यशुद्धिर्भवात् तद्र्व्यत इति तद्रव्यशुद्धिः, आदेशत इति यणसेसो, होहिंति जलानलाइचा 1111" भावशुद्धिस्तु सत्यमस्य आदेशद्रव्यशुद्धिः, प्राधान्यतश्चेति-प्राधान्यद्रव्यशुद्धिश्च। तत्रतद्रव्य- कुचारित्राणि इति, जलाग्न्यादिशुद्धीनां मध्ये यथादर्शनं यथाख्यातशुद्धिः / अनन्येति अनन्यद्रव्यशुद्धिः, यद् द्रव्यमनेन द्रव्येण सहासंयुक्त सम्यक्त्वं पुनर्मिथ्यात्वाऽगमनात्, तन्महती शुद्धिस्तथेयमपीति भावः। सच्छुद्धं भवति क्षीरं दथि वा असौ तद्रव्यशुद्धिः, आदेशे मिश्रा भवति संथा०। शुद्धिरन्यानन्यविषया / एतदुक्तं भवति- आदेशतो द्रव्यशुद्धिर्द्विविधा शुद्धौ वस्त्रागताभ्यां दृष्टान्तःअन्यत्वेनानन्यत्वेन च / अन्यत्वे यथा शुद्धवासा देवदत्तः अनन्यत्वे शुद्धदन्त इति गाथार्थः। "पुरं राजगृहं नाम, श्रेणिकस्तत्र भूपतिः। रजकस्यार्पयत्क्षीम-युगलं क्षालनाय सः ||1|| प्राधान्यद्रव्यशुद्धिमाह - तेन तद्भार्ययोर्दत्तं, वर्तिष्णोः कौमुदीमहे / वण्णरसगंधफासे, समणुण्णा सा पहाणओ सुद्धी। अभयश्रेणिको तत्र, पश्यन्ती छन्नमुत्सवम् / / 2 / / तत्थ उ सुकिलमहुरा, उसंमया चेव उक्कोसा // 285|| तत्ताम्बूलाद्रमैक्षिष्ट, रजकस्ते गृहागतं / वर्णरसगन्धस्पर्शेषु या मनोज्ञता- सामान्येन कमनीयता, अथवा दृष्ट्वा क्षौमे संततक्ष, स द्राक् क्षारैरशोधयत्॥३॥ मनोज्ञता यथाभिप्रायमनुकूलता सा प्रधान्यतः शुद्धिरुच्यते / तत्र प्रातरानीतवान् पृष्टः, सद्भाव रजकोब्रवीत्। चैवंभूतचिन्ताव्यतिकरे शुक्लमधुरौ वर्णरसौ / तुशब्दात्- सुरभिमृद् द्रव्यशुद्धिर्भावशुद्धि-स्तत्कालालोचने यते॥४॥" गन्धस्पर्शी च संमतौ, यथाभिप्रायमपि प्रायो मनोज्ञौ, बहूनामित्थ प्रवृतिसिद्धेः, उत्कृष्टौ च कमनीयौ च / चशब्दस्य व्यवहित उपन्यास आ० क०४ अ०। इति गाथार्थः / उक्ता द्रव्यशुद्धिः। सुद्धिपत्त-त्रि०(शुद्धिप्राप्त) अवाप्तक्लिष्टकर्मक्षयोपशमे, पञ्चा०४ विव०। अधुना भावशुद्धिमाह सुद्धेसण-त्रि०(शुद्धेषण) दशैषणादोषरहिते आहारादौ, आचा० 1 श्रु० एमेव भावसुद्धी, तब्भावाएसओ पहाणे अ। . ६अ०२ उ०। तब्मावगमाएसो, अणण्णमीसा हवइ सुद्धी॥२८३|| सुद्धेसणिय-त्रि०(शुद्धषणिक) सुर्दोषणा-शङ्कादिदोषपरिहारतः पिण्ड'एमेव त्ति-यथा द्रव्यशुद्धिस्तथा भावशुद्धिरपि, त्रिविधेत्यर्थः; तद्भाव / 'ग्रहणं तद्वांश्च शुद्धषणिकः। भ० 25 श०७ उ01 शुद्धस्य वा निर्व्यञ्जनस्य इति-तद्भावशुद्धिः आदेशत इति-आदेशभावशुद्धिः प्राधान्यतश्चे' ति कूरादेरेषणा येषामस्तितेतथा। सूत्र०२ श्रु०२ अ०। तथाविधाभिग्रहात् -प्राधान्यभावशुद्धिश्च। तत्र तद्भावशुद्धिः अनन्येति-अनन्यभावशुद्धि एषणाशुद्धग्राहके, औ०। स्था०। स्तद्भावशुद्धिः, यो भावोऽन्येन भावेन सहासंयुक्तः सन् शुद्धो भवति | सुद्धोदण-न०(शुद्धोदन) शूपशाकादिवर्जिते ओदने, भ०२ श०१ बुभुक्षितादेरनाद्यभिलाषवदसौ तद्भावशुद्धिः / आदेशे मिश्रा भवत्ति / उ०। शाक्यसिंहस्य बुद्धस्य पितरि, पुं०। सम्म०३ काण्ड। शुद्धिस्तदन्यानन्यविषयेत्यर्थः / एतदुक्तं भवति- आदेशभावशुद्धिर्द्वि- | सुद्धोदय- न०(शुद्धोदक) अन्तरिक्षसमुद्भवे नद्यादिगते च