________________ सुद्धण्णादि 658 - अभिधानराजेन्द्रः - भाग 7 सुद्धासय सुद्धण्णादि-न०(शुद्धान्नादि) चरणकरणानुयोगाख्ये शुद्धाहारग्रहणे, सुद्धप्पवित्ति-स्त्री०(शुद्धात्मवृत्ति) निरवद्यक्रियायाम, पञ्चा०७ विव०। द्रव्या०१ अध्या०। सुद्धप्पवेस-त्रि०(शुद्धप्रवेश्य) शुद्धानि च तानि प्रवेश्यानि च शुद्धसुद्धता-स्त्री०(शुद्धता) शुद्धस्वभावे, द्रव्या० 12 अध्या०। प्रवेश्यानि / राजसभाप्रवेशोचितेषु, औ०।। सुद्धदंत-पुं०(शुद्धदन्त) स्वनामख्याते अन्त:पे, तत्स्थे मनुष्ये सुद्धबुद्धसहाव-त्रि०(शुद्धबुद्धस्वभाव) शुद्धः- सर्वपुद्गलाश्लेष्मराहतः चास्था०३ ठा०३ उ०। ('अंतरदीव' शब्देप्रथमभागे९७ पृष्ठेतद्वक्तव्यता बुद्धः- ज्ञानमयः स्वभावो यस्य सः शुद्धबुद्धस्वभावः / विशुद्धउक्ता।) राजगृहे श्रेणिकस्य राज्ञो धारण्याख्यायां भार्यायां जाते पुत्रे, ज्ञानमयस्वभावोपेते, अष्ट०११अष्ट०। अणु० वर्ग०५ अ०। (सच वीरान्तिके प्रव्रज्य षोडशवर्षाणि प्रव्रज्यापर्याय सुद्धबोहप्पसर-पुं०(शुद्धबोधप्रसर) प्रधानमत्यवकाशे, जीवा० 11 परिपाल्य जयन्ते कल्पे उपपद्य महाविदेहे सेत्स्यतीत्यनुत्तरोप- अधि०। पातिकदशानां द्वितीयवर्गस्य पञ्चमे अध्ययने सूचितम्।) सुद्धभाव-पुं०(शुद्धभाव) सदनुष्ठाने, पञ्चा०१४ विव० सुस्वभावे, प्रश्न० सुद्धदंतीपासणाह-पुं०(शुद्धदन्तीपार्श्वनाथ) शुद्धदन्तीनगरीस्थिते 5 संव० द्वार। पार्श्वनाथे, ती०३१ कल्प। सुद्धमइ पुं०(शुद्धमति) एकविंशतितमे भारतातीते जिने, प्रव० 17 द्वार। सुद्धधम्मरयणत्थि-त्रि०(शुद्धधर्मरत्नार्थिन्) रत्नानि वैडूर्यादीनि तानि सुद्धवत्थ-न०(शुद्धवस्त्र) शुचिवसने, उत्तरीयवाससिं, सितवाससिच। अर्थयन्तीत्येवं शीला ये ते, यद्वा-- तैरर्थः प्रयोजलं विद्यते येषान्ते पञ्चा० 4 विव०। रत्नार्थिनः / शुद्धधर्म एव रत्नं महामूल्यमाणिक्यं शुद्धधर्मरत्नं तस्या सुद्धवाय-पुं०(शुद्धवात) वायुजीवभेदे, शुद्धा वायवः स्तोकं स्तोकं र्थिनोवाञ्छावन्तः। शुद्धधर्मरूपमहामूल्यमाणिक्यस्यवाञ्छावत्सु, दर्श० प्रयान्ति / उत्त०३६ अ० / मन्दस्तिमितवायौ, भ० 15 श० / 2 तत्त्व। वस्तीत्यादिगत इत्यन्ते। जी०१ प्रति०। शीतकालादिषु शुद्धः वातः। सुद्धधम्मसंपत्ति-स्त्री०(शुद्धधर्मसम्प्राप्ति) शुद्धधर्मभावप्राप्तौ, पं० सू०। आचा०१ श्रु०१अ०७ उ०। शुद्धधर्मसंप्राप्तिः कुत इत्याह सुद्धवाय(या)णुयोग-पुं०(शुद्धवागनुयोग) शुद्धा अनपेक्षितवाक्याशुद्ध धर्मो-यथोदितः तस्य सम्यक्प्राप्तिः सम्प्राप्तिः भावप्राप्तिरित्यर्थः, र्थतया वाक्-वचनं सूत्रमित्यर्थस्तस्या अनुयोगोविचारः शुद्धवागनुयोगः। पापकर्म-मिथ्यात्वमोहनीयादितस्य विगमः-विशिष्टो गमः अपुनर्बन्ध- सूत्रविचारे, अनु० / ('अणुओग' शब्दे प्रथमभागे 343 पृष्ठेऽस्य कत्वेन पृथग्भाव इति यावत्तस्मात्पापकर्मविगमात्। पं० सू०१सू०। स्वरूपमुक्तम्।) सुद्धधी-स्त्री०(शुद्धधी) निर्मलबुद्धौ, द्रव्या०७ अध्या० / सुद्धवियड-न०(शुद्धविकट) उष्णोदके, कल्प०३ अधि०६ क्षण / सुद्धपउम-न०(शुद्धपद्म) कुसुमान्तरवियुक्ते पुण्डरीके, उपा०१अ०। स्था० / वर्णान्तरादिप्राप्ते शुद्धजले, ग०२ अधि०। सुद्धपज्जवट्ठियणयमत-न०(शुद्धपर्यायार्थिकनयमत) शुद्धपर्यायार्थिक सुद्धबुद्धिजोग-पुं०(शुद्धबुद्धियोग) निर्मलबोधसंबन्धे, तद्वति, नयसिद्धान्ते, नयो०। त्रि०ा पञ्चा०८ विव०। सुद्धपरिणाम-त्रि०(शुद्धपरिणाम) सम्यग्मार्गोपदेशके, पं० २०२द्वार। सुद्धचेय-त्रि०(शुद्धचेतस्) विदलन्महामोहलम्पटमानसे हा० 31 अष्ट० / सुद्धपरिहार-पुं०(शुद्धपरिहार) यत् विशुद्धस्सन् पश्चयाममनुत्तरं धर्म सुद्धसज्जा-स्त्री०(शुद्धशय्या) षड्जग्रामस्य सप्तम्यां मूर्छनायाम, स्था० परिहरति परिहारशब्दस्य परिभोगेऽपि वर्तमानत्वात्स शुद्धपरिहारः / ७ठा०३ उ० शुद्धस्त सतः परिहारः पञ्चयामानुत्तरधर्मकरणं शुद्धपरिहार इति सुद्धसभाव-त्रि०(शुद्धस्वभाव) उपाधिभावरहितान्तर्भावपरिणते, द्रव्या० व्युत्पत्तेः / यदि वायो विशुद्धकल्पव्यवहारः क्रियते स शुद्धपरिहारः 12 अध्या०1 शुद्धश्चासौ परिहारश्च शुद्धपरिहारः। परिहारभेदे, व्य०१ उ०। सुद्धसुत्त-त्रि०(शुद्धसूत्र) शुद्धमवदातं यथावस्थितवस्तुप्ररूपणतोऽ('परिहारह' शब्दे पञ्चमभागे 660 पृष्ठे एतद्वक्तव्यतोक्ता।) ध्ययनतश्च सूत्र-प्रवचनं यस्यासौ शुद्धसूत्रः। यथा वस्थितसूत्रप्ररूपके, सुद्धपरूवग-त्रि०(शुद्धप्ररूपक) सम्यग्मार्गोपदेशके, दर्श० 3 तत्त्व। / सूत्र०२ श्रु०१४ अ०। सुद्धप्प-त्रि०(शुद्धात्मन) शुद्ध आत्मा-अन्तरात्मायस्य सः। निर्मलान्तः- | सुद्धागणि-पुं०(शुद्धानि) अयःपिण्डानुगतेऽग्नौ, विद्युतादिरूपे वा। जी० करणे, सूत्र० 1 श्रु०१५ अ०। 3 प्रति०१अधि०२ उ०। सुद्धप्पदव-न०(शुद्धात्मद्रव्य) निर्मले सकलपुद्रश्लेष्मरहिते ज्ञान सुद्धादाण-त्रि०(शुद्धादान) शुद्धमवदातमादानं चारित्रं यस्य सः / दर्शनचारित्रवीर्याव्याबाधामूर्ताद्यनन्तमुणपर्यायनित्यानित्याद्यनन्त निर्मलचारित्रे, सूत्र०१श्रु०१६ अ०। स्वभावमये असंख्यप्रदेशीस्वभावपरिणामिनि स्वरूपकर्तृत्वभोक्त- | सुद्धापाणय-न०(शुद्धापानक) हस्तस्पर्शरूपे अपानकभेदे, भ०१५ श०। त्वादिधर्मोपेते, अष्ट० 4 अष्ट०। सुद्धासय-पुं०(शुद्धाशय) निर्मलाध्यवसाये, पञ्चा० 10 विव०।