________________ सुदंसणा 657 - अभिधानराजेन्द्रः - भाग 7 सुद्धणय सुदर्शनेति वा अनवद्याङ्गीति वा नामेति / विशे० / "जेट्ठा सुदंसणा आठवह दीहदंसी, सयलं परिणामसुंदरं कन्जं / जमालिणो व्व त्ति" ज्येष्ठा सुदर्शना अनवद्याङ्गीति जमालिगृहिणीना- बहुलाभमप्पकसं, सिलाहिणिज्जं बहुजणाणं // 32 // मानि। अन्ये तु व्याचक्षते - ज्येष्ठा महती सुदर्शना नाम भगक्तः आरभते-प्रतिजानीते दीर्घ परिणामसुन्दरं कार्यमिति गम्यते, क्रियाश्रीमन्महावीरस्य भगिनी तस्याः पुत्रो जमाली अनवद्याङ्गी नाम भगवतो विशेषणं वा द्रष्टुमवलोकयितुं शीलमस्येति दीर्घदर्शी सकलं-समस्तं दुहिता जमालिगृहिणीति। विशे० स्था०। उत्त० कल्प० आ० क० / परिणामसुन्दरम् आयतिसुखावहं कार्यम्-कृत्यं तथा बहुलाभप्रचुराआ० म०। आ० चू० / आचा० / सामिस्स जेट्ठा भगिणी सुदंसणा तीसे भीष्टसिद्धिकमल्पक्लेशंस्तोकायासं श्लाघनीयं-प्रशंसनीयं बहुजनानापुत्तोजमाली। आ० चू०१अ०। सिंहलद्वीपराजस्य चन्द्रगुप्तस्य दुहितरि, स्वजनपरजनानां शिष्टानामिति भावः स हि किल पारिणामिक्या बुद्ध्या ती०६ कल्प। साकेतन गरराजस्य; चन्द्रावतंसकस्य भार्यायां सागर सुन्दरपरिणाममैहिकमपि कार्यं करोति धनश्रेष्टिवत् / ततो धर्मस्याति चन्द्रमुनिचन्द्रयोर्मातरि, आ० म०१ अ०ा धनगिरिदुहितरि, आ० चू० स एवाधिकारीति। ध० 20 1 अधि 15 गुण 1 अ०॥ सुदुक्कर-त्रि०(सुदुष्कर) सुतरां दुष्करे, उत्त० 16 अ०। सुदक्खिण-पुं०(सुदक्षिण) प्रार्थनाभङ्गभीरौ श्रावके, ध० 20 1 अधि० सुदुत्तर-त्रि०(सुदुस्तर) दुःखोत्तार्ये, स०१४५ सम०॥ 1 गुण। सुदक्खिण्ण--न०(सुदाक्षिण्य) गम्भीरधीरचेतसः प्रकृत्यैव प्रकृत्या सुदुल्लह-त्रि०(सुदुर्लभ) अतिशयदुरापे, उत्त०१०। विपा० / भियोगपरदयालुत्वनिरुपधिपरदुःखप्रहाणेच्छायाम, द्वा०१२ द्वा०। सुदेशिय-त्रि०(सुदेशित) पर्षदि नानाविधप्रमाणैरभिहिते, प्रश्न० 1 सुदाक्षिण्य इत्यष्टमं गुण वृण्वन्नाह सव०द्वार। उपयरइ सुदक्खिन्नो, परेसिमुज्झियसकजवावारो। सुहार-पुं०(सुद्वार) उज्जयन्तशैले जिनायतनद्वारवानरे, ती० 3 कल्प। तो होइ गज्झवक्को, ऽणुवत्तणीओ य सव्वस्स / / 15 / / (यो हि द्वारमुद्घाटयन्नपि नलक्ष्यते विचित्रकार्यकृयेति 'उज्जयन्त' शब्दे उपकरोत्युपकारतया प्रवर्ततेऽभ्यर्थितसारतया सुदाक्षिण्यः-शोभन द्वितीयभागे 736 पृष्ठे उक्तम्।) दाक्षिण्यवान् / कोऽर्थः- यदिह परलोकोपकारि प्रयोजनं तस्मिन्नेव सुद्देउं-अव्य०(सूदयितुम्) विनाशयितुमित्यर्थे, नि० चू० 10 उ०। दाक्षिण्यवन्न पुनः पापहेतावपीति सुशब्देन दाक्षिण्यं विशेषितम्। | सुधी-पुं०(सुधी) सुष्टु धीर्यस्य / पण्डिते, सुन्दरबुद्धौ, स्त्री० / सुष्टु परेषामन्येषां कथमित्याहउज्झितस्वकार्यव्यापारः- परित्यक्तात्म- ध्यायति सुध्यै विप्। सुबुद्धियुक्ते, त्रि० / वाच०। प्रशस्तबुद्धौ, ध०१ प्रयोजनप्रवृत्तिः ततः कारणाद्भवति ग्राह्यवाक्योऽनुल्लङ्घनीयादेशः, अधि० "क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते। दन्ता दलन्ति तथाऽनुवर्तनीयश्चाभीष्टचेष्टितश्च सर्वस्य धार्मिकलोकस्य / स हि किल ___कष्टन, जिह्वा गिलति लीलया / / 1||" कल्प०१ अधि०७ क्षण। सुदाक्षिण्यगुणेनाकामोऽपि धर्ममासेवते क्षल्लककुमारवता ध००१ सुधोययर-त्रि०(सुधौततर) सुविशोधिते, भ०६श०१ उ०। अधि०५ गुण। सुद्ध-त्रि०(शुद्ध)"शषोः सः" ||1 / 260 / / इत्यनेन शकारस्य सुदाढ-पुं०(सुदंष्ट्र) स्वनामख्याते नागकुमारे, यः पूर्वभवे सिंहत्वे मारितः सकारः / प्रा० / अवदाते, सूत्र०१ श्रु०१४ अ०। निष्कलके, आव०६ वीरजिनेन्द्रं गङ्गांनावा तरन्तमुपसृष्टवान् कम्बलशम्बलाभ्यां निवारितः। अ०। सूत्र० / शुद्धादिना उज्ज्वले, कल्प०१ अधि०३क्षण / निर्दोषे, आ० चू० 1 अ० / नागो-नागकुमारः सुदंष्ट्रनामा सिंहजीवो भगवत सूत्र०१ श्रु०११ अ० / द्वा० / पञ्चा० / कषायकालुष्यरहिते, उत्त०३ उपसर्ग कर्तुभारब्धवानिति। आ० म०१ अ०। आ० क०नि० चू०। अ० केवले, विशे० / उद्गमादिदोषशुद्धे निरुपाधौ, सूत्र० 16 अ० / सुदाम-पुं०(सुदाम) जम्बूद्वीपे भरतक्षेत्रे अतीतायामुत्सर्पिण्यां जाते अलेपकृते, स्था०३ ठा०३ उ०। अवदाते, सूत्र०१ श्रु०११ अ०। कुलकरभेदे, स्था०७ ठा०३ उ० स०। ति०। जात्यादिना निर्मलज्ञानादिगुणतया कालापेक्षया वाशुद्धे, स्था० 4 ठा० सुदिट्ठ-त्रि०(सुदृष्ट) सम्यग्दृष्ट, उत्त० 12 अ० / स्था० / द्वा० / १उ०। पापानुबन्धरहिते, आचा०१ श्रु०४ अ०१उ०। विमले, जी० अतीन्द्रियार्थदर्शिभिः दृढमपवर्गादिहेतुतयोपब्धे, प्रश्न०२ संव० द्वार। 3 प्रति०१ अधि०२ उ०। भक्तदोषवर्जिते, सू०प्र०२०पाहु०। पूर्वोक्तसुदिट्ठि-स्त्री०(सुदृष्टि) सुशब्दः प्रशंसायाम्।शोभना दृष्टिः सुदृष्टिः। आ० वचनदोषरहिते, प्रश्न०१ संव० द्वार। म०१ अ०। सम्यग्दृष्टौ, द्वा०१७ द्वा०। सम्यक्त्वे, विशे० / सुद्धगंधारा-स्त्री०(शुद्धगन्धारा) गान्धारग्रामस्य चतुर्थ्या मूर्छनायाम, सुदीहनीहारी-त्रि०(सुदीर्घनि दिन्) अह्रस्वप्रतिरवे, प्रश्न० 3 स्था०७ठा०३ उ०। आश्र० द्वार। सुद्धचरणजोग-पुं०(शुद्धचरणयोग) मोक्षे संयतव्यापारेषु मुखवस्त्रिकादि-- सुदीहदंसी-पुं०(सुदीर्घदर्शिन) सुपर्यालोचितपरिणामसुन्दरकार्य प्रत्युपेक्षणादिषु, पं० व०१ द्वार। कारिणि, ध० 20 1 अधि० 1 गुण ! स किल पारिणामिक्या बुद्ध्या सुद्धजाइकुलण्णिय-त्रि०(शुद्धजातिकुलान्वित) शुद्धा विशुद्धवैवाह्यसुन्दरपरिणामत्वैहिकमपि कार्यमारभते (प्रव०२३६ द्वार) इति पञ्चदशे ___ चतुर्वर्णान्तर्गता जातिः मातृपक्षः, कुलं पितृपक्षस्ताभ्यामन्वितस्सम्पन्नः। श्रावकगुणे, ध० २०१अधि०१ गुण / दर्श०। मातापितृसम्पन्ने, ध०३ अधि०। सम्प्रति पञ्चदशं दीर्घदर्शित्वगुणभाह सुद्धणय-पुं०(शुद्धनय) निश्चयनये, प० चू०५ कल्प।