________________ सुप्पडिबुद्ध 962- अभिधानराजेन्द्रः - भाग 7 सुप्पबुद्धा सुप्पडिबुद्ध-पुं०(सुप्रतिबुद्ध) आर्यसुहस्तिनः शिष्ये, कल्प०२ अधिक यस्याः सा सूर्पणखा / स्वनामख्यातायां रावणभगिन्याम् , ती० 27 8 क्षण / "तद च सुहस्तिशिष्यौ, कौटिककाकन्दिकावजायेताम्। कल्प। सुस्थितसुप्रतिबुद्धौ, कौटिकगच्छस्ततः समभूत।।१।।" ग०३ अधि०।। सप्पणिहाण-न०(सुप्रणिधान) सुष्ठ-शोभनं प्रणिधानं सुप्रणिधानम्। सुप्पडियाणंद-त्रि०(सुप्रत्यानन्द) उपकृतेन कृतोपकारस्य मन्तरि, . पं० सू०१ सू०। प्रणिधानविशेषे, स्था०। स्था० 4 ठा०३ उ०। तिविहे सुप्पणिहाणे पण्णत्ते, तं जहा- मणसुप्पणिहाणे, सुप्पडियार-न०(सुप्रतिकार) सुखेन प्रतिक्रियते- प्रत्युपक्रियते इति / वयसुप्पडिहाणे कायसुप्पणिहाणे / संजयमणुस्साणं तिविहे सुप्रतीकारम्, भावसाधनोऽयं तद्भवति। प्रत्युपकारकरणे, स्था०।। सुप्पणिहाणे पण्णत्ते,तं जहामणसुप्पणिहारे, वयसुप्पणिहाणे, अहे णं से तं अम्मापियरं के वलिपन्नत्ते धम्मे आधवइत्ता कायसुप्पणिहाणे (139x) स्था० 3 ठा०१ उ०। पन्नवित्ता परुवित्ता ठावइत्ता भवति। तेणामेव तस्स अम्मापिउस्स चउविहे सुप्पणिहाणे पण्णत्ते,तं जहा-मणसुप्पणिहाणे०जाव सुप्पडियारं भवति समणाउमो !! (सू०१३५४) उवगरणसुप्पणिहाणे / एवं संजयमणुस्साण वि / सू० 2544 / 'अहे णं से' त्ति-अथ चेत् णमित्यलङ्कारे स पुरुषस्तम्-अम्बापितरं शोभनं संयमार्थत्वात्प्रणिधानं मनः प्रभृतीनां प्रयोजनं सुप्रणिधानधर्मेस्थापयिता-स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः / मिति / इदञ्चसुप्रणिधानं चतुर्विंशतिदण्डकनिरूपणाय मनुष्याणांतत्रापि किं कृत्वेत्याह-'आघवइत्ता' धर्ममाख्याय-प्रज्ञाप्त बोधयित्वा-प्ररूप्य संयतानामेव भवति चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह-एवं प्रभेदत इति। अथवा-आख्याय सामान्यतो यथा कार्यो धर्मः, प्रज्ञप्ता संजयेत्यादि। स्था० 4 ठा० 1 उ०। विशेषतो यथाऽसावहिंसादिलक्षणः प्ररूप्य प्रभेदतो यथा अष्टादशशी- कइविहे णं भंते ! सुप्पणिहाणे पण्णत्ते ? गोयमा ! तिविहे लाङ्गसहस्ररूप इति, शीलार्थतन्नन्तानि वैतानीति / तेणामेव' त्ति- सुप्पणिहाणे पण्णत्ते, तं जहा- मणसुप्पणिहाणे, वयततस्तेनैव धर्मस्थापनेनैव न परिवहनेन। अथवा- तेनैव धर्मस्थापक- सुप्पणिहाणे, कायसुप्पणिहाणे / मणुस्साणं भंते ! कइविहे पुरुषेण नपरिवाहिना तस्य-प्रत्युपकरणीयस्याम्बापितुः 'सुप्पडिया' सुप्पणिहाणे पण्णत्ते ? एवं चेव० जाव वेमाणियाणं / (सू० ति-सुखेन प्रतिक्रियत प्रत्युपक्रियत इति सुप्रतिकारं, भावसाधनोऽयं, 6334) भ०५ श०७ उ०। तद्भवति प्रत्युपकारः कृतो भवतीत्यर्थः, धर्मस्थापनस्य महोपकारत्वाद् / सुप्रणिधानं शोभनेन प्रणिधानेन नात्र कालो नियम्यते किंतु सुप्रणिआह च-"समत्तदायगाणं, दुप्पडियारं भवेसु बहुएसुं। सव्वगुणमेलिया धानमिति यदा यदा क्रियते तदा तदा सुप्रणिधानं कर्त्तव्यमित्यर्थः / हि वि, उवगारसहस्सकोडीहिं॥१॥" इति 1 / स्था०। सुप्रणिधानस्य फलसिद्धौ प्रधानाङ्गत्वात् / उक्तं च- "प्रणिधानकृतं अहे णं ते तं मट्टि केवलिपन्नत्ते धम्मे आधवइत्ता पनवइत्ता कर्म, मतं तीव्रविपाकवत् / साऽनुबन्धननियमाच्छुभांशाच्चैतदेव तत् परूवइत्ता ठावइत्ता भवति। तेणामेव तस्स मट्टिस्स सुप्पडियारं ||1 // " | इत्थं चैतदङ्गीकर्तव्यम् ? इत्याह-कर्तव्यमिदं भूयो भूयः,भवति, २(स्था०) अहे णं से तं धम्मायरियं केवलिपन्नत्ताओ पुनः पुनः संक्लशे सति तीव्ररागादिसंवेदनरूपे अरतावुत्पन्नायामिति धम्माओ भट्ठ समाणं मुझो वि केवलिपन्नत्ते धम्मे आघवतित्ता० यावत्। तथा त्रिकालं-त्रिसन्ध्यं कर्तव्यमिदम् / पं० सू०१सू०। जाव ठावतित्ता भवति तेणामेव तस्स धम्मायरियस्स सुप्पडियारं सुप्पणिहियजोगि-त्रि०(सुप्रतिहितयोगिन्) सुप्रणिहितप्रव्रजिते, दश० भवति 3 / (सू०१३+) अ० 1 उ०। धर्मस्थापनेन तु भवति कृतोपकारः। यदाह-"जो जेण जम्मिठाण | सुप्पतिह-त्रि०(सुप्रतिष्ठ) शोभनावस्थाने, पञ्चा०८ विव०॥ म्मि ठाविओ दंसणे व चरणे वा। सो तं तओ चुर्य त-म्मि चेव काउं भवे निरिणो ॥१॥"त्ति, शेषं सुगमत्वान्न स्पष्टमिति धर्मस्थापनेन चास्य | सुप्पदत-पु०(सूर्पदन्त) क्षीरवरद्वीपस्य देवे, सू० प्र०१६ पाहु०॥ भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति। स्था० 3 ठा०१ उ०।। सुप्पदत्ता-स्त्री०(सुप्रदत्ता) दक्षिणरुचकवास्तव्यायां दिक्कुमार्याम्, आo सुप्पडिलहिय-त्रि०(सुप्रत्युपेक्षित) सुष्ठ प्रत्युपेक्षणे हेयोपादेयतया | 01 अ०। आ० म०1द्वी०। आ० चू०। तीर्थकवादे सर्वज्ञवादे, आचा०१ श्रु०५ अ०६ उ०। सुष्ठु शङ्कादि- सुप्पबुद्ध-न०(सुप्रबुद्ध) उपरितनमध्यमग्रैवेयकविमाने, स्था०६ ठा० व्युदासेन प्रत्युपेक्षितम् / सुष्ठु सामीप्येन ज्ञाते शुद्धप्रत्युपेक्षणया प्रत्यु- 3 उ०। पेक्षिते, आचा०२ श्रु०१चू०१ अ०१उ०। सुप्पबुद्धा-स्त्री०(सुप्रबुद्धा) दक्षिणरुचकपर्वतस्य सिद्धायतनकूटवास्तसुप्पडिवेसिय-त्रि०(सुप्रतिवेशित) शोभना-शीलादिसम्पन्ना प्राति व्यायां दिक्कुमारीमहत्तरिकायाम्, जं०५ वक्ष० / आ० म० / द्वी० / आ० वेश्मिका यत्र / शोभनप्रतिवेश्मिके, ध०१अधि०। क०। सुष्ठु अतिशयेन प्रबुद्धा उत्फुल्लयोगादियमप्युत्फुल्ला। जम्ब्वां सुप्पणहा-स्त्री०(सूर्पणखा) सूर्पमिव धान्यशोधकभाजन-विशेषवन्नखा सुदर्शनायाम्, जं०।