________________ सुत्तमभणिय 954 - अभिधानराजेन्द्रः - भाग 7 सुदंसण सूत्राभणितम्। सूत्राननुज्ञाते सर्वथागमनिषिद्धे स्त्रीकर-स्पर्शादिके, ग० सलक्षणम् / तच लक्षणमिदम् / 2 अधि०1 किं तत् इत्याह - सुत्तयर-त्रि०(सूत्रकर) गणधरे गणधररचितत्वात् सूत्राणाम् / सूत्र० 1 अप्परगन्थमहत्थं बत्तीसादोसविरहियं जं उ। श्रु०१ अ०१ उ०। नि०। लक्खणजुत्तं सुत्तं, अट्ठहि य मुणेहि उववेयं MEEll सुत्तरज्जुग पुं०(सूत्ररज्जुक) कार्पासिकमये रज्जो, उपा० 7 अ०। / विशे०। सुत्तरुइ-स्त्री०(सूत्ररुचि) सूत्रे- आगमे रुचिः / सूत्ररुचिः / (एतद्व्याख्या ते च द्वात्रिंशद वाचाश्चः 'सुत्तफासियणित्ति' शब्दे आगमतत्त्वश्रद्धाने, उत्त०२८ अ० / 20 / इहै बोक्ता / ) तथाविधरुचिसस्पन्ने, प्रव०। सुत्ताणुमइ-स्त्री०(सूत्रानुमति) आगमानुज्ञातत्वे, पञ्चा० 4 विव० / सूत्ररुचिमाह सुत्तालावग-पुं०(सूत्रालापक) श्रुतं मे आयुष्मन्नित्यादिषु सूत्रपदषु, स्था० जो सुत्तमहिलंतो, सुएणमोगाहई उ सम्मत्तं / 1 ठा०। अंगेण बाहिरेण य, सो सुत्तरुइ त्ति नायव्वो // 66 // / सुत्तालावगणिक्खेण- पुं०(सूत्रालापकनिक्षेप) श्रुतं मे आयुष्मन्नियः सूत्रमागममधीयानः- पठन् श्रुतेनेति- सूत्रेण तेनैवाधीयमानेन | त्यादीनां सूत्रपदानां नामादिन्यासे, स्था० 1 ठा० / अङ्गेनाङ्गप्रविष्टनाचारादिना बाह्येतावश्यकादिना सम्यक्त्वमवगाहते- | ('णिक्खेव' शब्दे चतुर्थभागे 2027 पृष्ठे भेदसूत्रम्।) प्राप्नोति तुशब्दस्याधिकार्थसूचकत्वात्-प्रसन्नप्रसन्नतराध्यवसायश्च सुत्ति-स्त्री०(शुक्ति) मुक्तायोनौ जलचरदेहे, प्रा०२ पाद / भवति, स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः। पव० 146 द्वार / सुत्तिमई-स्त्री०(सूक्तिमती) वेदिजनपदराजधान्याम्, सूत्र०१ श्रु० 5 प्रज्ञा०। 'सुत्तरुई सुत्तं पदंतो संवेगमावज्जति। आ० चू०४ अ०। सूत्रम् अ०१ उ०। आगमस्तत्र तस्माद्वा रुचिः / स्था० 4 ठा० 1 उ० / सुत्तिय-त्रि०(सौत्रिक) सूत्रक्रयविक्रयकारिणी, व्य०६ उ० / सुत्तविउद्ध त्रि०(सुप्तविबुद्ध) निद्रापगमेन जाग्रति, पञ्चा० 1 विव०। *सूत्रित-त्रि० सूत्रण मुख्यतयोपात्त, सूत्र० 1 श्रु०१ अ० 1 उ० / सुत्तविणय पुं०(सूत्रविनय) सूत्रवाचनादिके, दशा० / सुत्तिवत्तिया-स्त्री०(सूक्तिप्रत्यया) स्थविरादुतस्वलिसहान्निर्गतसे किं तं सुत्तविणए ? सुत्तविणए णं चउदिवहे पण्णत्ते, तं स्योत्तरबलिसहगणस्य द्वितीयशाखायान् कल्प०२ अधि० 8 क्षण / जहा-सुत्तं वाएति, अत्थं वाएति, हयं वाएति, निस्सेसंवाएति, सुदंसण-पुं०(सुदर्शन)"शे-षे-तप्त-वजे वा" ||2|10 / इति सेत्तं सुत्तविणए / दशा० 4 अ०। संयुक्तान्तव्यञ्जनाः पूर्व इकारः। सुदरिसणो। पक्षे-- सुदंसणो / प्रा० / सुत्तविरोह पुं०(सूत्रविरोध) आगमाक्तार्थविरुद्धे, पञ्चा० 17 विव० // शोभनं जम्बूनदमयतया रत्नबहुलतया च मनोनिवृत्तिकरं दर्शनं यस्यासी सुत्तवुड्विभाव-पुं०(सूत्रवृद्धिभाव) सूत्रार्थवृद्धौ, पञ्चा० 18 विव० / सुदर्शनः / मेरुपर्वते, चंप्र० 4 पाहु० / सूत्र० / जं० / सू० प्र० / सुत्तहरसहसंतुट्ठ-त्रि०(सूत्रधरशब्दसंतुष्ट) सूत्रधरा वयमिति शब्दमात्र- चम्पानरीवास्तव्ये स्वनामख्याते श्रावके, आ० चू०५ अ० / आव०। संतुष्ट, सम्म० 3 काण्ड। ती० / 'सेट्ठिभज्जा य' त्ति-चंपाए सुदंसणो, सेट्टिपुत्तो, सो सावगो सुत्तहार-पुं०(सूत्रधार) वर्द्धकौ, स्था० 10 ठा० 3 उ० / अट्ठमिच्चाउद्दसीसु चचरे उवासगपडिम पडिवज्जइ, सो महादेवीए पत्थिजमाणो णिच्छइ / अणया वोसट्ठकाओ देवपडिम त्ति वत्थे चेडीए सुत्ताणुगम-पुं०(सूत्रानुगम) सूत्रव्याख्याने, अनु० / सूत्रानुगमरूपे वेढिउं अंतेउरं अति-णीओ। देवीए निव्वंधे वि कए नच्छइ, पउट्ठाए, पदच्छेदरूपे चानुगमे, आचा०१ श्रु०१ अ० 1 उ० / उत्त० / आ० कोलाहलोकओ। रण्णा वज्झो आणत्तो, निजमाणे भज्जाए से मित्तवतीए चू० / "होइ कयत्थो वोत्तुं, सपयत्थेयं सुयं सुयाणुगमो' त्ति / स्था० सावियाए, सुत्तं, सचाणजक्खस्सासवणाएकाउस्सग्गे ठिता, सुदंसणस्स 1 ठा० / आ० म०। विअट्ठ खंडाणि कीरंतु त्ति खंधे असीवाहितो, सव्वाणजक्खेण पुप्फदाम सांप्रतं सूत्रानुगमो भणनीयः, इति तमेव संबन्धयन्नाह // कतो / मुक्तो रन्ना पूइतो, ताधे मित्तवतीए पारियं ! आव० 5 अ०। तेणेदाणिं सुत्तं, सुत्ताणुगमेऽभिधेयमणवर्ज। राजगृहवास्तवो स्वनामख्याते श्रेष्ठिनि, ध० र०। अक्खलियाइविसुद्धं, सलक्खणं लक्खणं चेमं MEEll तत्कथा चेयम् - येन सूत्र सत्येव सूत्रस्पर्शिकनियुक्तिः प्रवर्तते, तेनेदानीं सूत्रानुगम "कामिणिवयणम्मि व दी-हरत्थ मइविमलरयणसोहिल्लं। क्रमप्राप्त सूत्रमभिधयम्। कथंभूतम् ? अनवद्यम्-ऊनाधिक्यादिदोषा- अलियसिरिइविमक, नवरं पुरमत्थि रायगिहं / / 1 / / वद्यरहितम् पुनः कथंभूतम् ? अस्खलितादिविशुद्धम्-- स्खलितमि- बहुदव्वगुणपहाणो, समवायपरो सुकम्मकयावत्तो। लितादिवक्तदूषणविशुद्धम् / सह वक्ष्यमाणन लक्षणेन प्रवर्तते इति वयसेसिउ व्व तत्थ, त्थि नरवरो सेणिओ नाम ||2||