________________ सुत्तफा० ६५३-अभिधानराजेन्द्रः - भाग 7 सुत्तमभणिय व्याचक्षते- प्रकृतिस्थित्यनुभावप्रदेशलक्षणभेदभिन्नस्य बन्धस्य सुत्तभावणा-स्त्री०(सूत्रभावना) सूत्रतत्त्वपयालाचन बृ०। प्रतिपादकं पदं बन्धपदम, सद्बोधकारणत्वात् कृत्स्नकर्मक्षयलक्षणस्य अथ सूत्रभावनामाहमोक्षस्य प्रतिपादकं पदं मोक्षपदमिति। आह-नन्वत्र व्याख्याने बन्ध जइ वि य सनाममिव परिमोक्षप्रतिपादकं पदद्वयं स्वसमयपदान्नातिरिच्यते तत्किमिति भेदेनो चियँ सुअणहिअअहीणवण्णाई। पन्यासः? सत्यम् किन्तु स्वसमयपदस्याप्यभिधेय-वैचित्र्यदर्शनार्थो भेदेनोपन्यासः अत एव सामायिकप्रतिपादकं पदं सामयिकपदमित्या कालपरिमाणहेओ, दावपि भेदेनोपादानं सार्थकमिति, सामायिकव्यतिरिक्तानां नारकतिर्य तहा वि खलु तजयं कुण्णई // 10 // गाद्यश्रानां प्रतिपादकं पदं नोसामायिकपदमित्येतच सूत्राचारणस्य फलं यद्यपि स्वनाम एव तस्य श्रुतं परिचितम् अनधिकाहीनवर्णादि दर्शितम्। इदमुक्तं भवति-यतः सूत्रे समुच्चरिते स्वसमयपदादिपरिज्ञानं अनत्यक्षरम् अहीनाक्षरम् आदिशब्दादव्याविद्धाक्षरादिगुणोपितं च भवति ततस्तदुचारणोयमेव, ततस्तस्मिन् सूत्रे उच्चारितमात्र एव सति तथापि कालपरिमाणहेतोस्तज्जयं श्रुताभ्यासं करोति / केषाशिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगताः कथमिति चेदुच्येतपरिज्ञाता भवन्ति, केवित्तु क्षयोपशमवैचित्र्याक्नधिगता भवन्ति, उस्सासाओ पाण, तओ उ थोवो तओ विय मुहत्तो। ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थं पदेन पदं वर्णयि मुहुत्तेहि पोरिसीओ, जाणेइ निसा य दिवसा य / / 511|| ष्यामि, एकैकं पदं व्याख्यास्यामीत्यर्थः / तत्र व्याख्यालक्षणमेव तावदाह- 'संहिया ये' त्यादि, तत्रास्खलितपदोचारणं संहिता, यथा श्रुतपरावर्तनानुसारेणैव सम्यगुच्छ्वासमानं, कलयति तत उच्छ्वासात् 'करोमि भयान्त ! सामायिक मित्यादि, पदं तु करोमीत्येकं पदम् प्राण उच्छवासनिः श्वासात्मकः ततश्च, प्राणात् स्तोकः सप्तप्राणभयान्त इति द्वितीयम् सामायिकमिति तृतीयम्, इत्यादि, पदार्थस्तु मानस्ततोऽपि च स्तोकात् मुहूर्तो घटिकाद्वयमानो मुहूर्तश्वपौरुष्यस्तेन भगवता ज्ञायन्त ताभिश्च पौरुषीभिर्निशाश्च दिवसांश्च जानाति / करोमीत्यभ्युपगमो भयान्त इति, गुमन्त्रणं समस्यायः सामायिकमित्यादिकः, पदविग्रहः समासः, स चानेकपदानामेक त्यापादनविषयो तथायथा भयस्यान्तो भयान्त इत्यादि, सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं, मेहाइच्छन्नेसु वि, उभओ कालमहवा उवस्सग्गे। चालना- तस्यैवानेकोपपत्तिमिस्तथैव, स्थापनं प्रसिद्धिः, एते च पेहाइभिक्खपंथे, नाहिइ कालं विणा छायं / / 512 / / चालनाप्रसिद्धी आवश्यके सामायिकव्याख्यावसरे स्वस्थान एव मेघादिना छन्नेष्यप्यनुपलक्षेषु विभागेषु उभयकालं क्रियाणां प्रारम्भविस्तरवत्यौ द्रष्टव्ये, एवं षड्विधं विद्धि-जानीहि लक्षणं व्याख्याया परिसमाप्तिरूपम्। अथवा-उपसर्गे दिव्यादौ दिवसरजन्यादिव्यत्ययइति प्रक्रमादम्यते इति श्लोकार्थः। अत्राह-नन्वस्याः षड्विधव्याख्याया करणलक्षणे प्रेक्षादेरुपकरणप्रत्युपेक्षाया-आदिशब्दादावश्यककरणादेः, मध्ये कियान् सूत्रानुगमस्य विषयः ? को वा सूत्रालापकनिक्षेपस्य ? 'भिक्ख' त्ति- भिक्षायाः 'पथि' त्ति-मार्गस्य विहारस्येत्यथः एतेषां कश्च सूत्रस्पर्शिकनियुक्तेः ? किं वा नयैर्विषयीक्रियते ? उच्यते- सूत्रं सर्वेषां मपि यः कालस्तं छायां विना स्वयमेव ज्ञास्यति / सपदच्छेदं तावदभिधाय सूत्रानुगमः कृत्तप्रयोजनो भवति। सूत्रानुगमेन अथ सूत्रभावनाया एव गुणानाह-- च सूत्रे समुचारितेपदच्छेदे च कृते सूत्रालापकानामेव नामस्थापनादिनि एगग्गया सुमहनि-जरा य नेवमिणणम्मि पलिमंथो। क्षेपमात्रमभिधाय सूत्रालापक-निक्षेपः कृतार्थो भवति "शेषस्तु न पराहीणं नाणं, काले जह मंसचक्खूणं / / 513 // पदार्थपदविग्रहादिनियोगः सर्वोऽपि सूत्रस्पर्शिकनियुक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या श्रुतपरावर्तनया चित्तस्यैकाग्रता भवति, सुमहती च निजरा भवति / सूत्रस्पर्शिक-निर्युक्त्यन्त विन एव नयाः। आह च भाष्यकारः "होइ स्वाध्यायविधानप्रत्ययान्नैव छायामापने पलिमन्थः सूत्रार्थव्यावातकयत्थोवोत्तुं, सपयच्छेयं सुयं सुयाणुगमो। सुत्तालावगनासो, नामाइन्ना लक्षणेनैव कालपौरुष्यादिकालविषयं पराधीनं सूर्यच्छायायत्तज्ञातम्। सविणिओगं।।१।। सुत्तप्फॉसियनिजुत्ति-विणिआगो सेसओ पयत्थाइ। यथा अन्येषां मांसचक्षुषां छद्मस्थानां साधूनाम्। पायं सो चिय नेगम-नयाइमयगोयरो होइ // 2 // " अनेन च विधिना उपसंहरनाहसूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते, यत आह सुयभावणाएँ नाणं, दंसणतवसंजमंच परिणमइ। भाष्य सुधाम्भोनिधिः- "सुत्तं सुत्ताणुगमो, सुत्तालावयकओ य तो उवओगपरिण्णो, सुयमवहितो समाणेइ॥५१४|| निक्खेवो / सुत्तप्फॉसिय-निज्जुत्ति, नया य समगं तु वचंति // 1 // " श्रुतभावनया आत्मानं भावयन् ज्ञानं दर्शनं तपः प्रधानं च संयमं सम्यक् इत्यलं विस्तरेण अनु०॥ परिणमयति / तत्त उपयोगपरिज्ञः श्रुतोपयोगमात्रेणैय कालपरिज्ञाता, सुत्तबंधन-न०(सूत्रबन्धन) सूत्रमये मत्स्यादिबन्धेन, विपा०१ श्रु० 'सुत्ते' ति-श्रुतभावनामव्यथितः सन् समापयतीति, गता सूत्रभावना / 8 अ०। बृ० 1 उ०२ प्रक०। सुत्तभणिय-न०(सूत्रभणित) आगमोक्ते, पञ्चा० 4 विव० / | सुत्तममणिय-न० (सूत्राभणित) मकारस्याऽलाक्षाणकत्वात्