________________ सुत्तकप्प ६५०-अभिधानराजेन्द्रः - भाग 7 सुत्तत्थकप्पिय काउस्सग्गोवक्खे-वणाय विकहा विसोत्तिया पयतो। अन्भुट्ठाणे वा को-लणा य अक्खेवमाहरणा॥ अण्णो विय सुतकप्पो, सो इन्भगमंडलीयराइणिए। अणुओगधम्मताए, कितिकम्मं होति कायव्वं / / पं०भा०४ कल्प। इयाणि सुत्तकप्पगाहा-दुविहंमि एव सुत्ते, अत्थेय।दुविहे यागमे जहि भाववत्तिया सुत्तं सुत्तकडस्स दिजइ / पवित्थरओ नाम- सुत्ते गाहिए ताहे अत्थो दिजइज जेण अहिज्जियं। गाहा-काउस्सगं सुत्तं पढियव्वं। / मज्जाया भन्नह-पडिलेहेऊण गुरुपरिणाईणं उवडिओ सज्झायं पट्टवेउं निसेजं आयरियाणं काऊणं पच्छा सज्झायपट्ठवणियाएकाउस्सग्गे कए समाणे वक्खेवो न कायव्वो। वि कहाओ य इत्थीकहाइयाओ। विसोत्तिया नाम-जं सोताहीरंति, अब्भुट्ठाणे वाउलणाजइ अब्भुट्टेइ सुत्तपोरुसीए मासलहुं, अत्थपोरुसीए मासगुरु / आयरिओ उवउत्तो आलावयं देह भंगा वा उवदिसइ, पच्छा वाउलणादोसेण भंगयाराहणातो फिट्टइ। अणुओगमण्डलीए विपट्टवियाएजस्सलकासेसुयं तमोत्तूण सेपव्यावणायरियस्स विन उढेइ, दिद्रुतो तित्थकरो। आयरिओतित्थकरद्वाणे इयरे गणहरट्ठाणे निसातया किंचि अब्भुट्ठाणे वाउलणाए दोसा। आयरिओ अक्खेवा आहरणा वा उस्सग्गेण वा अववाएण वा आरोवणाओवादरिसेउ काउं तओ वा गेण्हिउकामा वाउलणादोसेणं त गिण्हति दिहृतो अत्थारियाए / जहा एगस्स कुडुवियस्स धने जाए अथारियाओ पारियातेण य सयं चेव सेयहत्थी दिहो। भणियं चणेण-अहो सेयहत्थी दरिसणिजो ते लावया तओ हुत्ता य, जोइया दिवसो हत्थिकहाए चेव गओ।तंपिछेत्तं नलूणं। एवमत्थ मण्डलीएवि विलोत्तियादोसेण आहरेतो विन आहारेइ भणंतस्स वा पराहुस्सइ। विइयपए जहा पलंबसुत्ते समत्ते ववहारस्स वा पढमसुत्ते समत्ते आरोवणासु वा समत्तासु कालवेलासुवा जस्स वा पासे अणुओगो सुओ एवमाइकज्जेसु अन्भुट्ठाणं / अण्णो वि य सुयकप्पो गाहा-अण्णो विय सुयकप्पो सोयरायणियाए जो य'उट्ठियाण अणुओगमंडलीओ अणुभासइतस्स किइकम्मं कायव्वं / एससुयकप्पो। पं० चू०४ कल्प। सुत्तकप्पिय-पुं०(सूत्रकल्पिक) सूत्रसामाचारीज्ञातरि, बृ० / सूत्रकल्पिकमाह॥ सुत्तस्स कप्पितो खलु, आवस्सगमादिजाव आयारो। तेण परं चरिमादी, पकप्पमादीऍ भावेणं // 408|| आवश्यकमादिं कृत्वा यावदाचारस्तावत्सर्वोऽपि सूत्रस्य कल्पिको भवति न खल्वेतावत् सूत्रं यावत्कोऽपि पठन् विनिवार्यते, ततः परं त्रिवर्षप्रव्रजितमादिं कृत्वा यत् यत् व्यवहारे दशमोद्देशकपर्यन्ते यथा 'भणितंतत्तथा उपदिश्यते यावद्विंशतिवर्षपर्यायः सर्वश्रुतानुपाती भवति / नवरमाचार-प्रकल्पमादिं कृत्वा यान्यपवादयबहुलान्यध्ययनानियानि चातिशायीन्यरुणोपपातप्रभृतीनि, यदा भावे परिणतो भवति तदोद्दिश्यन्ते। त्रिषु वर्षेष्वपरिपूर्णेष्वाचारे पठिते किं कुर्यादत आहसुत्तं कुणति परिणतं, तदत्थगहणं पइन्नगाइं वा। इति अंगज्झयणेसुं, होति कमो जाहगो नायं // 406 / / यत्पठितं सूत्रं तत्परिजितं कुर्यात् / यदिवा- तस्य सूत्रस्यार्थग्रहण विदध्यात्प्रकीर्णकादिवा सूत्रतोऽर्थतश्चाधीते एवमङ्गा-नामध्ययनानां वातिशायिनां यावत् कल्पिको भवति तावदेष क्रमोज्ञातव्यः।जाहकज्ञातं चात्र- पूर्वोपन्यस्तमुपन्यसनीयम् / जाहक इव परिजितौ सूत्रार्थी कुर्यादिति भावार्थः / बृ०१ उ०१प्रक०। सुत्तणिवकहाणग-न०(सुप्तनृपकथानक) शय्याव्यवस्थितनृपतिश्रव्याऽऽख्यायिकायाम्, षो०६ विव०। ('सुस्सूसा' शब्देऽस्मिन्नेव भागे कथनकं वक्ष्यामि।) सुत्तणिबद्ध-न०(सूत्रनिबद्ध) शासनोक्ते, पञ्चा०१८ विव०। सुत्तणिवाय-पुं०(सूत्रनिपात) सूत्रावतारे, बृ०१ उ०२ प्रक०। सुत्तणीह-स्त्री०(सूत्रनीति) आगमन्याये, पञ्चा०१ विव०। सुत्तत्थ-पुं०(सूत्रार्थ) सूत्रं च अर्थश्च नियुक्तिभाष्य-संग्रहवृत्तिचूर्णिपजिकादिरूप इति सूत्रार्थो / शब्दवाच्ययोः, स०६ सम० 1 व्य०। सुत्तत्थकप्पिय-पुं०(सूत्रार्थकल्पिक) स्वार्थतदुभयसामाचारीज्ञातरि, बृ०। अधुना तदुभयकल्पिकमाह॥ तदुभयकप्पियजुत्तो, तिगम्मि एगाहिएसु ठाणेसुं। पियधम्मवजभीरू, ओवम्मं अजवइरेहिं।।४११॥ तदुभयं सूत्रमर्थच तस्मिन् कल्पिको युक्तः / किमुक्तं भवति-यो द्वावपि सूत्रार्थों युगपद् ग्रहीतुं समर्थः स तदुभयकल्पिकः / अथवा - तदुभयकल्पिकः -त्रिके एकाधिकयोः स्थापतयोर्युक्तः / त्रिकं नामसूत्रमर्थस्तदुभयं च / तत्र सूत्रादर्थोऽधिकः, अर्थादधिकमुभयम् / एवमेकस्मादर्थाधिके ये उभे स्थाने सूत्रार्थरूपे तत्र युक्तो योग्यः तदुभयकल्पिकः। अथवा-प्रियधर्मा इति चत्वारो भङ्गाः सूचिताः। प्रियधर्मा नाम एको न दृढधर्मा / दृढधर्मा नामैको न प्रियधर्मा। एकः प्रियधर्माऽपि दृढधर्माऽपि / एको न प्रियधर्मा नापि दृढवमा / अत्र चतुर्भङ्गा यस्तु शेषभङ्गत्रिके यत एकस्मादेकैकगुणयुक्तात् स्थानात् प्रथमभङ्गरूपात् द्वितीयभङ्गरूपाद्वा ये अधिके स्थाने प्रियधर्मत्व-दृढधर्मत्वलक्षणे तयोर्युक्तः सच नियमादवद्यभीरुर्भवति। अवाकर्म तस्माद्भीरुस्ततआह 'वज्जभीरू" सतदुभयकल्पिकः / अत्रौपम्यमार्यवओलिभावे कर्णाभ्याहृतं सूत्रं कृतवान्, पश्चात्तस्य उद्दिष्टसमुद्दिष्टमनुज्ञातमर्थश्च तदैव द्वितीयायां पौरुष्यां कथित एवमन्यस्यापि द्रष्टव्यम्। तथा चाहपुटवभवेऽपि अहीयं, कण्णाहडगं च बालभावम्मि। उत्तममेहाविस्स वि, दिज्जतिसुत्तं पि अत्थो वि॥४१२।। यस्य पूर्व भवेऽधीतमागच्छति, बालभावे वा कणहृतं कृतं तस्य उत्तममेधाविनो वा युगपत्सत्रमपि अर्थोऽपि च दी