________________ सुत्तत्थकप्पिय 651 - अभिधानराजेन्द्रः - भाग 7 सुत्तफा० यते एष उभयकल्पिकः / बृ० 1301 प्रक० / नं०। सूत्रस्पर्शिका, सा च नियुक्तिश्चेति सूत्रस्पर्शिकनियुक्तिः। सूत्रव्याख्याने, सुत्तत्थकहणा--स्त्री०(सूत्रार्थकथना) व्याख्याने, ध० 3 अधि०। "अहुणा सुत्तफासियणिज्जुत्ती सुत्तवक्खाणं' विशे० / आ० म० / ("णिज्जुत्ति' शब्दे चतुर्थभागे 2061 पृष्ठे दर्शितैषा।) सुत्तत्थकोसल-न०(सूत्रार्थकौशल) सूत्रार्थतदुभयपरीक्षणे, दर्श० / सूत्रम्-जिनागमः तत्र कौशल्यं कुशलतां जानाति यथेदं पूर्वापराव्या-- सुत्तफा(प्फा)सियणिजृत्तिअणुगम-पुं०(सूत्रस्पर्शिकनियुक्तयनुगम) हतत्वेन जिनशासनमेव / यत्पुनरन्यादृशं स्मृतिवेदवाक्यादिवत् सूत्रावयवाना नयैः साक्षेपपरिहारमर्थकथेन, आ० चू०१०। अनु०१) पूर्वापरव्याहतियुक्तंनतदागम इति।कुशलविषयविभागवेदिनि उत्सर्गाप- से किं तं सुत्तप्फासिअनिजुत्तिअणुगमे ? सुत्तप्फावादज्ञातरि, दर्श०३ तत्त्व। सियणिज्जुत्तिअणुगमे सुत्तं उचारेअव्वं अक्खलिअं अमिलिअं सुत्तत्थगहियपेयाल-त्रि०(सूत्रार्थगृहीतपेयाल) सूत्रार्थयोर्गृहीतं पेयालं- अव्वनामेलि पडिपुण्णं पडिपुण्णघोसं कंठोडविप्पमुकं परिमाणं येन स सूत्रार्थगृहीतपेयालः ! सम्यग्विनिश्चितसूत्रार्थे, व्य० गुरुवायणोवगयं, तओ तत्थ णजिहिति ससमयपयं वा 3 उ01 परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइअपयं वा णोसामाइअपयं वा / तओ तम्मि उच्चारिए समाणे केसिं च णं सुत्तत्थतदुभयविउ पुं०(सूत्रार्थतदुभयविद्) सूत्रच अर्थश्च तदुभयं चेति भगवंताणं केइ अत्थाहिगारा अहिगया भवन्ति, केइ अत्थाहिगारा तच तत्सूत्रार्थलक्षणम्, उभयं च सूत्रार्थतदुभयानि विदन्तीति सूत्रार्थत अणहिगया भवन्ति, ततो तेसिं अणहिगयाणं अहिगमणवाए पयं दुभयविदः। सूत्रे चिन्तायां सूत्रस्यार्थचिन्तायाम् अर्थस्य तदुभयचिन्तायां पएणं वनइस्सामि-"संहिया य पदंचेव, पयत्थो वयविग्गहो। तदुभयस्य ज्ञातरि, व्य०१3०। चालणा य पसिद्धी अ, छविहं विद्धि लक्खणं // 1 // " से तं सुत्थपडिबद्ध-त्रि०(सूत्रार्थप्रतिबद्ध) सूत्रार्थयोः प्रतिबद्धः सूत्रार्थ सुत्तप्फासियनिजुत्तिअणुगमे। (सू० 155+) प्रतिबद्धः / गृहीतसूत्रार्थे, नि० चू०१०उ०। आह-ननुयदि यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शिकनियुक्त्या सुत्तत्थरूवणा-स्त्री०(सूत्रार्थप्ररूपणा) सूत्रार्थतदुभयानां कथने, सुत्तं वा प्रयोजनं, तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ? अत्थं वा तदुभयं वा परूवेजा कुलगणसंघवजो। महा०१ चू०। यावता सूत्रानुगमं निर्दिश्य पश्चात्किमिति नोच्यते ? सत्यं किन्तुसुत्तत्थविय-पुं०(सूत्रार्थविद) उचितसूत्रार्थज्ञातरि, ध०३ अधि०।। नियुक्तिसाम्यात्तत्प्रस्ताव एव निर्दिष्टत्यदोषः। प्रकृतमुच्यते-तत्रास्खसुत्तत्थभासय-पुं०(सूत्रार्थभाषक) सूत्रार्थं प्रवचनार्थ भाषते वक्ति इति लितादिपदानां व्याख्या यथेहैव प्राग्द्रव्यावश्यकविचारे कृता तथैव सूत्रार्थभाषकः / यथावस्थितागमार्थप्रज्ञापके सूत्रस्यार्थस्य तदुभयस्य द्रष्टव्या, अयं च सूत्रदोषपरिहारः शेषसूत्रलक्षणस्योपलक्षणम्, तचेदम् - च ज्ञापके, ध०३ अधि०। पं० चू०। "अप्पग्गंथमहत्थं, बत्तीसदोसविरहियं जंच। सुत्तत्थविसारय-पुं०(सूत्रार्थविशारद) सूत्रार्थयोर्विशारदः सूत्रार्थवि- लक्खणजुत्तं सुत्तं, अट्ठहि य गुणेहिँ उववेयं // 1 // " शारदः / व्य०३ उ० / सम्यक्सूत्रार्थतदुभयकुशले, व्य०२ उ०। पं० अस्याव्याख्या-अल्पग्रन्थंचतत्महार्थंचेति समाहारद्वन्द्रः "उत्पादभा०। पं० चू०। सूत्रस्यार्थस्य तदुभयस्य च ज्ञापके, नि० चू०१ उ०1 व्ययध्रौव्ययुक्तं सदि' त्यादिवत्सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः, यच्च सुत्तत्थाणुसरण-न०(सूत्रार्थानुस्मरण) सूत्रार्थयोरनुचिन्तने, पञ्चा० द्वात्रिंशद्दोषविरहितं तत्सूत्रं भवति, के पुनस्ते द्वात्रिंशद्दोषाः ये सूत्रे 18 विव०। वर्जनीयाः ? उच्यतेसुत्तदोस पुं०(सूत्रदोष) द्वात्रिंशत्सूत्रदोषे, विशे०। अनु०। "अलियमुवधायजणयं, निरत्थयमवत्थयं छलं दुहिलं। सुत्तधर पुं०(सूत्रधर) सूत्रमात्रपाठके, स्था०४ ठा० 1 उ०। निस्सारमहियमूणं, पुणरुत्तं बाहयमजुत्तं // 1 // सुत्तपरिकुट-त्रि०(सूत्रपरिकुष्ट) आगमनिषिद्धे, प्रश्न०३ संव० द्वार। कमभिन्नवयणभिन्नं, विभत्तिभिन्नं च लिंगभिन्नं च। सुत्तपेढिया-स्त्री०(सूत्रपीठिका) निशीथकल्पव्यवहारप्रथमपीठिका अणभिहियमपयमेव य, सहविहीणं ववहियं च // 2 // गाथारूपायां पीठिकायाम्, व्य०१ उ० / नि० चू०। कालजतिच्छविदोसो, समयविरुद्धं च वयणमित्तं च। सुत्तपोरिसी-स्त्री०(सूत्रपौरुषी) सिद्धान्तोक्तविधिनास्वाध्यायप्रस्थापने, अत्थावत्तीदोसो, नेओ असमासदोसो य / / 3 / / इयं च मण्डली सूत्रमण्डलीत्युच्यते सा चार्धपौरुषी-प्रमाणेति / आद्या उवमारूवगदोसो, निद्देसपयत्थसंधिदोसोय। पौरुष्यपि सूत्रपौरुषीत्युच्यते। ध० 3 अधि०। प्रव० / एए असुत्तदोसा, वत्तीसा हुंति नायव्या // 4 // " सुत्तफासियणिज्जुत्ति-स्त्री०(सूत्रस्पर्शिकनियुक्ति) सूत्रं स्पृशतीति / तत्रानृतमभूतोद्भावनं भूतनिह्नवश्व, यथा 'ईश्वरकर्तृकं