________________ सुत्त 948 - अमिधानराजेन्द्रः - भाग 7 सुत्त येनानुष्ठानवशादशेषा दोषारागादयो निरुध्यन्ते पूर्वोपचितानि कर्माणि चक्रवाले बंभ्रमिष्यतीति / न चासौ जानाति वराकः, यथा अयं लोको येन क्षीयन्ते सोऽनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः / रोगावस्थासु- घटाथाः क्रिया मृत्खननाद्या घटएवोपचरति, (तत्त्वतः) तासांच क्रियाणां ज्वरादिरोगप्रकारेषूपशमनमिवोचितौषधप्रदानाय-व्याधिपरिहारा- क्रियाकालनिष्ठाकालयोरेककालत्वात् क्रियमाणमेव कृतं भवति। दृश्यते यानुष्ठानमिव, यथा तेन विधीयमानेन ज्वरादिरोगः क्षयमुपगच्छति; चायं व्यवहारो लोके, तद्यथा-अवैव देवदत्ते निर्गते कान्यकुब्ज देवदत्तो एवमुत्सर्गे उत्सर्गम; अपवादे अपवादसमाचरतोरागादयोदोषा निरुध्यन्ते | गत इति व्यपदेशः,(लोकोक्त्या) तथा दारुणि छिद्यमाने प्रस्थकोऽयम् पूर्वकर्माणि च क्षीयन्ते। अथवा-यथा कस्यापि रोगिणः पेथ्यौषधादिकं |. (इति) व्यपदेश इत्यादि। प्रतिषिध्यते, कस्यापिपुनः तदेवानुज्ञायते, एवमत्रापि यः समर्थस्तस्या साम्प्रतमन्यथावादिनोऽपायदर्शनद्वारेणोपदेशं कल्पं प्रतिषिध्यते असमर्थस्य तु तदेवानुज्ञायते। उक्तं च भिषग्वरशास्त्रे"उत्पाद्येत हि सावस्था, देशकालामयान प्रति / अतश्चैवमकार्य च, दातुकाम आहकार्य चापि विवर्जयेत्॥१॥" एवंविधं चोत्सर्गापवादविभागमगीतार्थो न ण करेति दुक्खमोक्खं, उज्जममाणोऽवि संजमतवेसुं। जानाति / बृ०२ उ० / नि० चू० / उत्सर्गेऽपवादमपवादे वा- उत्सर्ग तम्हा अत्तुकरिसो, वजेअय्यो जतिजणेणं / / 126 / / कुर्यात् इति 'कप्प' शब्दे तृतीयभागे 223 पृष्ठे गतम्) (पञ्चप्रकारैः सूत्रं यो हि दुर्गृहीतविद्यालवदध्मातः सवज्ञवचनैकदेशमप्यन्यथा व्याचष्टे वाचयेदिति 'वायणा' शब्दे षष्ठभागे उक्तम् / ) पञ्चभिः स्थानैः सूत्रं स एवंभूतः सन् संयमतस्सूद्यमं कुर्वाणोऽपिशारीरमानसानांदुःखानामशिक्षेदिति 'सिक्खा' शब्देऽस्मिन्नेव भागे गतम्।) (दृष्टिवादस्य अष्टा- सातोदयजनितानां मोक्षं-विनाशं न करोति आत्मगर्वाध्मातमानसः, विंशतिसूत्राणि 'दिट्ठिवाय' शब्दे चतुर्थभागे 2514 पृष्ठे उक्ता-नि।) यत एवं तस्मादात्मोत्कर्षः अहमेव सिद्धान्तार्थवेदी, नाऽपरः कश्चित् (पूर्व सूत्रमर्थो वा इति 'अणुओग' शब्दे प्रथमभागे 344 पृष्ठे गतम्।) भत्तुल्योऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः-त्याज्यो यतिजनेन-साधुइदाणिं सुत्तं भण्णति, तथा च- "नंदिमणुओगदारं, विहिवादुवघातियं लोकेन। अपरोऽपिज्ञानिनाजात्यादिको मदोन विधेयः, किं पुनर्ज्ञानच णातूण / कातूण पंचमंगलमारंभो होति सुत्तस्स / / 1 / / कतपंचनमो- मदः ? तथा चोक्तम्- "ज्ञानंमददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? कारो, करेति सामाइयं ति सोऽभिहितो। सामाइ यंगमेव य, जंसो सेसं अगदो यस्य विषायति, तस्य चिकित्सा कथं क्रियते? ||1 // " सूत्र०१ तु तंवत्थं // 2 // प्रागुपदिष्ट च- एत्थ य सुत्ताणुगमे सुत्तालावर्गमि श्रु०१३ अ०। (सूत्रं देवतयाऽधिष्ठितमिति सज्झाय' शब्दे) (सूत्रार्थयोः निप्फण्णो निक्षेणो सुत्तमालियनिजुत्ती समकं गमिस्संति आ० चू० को महान् इति 'अइसेस' शब्दे प्रथमभागे 24 पृष्ठे गतम्।) 2 अ०। उत्त० / "सुत्तं सुत्ताणुगमो, सुत्तालावगकओ य निक्खेवो। (सूत्रमों वा बलवान् इति 'खेत्त' शब्दे तृतीयभागे 766 पृष्ठे सुत्तप्फासियणिज्जुत्तिनया समगं तुवति॥१॥" कदाचिदपि सूत्रं विषमं उक्तम्।) यस्य सूत्रस्य कर्ता नोपलभ्यते तस्य गणधरः / प्रति०। सूत्रं न भवति। व्य०१ उ०। नि० चूल! पञ्चविधं संज्ञासूत्रादि। बृ०1 सूत्रसयान्यथा व्याख्याने प्रायश्चित्तम्॥ प्रथमतः संज्ञासूत्रमाह॥ से भयवं ! जे णं केइ आयरिइए वा गणहरेइ वा असइ कहिं उवयारअनिठुरया, कजित्थीदाण मा हु निच्छक्का। वि कयाह तहा संविहाणंगमासज इणमा निग्गन्थं पवयणमन्नहा जे छऍ आमगंधा-दिआर सन्नासुयं तेणं // 316 / / पनवेज से णं किं पावेला? गोयमा! जं सावजारिएण पावियं / महा० अ०। यत्सामायिकसंज्ञया सूत्रं भण्यते तत् संज्ञासूत्रम्, यथा 'जे छेए से सागारियं परिहारे' तथा 'आमगंधा' इति, 'सव्वामगंधं परिन्नाय यथासूत्रमर्थः करणीयः॥ निरामगंधो परिव्वए' तथा 'आर' ति-आरंदुगुणेणं पारं एगगुणेणमिति' आयरियपरंपरए-ण आगयं जो उछेयबुद्धीए। यः छेकः स सागारिकः मिथुनं परियाहरे परिवर्जयति, तथा आममविशोको वेइछेयवाई,जमालिनासं सणासिहिति // 125|| धिकोटिः गन्धं विशोधिकोटिः, परिज्ञा द्विविधा-ज्ञपरिज्ञा, प्रत्याख्यानआचार्याः-सुधर्मस्वामिजम्बूनामप्रभवार्यरक्षिताधास्तेषां प्रणालिका- परिज्ञा च। तत्रज्ञपरिज्ञया सर्वमामगन्धं परिज्ञाय, प्रत्याख्यानपरिज्ञयाच पारम्पर्य तेनागतं यद् व्याख्यान-सूत्राभिप्रायः, तद्यथा-व्यवहारनया- प्रत्याख्याय निरामगन्धः सन् परिसमन्तात् परिव्रजेत् अप्रतिबद्धो भिप्रायेण क्रियमाणमपि कृतं भवति / यस्तु कुतर्कदपध्मातमानसो विहरेदित्यर्थः। आरः-संसारस्त द्विगुणेनरागेण दोषेण च परिवर्जयति। मिथ्यात्वोपहतदृष्टितया छेकबुद्ध्या-निपुणबुद्ध्या कुशाग्रीयशेमुषीकोऽ- पारंमोक्षस्तमेकेन गुणेन रागद्वेषपरिहारलक्षणेन साधयति / अथ कः हमिति कृत्वा कोपयति-दूषयति - अन्यथा तमर्थं सर्वज्ञप्रणीतमपि | संज्ञासूत्रेण गुण इत्यत- आह– 'उवयारे' त्यादि पूर्वार्द्ध संज्ञावचनं हि व्याचष्टे कृतं कृत्यमित्येवं ब्रूयाद, वक्ति च न हि मृत्पिण्डक्रियाकाल एव क्वचिजुगुप्सितेऽर्थे प्रयुज्यमानंतद्वि-षयमुपचारवचनंभवति। उपचारवधनेन घटो निष्पद्यते, कर्मगुणव्यप्रदेशानामनुपलब्धेः, स एवं छेकवादी-- च भण्यमाने तस्मिन् जुगुप्सितेऽर्थे न निष्ठुरतेति अनिष्ठुरता, तथा कार्ये निपुणोऽहमित्येवंवादी-पण्डिताभिमानी जमालिनाशजमालिनिह्न- समापतिते स्त्रियाः सा सूत्रदानमाहुः पूर्वसूरयः, ततस्तस्याः साधुसमीपे ववत्सर्वज्ञमतविकोपको विनक्ष्यति--अरहट्टघटीयन्त्रन्यायेन संसार- पठन्त्याः सुखेनालापको दीयते / अन्यथा व्यक्तमभिधीयमाने कथा भि