________________ सुत्त ६४६-अभिधानराजेन्द्रः - भाग 7 सुत्त अन्येऽपि सूत्रस्य भेदा भवन्तीत्याह॥ यत्तु त्रयाणां जरामिभूतादीनां निषद्या कल्पते इत्येवं लक्षणं सूत्रं णेगेसु एगगहणं, सलोमणिल्र्लोमअकसिणे अइणे / तदपवादिकं सूत्रम। विहितमिन्नस्स गहणं, अववाउस्सग्गियं सुत्तं // 28 // तभेदम्अनेकेषु कषायेन्द्रियाश्रवादिष्वर्थेषु ग्रहीतव्येषु क्वापि सूत्रे एकस्या- | अह पुण एवं जाणिज्जा जराजुण्णो वाहिए बाहिओ तवस्सी म्यतरस्य ग्रहणं भवेत्, यथा यत्र सूत्रे क्रोधनिग्रहः साक्षादुपदिष्टस्तत्र | मुच्छिल वा एवं ण्हं कप्पइ अंतरगिहंसि आसइत्तए। माननिग्रहादयोऽप्यर्थत उक्ता द्रष्टव्याः / एव-मिन्द्रियाश्रवादिष्वपि इदं पुनरपवादौत्सर्गिकम्- 'मंसं दल मा अहि' त्ति-पुद्गलं प्रयच्छ मा भावनीयम्। कानिचित्तु सूत्राणि साधूनां साध्वीनां च प्रत्येकविषयाणि अस्थीति। यथेहैव कल्पाध्ययने सलोमसूत्र वा। नो कप्पति व अभिन्न, अववाएणं तु कप्पती भिन्नं / तद्यथा कम्पति पार्क भिन्नं, विधीय अववायउस्सग्गं // 31 // नो कप्पइ निग्गंथीणं सलोमाइंचम्माइंधारित्तएवा परिहरित्तए नो कल्पते अभिन्नं तालप्रलम्बं प्रतिग्रहीतुम् / एतद् वा उत्सर्गसूत्रम्, वा ||3|| कप्पइ निग्गथाणं सलोमाई चम्माइंधारित्तए वा यत्पुनरपवादपदेनाध्वादाववमौदर्यादिषु भिन्न प्रतिग्रहीतुं कल्पते इत्येवंपरिहरित्तए वा। से वियाई परिहारिए नो चेवणं अपरिहारिए। रूपं तदपवादिकम्। यत्पुनर्निर्ग्रन्थीनां कल्पते पक्कं तालप्रलम्ब विधिभिन्न से वियाइं परिभुत्ते नो चेवणं अपरिभुत्ते। से वियाई एगराइए विधिभिन्नमिति सूत्रं तदपवादौत्सर्गिकम् / एतत्प्रागुक्तमपि स्पष्टीकरनो चेवणं अणेगराइए॥ानो कप्पइ निग्गंथाणं वा निग्गन्थीण णार्थमिहाभिहितम्। वा कसिणाई चम्माइंधारित्तए वा परिहरित्तए वा // 5 // इदं त्वौत्सपिवादिकम् - कानिचित्तु सामान्यसूत्राणि भवन्ति, यथा अकृत्स्नाजिनविषयं सूत्रम्। नोकप्पइराओवावियालेवासेज्जासंथारयं पडिगाहित्तए नन्नत्थ तच्चेदम् एगेणं पुष्वपडिलेहिएणं सिज्जासंथारएणं / कप्पइ निग्गंथाण वा णिग्गंथीण वा अकसिणाइंचम्माइंधारित्तए इदं पुनरौत्सर्गिकम्वापरिहरित्तए वा॥६॥ नो कप्पइ असणं वा पाणं वा खाइमं वा साइमं वा पढमाए अथानानुपूर्व्याऽपिव्याख्यानमिति तत्पदयोर्दर्शनार्थ प्रागुक्तसूत्रषट्- पोरिसीए पडिगाहित्तए एत्थम्मि पोरिसिं उवाडणावेत्तए से य कमध्याचतुर्थभेदमुदाहरति 'विहिभिन्नस्सय' इत्यादि, इहैव ग्रन्थे यद् आहय उवाइणावित्तए सिया जो तं मुंजइ भुजंतं वा साइजइसे विधिभिन्नस्य ग्रहणमुक्तं तदपवादौत्सर्गिक सूत्रम्। तच्चेदम् -- आवाइ चाउम्मासियं परिहारहाणं उग्धाइयं / कप्पइ निग्गंथीणं पले तालपलंवे भिन्ने पडिगाहित्तए से विय तथा येषु सूत्रेष्वपवादो भणितस्तेष्वेवार्थतः पुनरनुज्ञा प्रवर्त्तते तान्यपविहिमिन्ने नोचेवणं अविहिमिन्ने / / 5 / / (वृ०१०) वादापवादिकानि। आह-यद्यपदादेनानुज्ञातं तर्हि भूयः कथं प्रतिषिध्यते इत्याह किं चान्यत्उस्सग्गट्टिइसुद्धं, जम्हा दव्वं विवजयं लभति। कत्थइ देसग्गहणं, कत्थति भण्णंति णिरवसेसाई। ण य तं होइ विरुद्धं, एमेव इमं पिपासामो // 26 // उक्कमकमजुत्ताई, कारणविसओ निउत्ताई॥३२॥ उत्सर्गस्थितावुत्सर्गपदेषु शुद्धमुद्रमादिदोषरहितं यद्भक्तपानादि द्रव्यं क्वचित् सूत्रे अभिधेयपदानां देशतो ग्रहणं क्रिवते, कुत्रापि च निरवग्रहीतुंकल्पते तदेवापवादपदे यस्माद्विपर्ययं वैपरीत्यं लभते इत्यर्थः,न शेषाण्यभिधेयपदानि भण्यन्ते, तथा कानिचित्सूत्रा प्रयुक्तमयुक्ता-नि, च-नैव तथा गृह्यमाणं विरुद्धं भवति। ज्ञानादिगुणोपकारकत्वादविरुद्ध कानिचित्तु क्रमयुक्तानि कारणविशेषतः- कारणविशेषमाश्रित्य मेवेति भावः / एवमेवानुमतमपि प्रकृतमर्थं कल्पतेनिर्ग्रन्थीनाम् पक्वं नियुक्तानि गणधरादिभिः श्रुतधरैर्विर चितानि। तालप्रलम्बं भिन्न प्रतिग्रहीतुमित्यपवादेनानुज्ञातस्याप्यविधिभिन्न एतदेव विवृणोतिप्रतिषेधरूपमविरुद्धमेव पश्यामः। देसग्गहणे बीऍहिं, सूयिया मूलमादिणो हुंति। अथोत्सर्गसूत्रोदाहरणान्याह।। कोहादिअणिग्गहिया, सिंचंति, भवं निरवसेसं // 33 // उस्सग्गगोयरम्मि य, निसेजकप्पाववादए तिण्हं। देशग्रहणे कृते सात तज्जातीयानां सर्वेषामपि ग्रहणं भवति यथा 'सालीणि मासंदल मा अट्ठी, अववादुस्सग्गियं सुत्तं // 30 // वा वीहीणि वा' इत्यादावस्मिन्नेव च सूत्रे बीजैगृहीतैर्मूलादयोऽपि औत्सर्गिकंसूत्रंगोचरं पयटतःसाधोगहन्यापान्तरालेया निषद्यानिवदनं भेदाः सूचिता भवन्ति, कुत्रापि च सूत्रे निरवशेषाण्यभिधेयपदानि तद्विषयम्। तचेदम् गृह्यन्ते, यथा दशवैकालिके क्रोधादयोऽनिगृहिताः सन्तो भवंसंसारं नो कप्पइ निम्गन्थाण वा निग्गन्थीण वा अनन्तरा गिहंसि वा निरवशेषं चतुर्गतिकमपि सिञ्चन्तीत्युक्तम्, तथा च तत्सूत्रम् "कोहा आसइत्तए वा० जाव काउस्सग्गं वा ठाणं ठाइत्तएत्ति / / य माणो य अणिग्गहीया, माया य लोभो य अवड्डमाणा / चत्ता