________________ सुत्त 944 - अभिधानराजेन्द्रः - भाग 7 सुत्त अत्थावत्तीदोसो, नेओ असमासदोसो य॥३॥ लक्षणहीनस्य त्वर्थाभावतस्ततो यन्निमित्तमुपनिबद्धं सूत्रं तस्याउवमा रूवगदोसो, निद्देसपयत्थसंधिदोसोय। प्रसिद्धिरेव। तथा चाह-लक्षणतः खलु विवक्षितस्यार्थस्य सिद्धिस्तदएए उसुत्तदोसा, बत्तीसं होंति नायव्वा / / 4 / / भावे लक्षणाभावे-तत्सूत्रं न साधयति विवक्षितमर्थम् / इदं सर्वत्रापि लोके सिद्धं यत्किञ्चिन्मण्यादिद्रव्यं लाभार्थं क्रीतं तल्लक्षणहीनं लाभ विशे०। दशा०। न साधयति तेन- कारणेन लक्षणयुक्तं सूत्रमिष्यते। अस्खलितादिपदानां व्याख्या-- ईदृशं लक्षणयुक्तं सूत्रमत आहखलिए पत्थरसीया, मिलिए मिस्साणि धन्ने वावणता। अप्पग्गंथमहत्थं, बत्तीसदेसिविरहियं जंच। मत्ताइबिंदुवन्ने, घोसाइ उदत्तमाईया // 26 // लक्खणजुत्तं सुत्तं, अट्ठहिँ य गुणेहिं उववेयं / / 276 / / स्खलितं द्विधा-द्रव्यतो, भावतश्च। तत्र द्रव्ये प्रस्तरसीता प्रस्तराकुलं अल्पग्रन्थम्-अल्पाक्षरमहार्थमत्रचत्वारो भङ्गाः-अल्पाक्षरमल्पार्थम्, क्षेत्रे तस्मिन् हि बाह्ययानानि हलकुलिकादीनि उत्सृज्य अन्यत्र यथा कार्पासादिकम् / अल्पाक्षरं महार्थं यथा सामायिककल्पव्यवहानिपतन्ति, एवं भावस्खलितं यदन्त-रान्तराआलापकान् मुञ्चति यथा रादि। महाक्षरमल्पार्थम, यथा-"जीमूतेइ वा अंजवेइ वा'' इत्यादिभिअहिसा 'देवा वितं नमंसन्ति' "पुप्फेसुं भमरा जहा पत्थित्ते चेव दोसा बहुभिरक्षरैर्वर्णव्यावर्णनम् महाक्षरं महार्थ यथा दृष्टिवादः तत्र यदल्पाक्षरं च" मिलितमपि द्विधा-द्रव्यतो, भावतश्च / तत्र द्रव्यतो मिलितं बहूनां महार्थ तादृश सूत्रमिति गमिष्यते तथा यद्द्वात्रिंशद्दोषविरहितं तदिष्यते। ब्रीहियवादीनां धान्यानामेकत्र मिश्रीकृतानां वापनता-वपनं भावतो ते च द्वात्रिंशदोषा वक्ष्यमाणास्तथाष्टभिर्गुवैर्वक्ष्यमाणैर्यदुपेतं तदिष्यते मिलितं यदन्यस्यान्यस्योद्देशकस्याध्ययत्तस्य आलापकानेकत्र मील एवंभूतं लक्षणयुक्तम्। यति सर्वजिनवचनमिति कृत्वा यथा 'सव्वेपाणा पियाउगा सव्वे जीवा अधुना द्वात्रिंशद्दोषानाहवि इच्छंति जीविउं न मरिजिउं इत्थ न नजइ किं कालियं उक्कालियं छेयसुयं वा'' अत्र प्रायश्चित्तं दोषाश्च प्राग्वत्। परिपूर्ण द्विधा-द्रव्यतो, अलियमुवधायजणयं, णिरत्थगमवत्थयं बलं दुहिलं / भावतश्च / तत्र द्रव्यतः परिपूर्णो घटः, भावे परिपूर्ण मात्रादिभिः, आदि निस्सारमहियमूर्ण, पुनरु तं वाहयमजुत्तं / / 20 / / ग्रहणात्-पदैबिन्दुभिर्वणैरक्षरैश्चापरिपूर्णेतदेव प्रायश्चित्तं दोषाश्च / मात्रा कमभिन्नवयणमिन्ने, विभत्तिभिन्नं च लिङ्ग भिन्नं च। भिरपरिपूर्ण यथा 'धम्म मंगलमुक्किट्ठ' / पदैरपरिपूर्णं यथा- "धम्म अणभिहियमपयमेव य, सभावहीणं ववहियं च // 281 / / उक्किट्ठ" बिन्दुभिरपरिपूर्ण यथा- "धम्मो मगलमुक्किट्ठ'' इति वगैर- क लजुतिच्छविदोसो, पमयविरुद्धं च वयणमित्तं च। परिपूर्ण यथा- "धम्म लउक्किट्ठमि" त्यादि, घोषा उदात्तादयः / तत्र अत्थावत्तीदोसो, हवइय असमासदोसोय॥२८॥ उचैरुदात्तः नीचैरनुदात्तः समाहारः स्वरितः / उच्चैः शब्देन यथा- उवमा रूवगदोसो, परप्पवत्तीय संघिदोसोय। "उप्पन्नेइ वा'' इत्यादि नीचैःशब्देन यथा- "जे भिक्खू हत्थकम्म एए उसुत्तदोसा, बत्तीसं हुंति नायव्वा / / 283 // (बृ०) करेइ" इत्यादि घोषैरयुक्तं कुर्वत-स्तदेव प्रायश्चित्तं त एव च दोषाः। अष्टभिर्गुणरुपेतमित्युक्तमतः स्थाने चाष्टौ गुणानाह॥ सम्प्रति व्यत्यानेडितादीनां पञ्चानां प्रकारान्तरेणार्थमभिधातुकाम निधोसं सारवंतंच, हेउजुत्तमलं कियं / आह उवणीयं सोवयारं च, मियं महुरभेवय // 28 // मुत्तूण पढमविइए, अक्खरपयपायबिंदुमत्ताणं। निर्दोष 1 सारवत् 2 हेतुयुक्तम् 3 अणकृतम् 4 उपनीतं सोपचारं 5 मितं सव्वेर्सिं समायारो, सट्ठाणे चेव चरमस्स॥३००।। 6 मधुर 7 मिति। प्रथमं हीनाक्षरं द्वितीयमधिकाक्षरमेते द्वे पद मुक्त्वा शेषाणां पञ्चानां तत्र निर्दोषादिपदव्याख्यानार्थमाहघोषयुतवानाम् अक्षरपदपादबिन्दुमात्राणां समवतारः कर्तव्य, यथा दोसा खलु अलियाई,बहुपज्जायं च सारवं सुत्तं / व्यत्यानेडितं नामान्यशास्त्राणामक्षरैः पदैः पादैबिन्दुभिर्मात्राभिर्घोष सोहम्मेयरहेऊ,सकारणं वावि हेउजतं / / 28 / / वाच्यादिविरुद्धं तम्यैव शास्त्रस्य अधस्तनान्युपरितनान्यधोऽक्षरपदानि यत्करोतिस्खलितं पञ्चभिरेव पदादिभिः मिलितम, यथा-सामायिक उवमाइअलंकारो, सोवणयं खलु वयंति उवणीयं / पदे दशवैकालिकोत्तराध्ययनप्रभृतीनामनेकानि पदानि मीलयति, काहलमणोवयारं, दंडगमगियं तहा महुरं / / 256|| अपरिपूर्ण पञ्चभिरेवाक्षरादिभिः स्वगतैः "सट्ठाणेचेव चरमिस्स"घोषयुतं दोषाः खल्वलीकादयः प्रागभिहितास्तैर्वर्जित निर्दोषं सारवन्नाम घोषैरेवापरिपूर्णं नाक्षरादिभिः। बृ०१उ०१प्रक० आचा०। आ० म०। बहुपर्यायमेकैकस्मिन्नभिधेये यत्रानेकान्यभिधानानीत्यर्थः / हेतुयुक्तं साधर्मेण वा हेतुना युक्तम्। अथवा-हेतुः कारणं निमित्तमप्यनर्थान्तरं अष्ट गुणाः सूत्रस्य तत्र प्रथमं लक्षणद्वारमाह --- ततो यत्सत्कारणं तद्धेतुयुक्तमिति, यथा-- 'सुतत्तं सेयं जागरियत्तं वा लक्खणओ खलु सिद्धी, तदभावे तंण साहए अत्थं / सेयं' इत्यादि, अलंकृतं यत्रो-पमादिरलङ्कारः। तत्रोपमायुक्तम्, यथासिद्धिमिदं सव्वत्थ वि, लक्खणजुत्तं सुतं तेण // 278|| "सूरे व सेणा-इसमत्तमाउहे" आदिग्रहणेन- "नियमा अक्खरइह लक्षणहीनं सूत्रं न भवति, ततो लक्षणयुक्तसूत्रन्यार्थो भवति, | लंभोमा-उक्कममनिटठुरन्छुधी-तमगं / महुरत्तणमत्थघण-तण-व