________________ सुत्त 942 - अभिधानराजेन्द्रः - भाग 7 सुत्त सूचनाद्वा सूत्रं, सुष्ठु उक्तमिति वा सूत्रम्। प्राकृतशैल्या तु सुत्तमिति। सूत्रपदनिक्षेपमाहसम्प्रति सूत्रशब्दस्यैव निरुक्तान्याह दव्वं तु पोण्डयादी, भावे सुत्तमिह सूयगं नाणं / नेरुत्तियाई तस्स उ, सूयइ सिव्वइ तहेव सुवइ त्ति। सण्णासंगहवित्ते, जातिणिबद्धे य कत्थादी||३|| अणुसरति त्तिय भेया, तस्स य नामा इमा हुंति // 313|| नामस्थापने अनादृत्य द्रव्यसूत्रं दर्शयति- 'पोण्डयाइ'त्ति-पोण्डगं च तस्य सूत्रस्य निरुक्तान्यनि-सूचयतीति सूत्रम्। अथवा-सीव्यतीति | वनीफलादुत्पन्नं कासिकम्- आदिग्रहणाद् अण्डजबालजादेहणं, सूत्रम् / यदिवा- स्वपतीति सूत्रम् 'अथवा- अनुसरतीति सूत्रमिति | * भावसूत्रं तु इह-अस्मिन्नधिकारे सूचकं ज्ञान-श्रुतज्ञानमित्यर्थः, तस्यैव निरुक्तस्य भेदाः, नामानि पुनस्तस्येमानि सुप्तादीनि भवन्ति। स्वपरार्थसूचकत्वादिति / तच्च श्रुतज्ञानसूत्रं चतुर्की भवति, तद्यथातान्येवार्थतो व्याख्यानयति संज्ञासूत्रम्, संग्रहसूत्रम्, वृत्तनिबद्धम, जातिनिबद्धं च। तत्र संज्ञासूत्रं यत् पासुत्तसमं सुत्तं, अत्थेणाबोहियं ण तं जाणे / स्वसंकेतपूर्वकं निबद्धम्, तद्यथा-"जे छेए सागारियं न सवे, सव्वामगंध लेससरिसेण तेणं, अत्था संघाइया बहवे // 314 / / परिण्णाय णिरामगंधो परिव्वए'' इत्यादि, तथा लोकेऽपि पुद्गलाः संस्कारः क्षेत्रज्ञा इत्यादि, संग्रहसूत्रंतु यत्प्रभूतार्थसंग्राहकम, तद्यथायथाद्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तःसन्न किश्चित्तासां कलानां द्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति। यदिवा- 'उत्पादजानाति एवमर्थेनाबोधितं न किंचिदर्थविशेष जानाति, यदा त्वर्येन व्ययध्रोव्ययुक्तं सदिति, वृत्तनिबद्धसूत्रं पुनर्यदनेकप्रकारया वृतजात्या प्रबोधितं भवति तदा सर्वेषां तदन्तर्गतानां भावानां ज्ञायकमुपजायते। निबद्धम्, तद्यथा-'बुद्धिज त्ति तिउट्टिन्जे, त्यादि, जातिनिबद्धंतु चतुर्दा, यथास एव पुरुषःप्रबोधितस्तासांकलानामतःप्रसुप्तसमंसूत्रम्।अथवा तद्यथा-कथनीयं कथ्यमुत्त-राध्ययनज्ञाताधर्मकथादि, पूर्वर्षिचरितश्लेषसदृशंतत् सूत्रम्, तथाहि-तेनश्लेषसदृशेन-तन्तुसदृक्षण बहवोऽर्थाः संघातितास्ततः श्लेषसदृशम्। कथानक-प्रायत्वात्तस्य, तथा गद्यम्-ब्रह्मचर्याध्ययनादि, तथा-पद्यम् -छन्दोनिबद्धम्, तथा-गेयम्-यत्स्वरसंचारेण गीतिकाप्रायनिबद्धम, संप्रति अर्थस्य सूवनादिति व्याख्यानयति-- तद्यथा-कापिलीयमध्ययनम्, 'अधुवे असासयम्मि संसारम्मि दुक्खसूइज्जइ सुत्तेणं, सुई णट्ठा वि तह सुएणऽत्थो। पउराए' इत्यादि। सूत्र० 1 श्रु० 1 अ०१ उ०। "अत्थं भासइ अरिहा, सिव्वइ अत्थपयाणि व, जह सुत्तं कंचुगाईणि // 311 / / सुत्तं गुंफति गणहरा निउणं / सासणस्स हियट्ठाए, ततो सुत्तं पवत्तइ॥" यथा सूची नष्टा सूत्रेण सूव्यते सूत्रणैवापलक्ष्यते, तथा श्रुतेनार्थः सूव्यते दशा० 4 अ०॥ इति अर्थस्त सूचनात् सूत्रम्, एतेन सूचयतीति निरुक्तं व्याख्यातम् / तत्र गणधरा विशेष्यन्ते निपुणाः सूक्ष्मार्थदर्शित्वात् नियतगुणा निगुणा अधुना सीव्यतीति व्याख्यानयति- यथा सूत्रं कञ्चुकादीनि सीव्यति वासन्निहितसमस्तगुणत्वात्, आह-तत्पुनः सूत्रं किमादिकं किंपर्यवसानं एवमर्थः पदान्यनेकानि सीव्यतीत्यर्थः, सीवनात् सूत्रम्। कियत्परिमाणं को वास्य सार इत्यत आहस्रव (सूचय) तीति अस्य व्याख्यानमाह॥ सामाइयमाईयं,सुयनाणं जाव बिंदुसाराओ। सूरमणिं जलकतो, व अत्थमेव तु पसवई सुत्तं / तस्स वि सारो चरणं, सारो चरणस्स निव्वाणं / / वणियसुयअंधकयवर-तदणुसरंतो सुर्य एवं // 316|| तत् श्रुतज्ञानं सामायिकमादिर्यस्य तस्सामायिकादि यावत् बिन्दुयथा सूर्यकान्तोऽनौ, जलकान्तो जले, दीप्तिं सवति एवं सूत्रम्, अर्थ सारात्, बिन्दुसारं यावत् बिन्दुसाराख्यचतुर्दशपूर्वमित्यर्थः / तच प्रस्रवतीति सूत्रम् / अनुसरणं द्विधा- द्रव्यतो, भावतश्च / तत्र द्रव्यतो मूलभेदापेक्षया द्विभेदम्, तद्यथा-अङ्ग प्रविष्टम्, अनङ्गप्रविष्ट च / वणिकसुतोऽन्धः कचवरे दृष्टान्तः / एकस्य वणिजः पुत्रोऽन्धः वाणजा अङ्गप्रावष्टं द्वादशभेदमाचारादिभेदाद्। अनङ्गप्रविष्ट-मनेकभेदमावश्यक चिन्तितम्- एष वराको निर्दिष्ट भुक्तं भुक्त्वा परिभवस्थान गाढतरं तद्व्यतिरिक्तं कालिकोत्कालिकादिभेदात् / उक्तं च-व्यनेकद्वादशभेदं भविष्यतीति द्वौ स्तम्भौ निहत्थ तत्र रज्जुर्बद्धा / ततः सोऽन्धः पुत्रो श्रुतमिति। आ० म०१ अ०। अनु०। रज्ज्वनुसारेण कचवरं बहिस्त्यजति, एष दृष्टान्तः / अयमर्थोपनयःवणिक्स्थानीय आचायः, अन्धस्थानीयाः साधवः, रज्जुस्थानीयं सूत्रं, से किं तं जाणयसरीरभविअसरीरवइरित्तं दध्वसुअं? कचवरस्थानीयमष्टप्रकारे कर्म / तथा चाह- एवं वणिक्सुतान्ध जाणयसरीर भविअसरीरवइरित्तं पत्तयपोत्थयलिहिअं,अहवादृष्टान्तप्रकारेण तत्सूत्रमनुसरन् अष्टप्रकारं कर्म कचवरस्थानीयमपनयति जाणयसरीरभविअसरीरवइरित्तं दव्वसुअं पंचविहं पण्णत्तं, तं ततः सरणात् सूत्रं, सुष्ठु उक्तं सूक्तमिति नाम तु प्रतीतमिति न जहा- अंड्यं, बों डयं, कीडयं, बालयं, बागयं / अंडयं व्याख्यानम् / वृ०१उ०१प्र०। स्था०। सूत्र० / प्रव०। गणधरादिकृते, हंसगब्मादि, बोंडयं-कप्पासमाइ, कीडयं पंचविहं पण्णत्तं, तं पञ्चसाक्षिकधर्मप्रतिपादनप्रायोगिक सूत्रादौ, संघा० 1 अधि० 1 जहा-पट्टे, मलए, अंसुए, चीणंसुए, किमिरागे, (अनु०) बागयं, प्रस्ता० / सुत्तं ति वा पवयणं तिवा एगट्ठा। आ० चू०१ अ०।जिनागमे, सणमाइ, से तं जाणयसरीरभवि-असरीरवइरित्तं दव्वसुअं। से दर्श०३ तत्त्व। तं नोआगमतो दव्वसु, से तं दव्वसुअंग(सू०३७।)