________________ सुण्णवाय 941 - अभिधानराजेन्द्रः - भाग 7 सुत्त वेयपयाण य अत्थं,ण जाणसी तेसिमो अत्थो / / 1666|| सुण्णागारगय-त्रि०(शून्यागारगत) शून्यगृहव्यस्थिते, सूत्र० 1 श्रु० अ० पृथिव्यप्तेजोवाय्वाकाशलक्षणानि पञ्च भूतानि, तानि च किं सन्ति | २उ०। नवा ? इति व्यं मन्यसे। संशयश्च तवायं विरुद्धवेद पदश्रवणनिबन्धनो सुण्हा-स्त्री०(सास्ना)"उः सास्ना-स्तावके" ||17|| इति वर्तते / तानि चामूनि वेदपदानि- 'स्वप्नोपमं वै सकलमित्येष | आदेरात उत्त्वम् / गवादिगलमांसे, प्रा०१ पाद। ब्रह्मविधिरञ्जसा विज्ञेय' इत्यादि, तथा 'द्यावापृथ्वी' इत्यादि, तथा- *स्नुषा-स्त्री० स्नुषायां ण्होनवा // 1 / 261 / / इतिणकाराक्रान्तो 'पृथिवी देवता आपो देवता' इत्यादि एतेषां चायमर्थस्तव प्रतिभासते हकारः / सुण्हा / सुसा / प्रा० / पुत्रभार्यायाम्, स्था०४ ठा०३ उ०। 'स्वप्नोपम- स्वप्नन्सदृशम्, वैनिपातोऽवधारणे सकलम्, - अशेष विशे०। विपा० आचा०1 जगदित्येष ब्रह्मविधिः- परमार्थप्रकारः अञ्जसा--प्रगुणेन स्यायेन सुतवसिय-न०(सुतपसित) सुष्ठुइह लोकस्य प्रशंसारहितत्वेनतपसितम् विज्ञेयो-ज्ञातत्वः, इति। तदेवमादीनि वेदपदानि किल भूतनिह्नवपराणि, तपस्यनुष्ठानं सुतपसितम्। स्वनुष्ठिते, स्था० 3 ठा० 4 उ० / द्यावापृथिवीत्यादीनि तु सत्ताप्रतिपादकानि, अतस्तव संशयः। तदेतेषां वेदपदानां त्वमर्थं न जानासि चशब्दाधुक्तिहृदयं च न वेत्सि। तेन संशयं सुतवस्सि-पुं०(सुतपस्विन) सुष्ठ-शोभनं बाह्याभ्यन्तरं तपोऽस्याकुरुषे। तेषां चायमर्थो वक्ष्यमाणलक्षण इति। विशे०। सम्म०। रत्ना०। स्तीति सुतपस्वी। सूत्र०१ श्रु०६ अ०। सुविकृष्टतपोनिस्तप्तदेहे, सूत्र० (सर्वशून्यताशङ्की त्वं निरवेशषमपि लोकं मायोपमं स्वप्नेन्द्रजालतुल्यं १श्रु०१० अ० / स० मन्यसे ? किम्, नेति 'भाव' शब्दे पञ्चमभागे साधितम्।) (शून्यवादिनो सुतारा-स्त्री०(सुतारा) अयोध्याराजस्य श्रीहरिश्चन्द्रस्य भार्यायाम, ती० नये आदित्योद्ग-मनक्रियानिरोधो भवताति आइन्च' शब्दे द्वितीयभागे 37 कल्प। शान्तिजिनस्य मातरि, उत्त०१८ अ। 3 ष्टष्ठे उक्तम् / ) चन्द्रमाश्च प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः सुतितिक्ख-त्रि०(सुतितिक्ष) सुखेन तितिक्ष्यते- सह्यते इति कलाभिवृद्ध्या प्रवर्धमानः संपूर्णावस्था (स्थां) यां यावदध्यक्षेणैवोप सुतितिक्षम्। तितिक्षयितुं सुशक्ये परीषहादिके, स्था० 5 ठा० 1 उ० / लक्ष्यते / तथा-- सरितश्च प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते / वायवश्व वान्तो वृक्षमङ्गकम्पादिभिरनुमीयन्ते,। यधोक्तं भवता सुतिर-त्रि०(स्वप्तृ) "शीलाद्यर्थस्येरः।।८२।१५५॥" इति प्राकृतसर्वमिदंमायास्वप्नेन्द्रजालकल्पमिति, तदसत्, यतः सर्वभावेकस्यधि लक्षणबलादुभयत्रापि तृन्प्रत्ययस्येरादेशः। प्रा० / स्वप्नशीले, बृ०१ उ०२ प्रक०। दमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात् , यश्च मायां प्रतिपादयेत् यस्य च प्रतिपाद्यते सर्वशून्यत्वे तयोरेवाभावात्कुतस्त सुतिहि-स्त्री०(सुतिथि) पञ्चानां नन्दादीनामन्यतरस्यां तिथौ, प्रश्न०२ व्यवस्थितिरिति? तथा स्वप्नोऽपिजाग्रदवस्थायां सत्यां व्यवस्थाप्यते आश्र० द्वार। तस्या अभावे तस्याप्यभावः स्यात् ततः स्वप्नमभ्युपगच्छता भवता / सुत्त-त्रि०(सुप्त) निद्रायुक्ते, उत्त०४ अ०1रात्रिमध्ययामद्वये निद्रांगते, तन्नान्तरीययकतया जाग्रदवस्थाऽवश्यमभ्युपगता भवति, तदभ्युपगमे / पा०1"सुत्ता अमुणी सया मुणियो जागरंति' ('सीओसणिज्ज' शब्देऽच सर्व-शून्यत्वहानिः,नचस्वप्नोऽप्यभावरूप एव, स्वप्रेऽप्यनुभूतादेः स्मिन्नेव भागे इदं व्याख्यातम् / ) बाल्यादव्यक्तचेतने, ज्ञा०१ श्रु०१ सद्भायात्, तथा चोक्तम्- "अणुहूयदिवचिंतिय, सुयपयइ-वियारदेव- अ० / औ०। (द्रव्यभावसुप्ताः 'सामाइय' शब्देऽस्मिन्नेवभागे विस्तरतो याऽसूया। सुमिणस्स निमित्ताई, पुण्णं पावं च ण भावो।।१।।" इन्द्रजाल- दर्शिताः।) (सुप्तः किं स्वप्नं पश्यति इति 'महासुमिण' शब्दे षष्ठे भागे व्यवस्थाऽप्यपरसत्यत्वे सति भवति, तदभावे तु केन कस्य चेन्द्रजालं दर्शितम्।) स्वपनं सुप्तम् / निद्रायाम्, नपुं० / बृ० 1 उ० 1 प्रक० / व्यवस्थाप्येत? द्विचन्द्रप्रतिभासोऽपि रात्रौ सत्यामेकस्मिश्च चन्द्रभस्युप- मदिराखोले देशविशेषप्रसिद्ध द्रव्यविशेषे च / बृ०५ उ०।। लम्भकसद्भावे चघटते, न सर्वशून्यत्केन चाभावः कस्याचि दप्यत्यन्त- / *सूत्र-न० अर्थानां सूचनात् सूत्रम् / अनु० / विशे०। तत्तदर्थसूचनात् तुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यनताभाव सूत्रम्। औणादिकशब्दव्युत्पत्तिः / व्य० 1 उ० / आ० म० जीत। प्रसिद्धानां समासप्रतिपाद्यस्यैवार्थस्याभावो न प्रत्येकपदवाच्यार्थ सर्वद्रव्यपर्यायनयाद्यर्थसूचनात्सूत्रम् / स्था० 4 ठा० 1 उ० / आगमे, स्येति, तथाहि-शशोऽप्यस्ति विषाणमप्यस्ति; किं त्वत्र शशमस्तक स्था० 4 ठा०। बृ०। प्रवचने, सूत्र०१ श्रु०१४ अ०। विशे०। समवायि विषाणंनास्तीत्येतत्प्रतिपाद्यते, तदेवं संबन्धमात्रमत्र निषिध्यते निरुक्तम्नात्यन्तिको वस्त्वभाव इति। एवमन्यत्रापि द्रष्टव्यमिति। तदेवं विद्यमानायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावाद सुत्तं च सुत्तमेव उ, अहवा सुत्तं तु तं भवे लेसो। माश्रिता इति||८|| सूत्र०१ श्रु०१२ अ०। अत्थस्स-सूयणा वा, सुवुत्तमिति वा भवे सुत्तं // 312|| सुण्णागार-न०(शून्यागार) शून्यमुद्वसं तच तदागारं शून्यागारम्, / उत्त० अर्थेनाबोधितंसुप्तमिव सुप्तं प्राकृतशैल्यासुत्तम्। अथवा-सूत्रनामतद्भवति 2 अ०। शून्यगृहे, कल्प०१ अधि०५क्षण। प्रश्न०। उत्तास्था०। प्लेषःतन्तुरूपमित्यर्थः यथा तन्तुनाद्वेत्रीणिबहूनिवावस्तूनिएकत्र संहन्यसूत्र०। न्ते एवमेकेनापि सूत्रेण बहवोऽर्थाः संघात्यन्ते इति सूत्रमिव सूत्रम् / अर्थ