________________ संगमथेर 72 - अभिधानराजेन्द्रः - भाग 7 संगरिगाफल मुचुता गुरु विरह-त्थ सो य उत्पन्नअंसुभरं।।१६॥ पडिपुन्नमन्नुभररू-द्ध कंटउहितगग्गरगिरिल्ला गुरुवयणं पडिकूखिउ; मचयंता दुक्खसंतत्ता / / 17 / / कहमवि नमिउं गुरुणो, अवराहपए खमाविउं नियए। ओमाइदोसरहिए, देसे पत्ता विहारेण // 18 // संगमगुरु वि खित्तं, नवभागी काउ कायनिरविक्खो। वीसु वसहीगोयर-वियारभूमाइसुजएइ // 16 // सुभिक्खे गुरुपासे कयावि सीहेण पेसिओ दत्तो। सो पुव्यवसहिसंठिय-सूरि दटुं विचिंतेइ।।२०।। कारणवसान कीरइ; खित्ते अवरावरे जइ विहारो। नवनववसहिविहारो, कीस एएहिं परिचत्तो।।२१।। ता एस सिढिलचरणो, खण पिन खमो इमेण संवासो। एवं चिंतिय वीसुं, समीववसहीइ सो ठाइ॥२२॥ भिक्खासमए गुरुणा, सह हिंडतो विसिट्ठमाहारं। दुभिक्खवसा अलह-तओ य जाओ कसिणवयणो।।२३।। तं तह निए वि सूरी, कम्मि वि ईसरगिहे गओ तत्थ। रेवइदोसेणेगो, सया रूयंतो सिसू अत्थि॥२४॥ सो दाउं चप्पुडियं, गुरुणा भणिओ य बाल मा रूयसु / गुरुतेयं असहंती, झड त्ति सा रेवइं नट्ठा / / 25 / / जाओ बालो सुत्थो, तजणगो गहियमोयगे पत्तो। गुरुणा करूणानिहिणा, दवाविया ते उ दत्तस्स / / 26 / / अह मुणिपहुणा भणियं, तं गच्छसु दत्तसंपयं वसहि। अहयं पि आगमिस्सं, पडिपुन्नं काउ समुयाणं / / 27 / / सङ्कगिहमेगमिमिणा, भिराउमह दंसियं सयं अहुणा। सेसेसु गमी दत्तो, इय चिंततो गओ वसहिं॥२८॥ गुरुणो वि अंतपंत, गहिउ सुचिरेण आगया वसहि। पन्नगबिलनाएणं, भुजति तयं समयविहिणा॥२६।। आवस्सयवेलाए, आलोइय सूरिणो समुवविट्ठा। सो निसेयंतो गुरुणा, आलोइसु सम्ममिय वुत्तो / / 30 / / स भणइ तुल्भेहिं चिय, सह परिभमिओ म्हि किमिहविडयेपि। आह गुरु सिसुविसयं, सुहमं नणु धाइपिंड ति॥३१॥ दत्तो तओ दुरप्पा, अणप्पसंकप्पकप्पणाभिहओ। बिंबुक्कड़कड्यगिरा-इँ मुणिवरं पइ इमं भणइ / / 3 / / राईसरिसवमित्ताणि, परच्छिद्दाणि पिच्छसि। अप्पणो विल्लमित्ताणि, पासंतो वि न पाससि / / 33 / / इय भणिय गओ एसो, नियवसहिं तयणु तस्स सिक्खत्थं। पुरदेवयाइ सिग्घ, विउव्वियं दुद्दिणं गरूयं / / 34 / / फुडफुट्टमाणबंभं-डभंडरवविरसजलहरारावं। सो निसुणतो भयभर-खलतक्यणो भणइ सूरि / / 3 / / भयव ! बीहेमि अहं, आह गुरुएहि मम सयासम्मि। स भणइ तिमिरभरेणं, दिसि विदिसिं नेव पिच्छामि // 36 / / दीवसिहं व जलंति, नय खेलेणं नियंगुलिं काउं। दंसेऊण य गुरुणा, सो बुत्तो वच्छ ! एहि इओ।।३७।। तं दटु स दुप्पा, जपइ दीवो वि अस्थि किमिमस्स? तो पच्चक्खीहोउं, एवं वुत्तो स देवीए॥३८॥ हा दुटु ! सेह ! निन्नेह, देहगेहाइमुक्कपडिबंधे। मुणिनाहम्मि इमम्मि वि, एवं चिंतेसि निल्लज्ज / / 3 / / वसहिविहारकमेणं, पुणो वि इत्थट्ठियं सुगुरूमेयं / पाविट्ठ ! दुट्ट धम्मिट्ठ-मन्नसी सिढिलचारित्त // 40 // हा अंतपंतभोयण-परं पिकप्पेसि मुद्धरसगिद्ध / धिद्धी लद्धिसमिद्धं, पि दीवजुत्तं पयंपेसि / / 41 / / दव्याइदोसवसओ, वीयपयहिएँ विसुद्धसद्धाए। भावचरित्तपवित्ते, किह अवमन्नसि इमे गुरुणो ? // 42 / / इय अणुसिट्टो सो दे-वयाइसंजायगुरुयअणुतावो। गुरुपयलग्गो खामइ, पुणो पुणो निययमवराहं / / 43 / / आलोइयाइयारो, दत्तो गुरुदत्तविहियपच्छित्तो। विणउज्जुओ सुनिम्मल-चारित्ताराहगो जाओ / / 44 / / संगमसूरी वि चिरं, विहिसेवावलिपल्लवणमेहो। निरूयमसमाहिजुत्तो, सुगई पत्तो गयकिलेसो।।४५।। इत्थं विशुद्धविधिसेवनतत्परस्य, श्रीसङ्गमस्य सुगुरोश्चरितं निशम्य। द्रव्यादिदोषनिहता अपि साधुलोकाः, श्रद्धां विधत्त चरणे प्रवरां पवित्रे / / 46 / / " इति सङ्गमसूरिकथा। ध०२०३ अधि०२ लक्ष०। संगय त्रि०(सङ्गत) उपपन्ने, चं०प्र०२० पाहु०। स्था०। ज्ञा०। सम्यगज्ञानदर्शनचारित्रात्मतया गत सङ्गतम्। आचा०१ श्रु०१ अ०३ उ० / जी०। औ०। उचिते, ज्ञा०१ श्रु०१ अ०। उपपत्तिभिरबाधिते, प्रश्न० 2 संय० द्वार। स०। रा०ा व्याप्ते. द्वा०१७द्वा०। सङ्गतंगमनम्। सविलासे चंक्रमणे, सू०प्र० 20 पाहु० / “संगयगयहसियभणियचेट्टिय" सङ्गतंसुश्लिष्टं यद्गत-गमनं हंसगमनवत् हसितं हसनं कपोलविकासि प्रेम सन्दर्शि च भणितं भणनं गम्भीरं मन्मथोद्दीपनं चेष्टितंचेष्टनम् / जी०३ प्रति० 4 अधि। विपा। संगयपास त्रि० (सङ्गतपार्श्व) सङ्गतौ देहप्रमाणोचितौ पाश्वी येषां तेतथा। जी०३ प्रति०४ अधि० / देहप्रमायोचितपाद्वेषु, औ०। . संगयय पुं० (सङ्गतक) उज्जयिन्यां नगर्या देविलसुते,आव० 4 अ०। ('सव्वकामविरईशब्दे कथां वक्ष्ये।) संगर न० (संगर) समरे, पाइना० सङ्केते. 'सगर' ति सङ्केतोऽभिधीयते। ओघ०। संगरिंगाफल न० (सागरिकाफल) बब्बूलफले, सेन० / प्रवचनसारोद्धारस्य, तृतीयशतकस्य त्रयस्त्रिंशत्तमगाथायाः 'संगरिगाइम्मि अप्पडिए'. एतत्पदव्याख्याने श्रीआनन्दसूरिणा-सङ्गरिकादौ अपतिते पतिते तु द्विदलदोषसम्भवान्न कल्पते घोलादि इत्युक्तमस्ति, एतदुक्तिबलात् सागरिकाफलं बब्बूलफलमपि द्विदलत्वेन खरतरैरभ्युपगम्यते, आनन्दसूरिश्च वडगच्छीयः श्रूयते, तेन तदुक्तं कथमात्मनां प्रमाण नास्तीति? प्रश्वेऽत्रोत्तरम्-आनन्दसूरिकृतग्रन्थस्तु अद्य यावद् दृष्टो नास्ति, तेन तदर्शने तद्विषयविचारो युक्तिमान्नान्यथेति / / 261 / / सेन० 3 उल्ला० /