________________ संखेसरपासणाह 71 - अभिधानराजेन्द्रः - भाग 7 संगमथेर संखेसरपासणाह पुं० (शंखेश्वरपार्श्वनाथ) शंखेश्वरपुराधिष्ठिते पार्श्वनाथपरमेश्वरे, प्रति०॥ संग पुं० (सङ्ग) सज्यन्त इति सङ्गाः। मातृपित्रादिसम्बन्धे कर्मोपादान- / हेतुषु, सूत्र०१ श्रु०३ अ०२ उ० / मातापितृपुत्रकलत्रादिजनिते धनधान्यहिरण्यादिजनिते सङ्गे. आचा०१ श्रु०६ अ० 5 उ०। प्राणिनामासक्तौ कर्मानुषङ्गे आचा० 1 श्रु०५ अ०६ उ० रागद्वेषाभ्यां सम्बन्ध, आ० चा०। पुत्रपौत्रादिजनिते सम्बन्धे, कामानुषड्ने च / आचा० 1 श्रु०६ अ०२० सबाह्याभ्यन्तरसंबन्धे, सूत्र०२ श्रु०१०। उत्त०। स्था० / सम्पर्क पञ्चा०२ विव० / परिग्रहे, आ०क० 4 अ०। संगच्छते वशीभवति जीवा यस्मात् स सङ्गः / बन्धने, उत्त०२ अ०नि००। संगतौ, ध०१ अधि० / ग० / संगइ स्त्री० (संगति) मित्रत्वे, ज्ञा०१ श्रु०१ अ०। सूत्र० / सम्यक् स्वपरिगामेन गतिर्यस्य यदा यत्र यत्सुखदुःखानुभवनं सासंगतिः। नियती,सूत्र० 101 अ०२ उ० / एकत्वे, अष्ट०१५ अष्ट। संगइय त्रि० (साङ्गतिक) सङ्गतं विद्यते यस्याऽसौ साङ्गतिकः। परिचिते, स्था० 4 ठा०३ उ० / सम्यक् स्वपरिणामेन गतिर्यस्य यदा यत्र यत्सुखदुःखान भवन सा सङ्गतिर्नियतिस्तस्यां भवं साङ्गतिकम्। नियतिकृते सुखदुःखादिके, सूत्र० 1 श्रु० 1 अ०२ उ०। संगझा (गज्झा)ण न० (संगध्यान) सङ्गे परित्यक्तेऽपि पुनः सङ्गध्याने राजीमत्या रथनमेरिव नागिलां प्रति भवदेवस्येव वा ध्याने, आतु० / संगंथ पुं० (संग्रन्थ) स्वजनस्याऽपि स्वजने पितृव्यपुत्रश्यालादिके, आचा०१ श्रु० 2 अ०१ उ०। संगतअ पुं० (सङ्गतको दासे, आ०चू० 4 अ०। संगपरिण्णा स्त्री० (सङ्गपरिज्ञा) सङ्गः परिग्रहः तस्य परिज्ञा प्रत्याख्यानम् / सङ्ग प्रत्याख्याने, आ०क०। अत्रोदाहरणम्“णयरी अ चंपनामा, जिणदेवे सत्थवाह अहिछत्ता। अडवी अतेण अगणी, सावयसंगाण वोसिरणा / / 1 / / चम्पायां जिन देवाख्यः, श्रावकः सार्थपोऽभवत्। प्रतस्थे घोषण-पूर्व-महिच्छत्रां पुरी प्रति॥२॥ स भिल्लैटुंण्टितः सार्था-ऽनश्यत् श्राद्धोऽटवी ययौ। पृष्ठे व्याघ्रः पुरोवह्नि-रभितोऽभि प्रपा ततः।३।। अपश्यन् शरणं सोऽथ, भावलिङ्ग प्रपन्नवान्। कृतसामायिकः कायो-त्सर्गस्थः श्वापदा हतः।।४।। अन्तकृत्केवली भूत्वा, सिद्धिसौख्यमवाप सः / / 5 / / आ० के० 4 0 / संगम पुं० (सङ्गम) मीलने, दर्श० 4 तत्त्व / नदीमीलके, ज्ञा० 1 श्रु० 1 अ०। उत्त० / स्था० / (अत्र सङ्गमस्थविरकथा 'एगचरियापरीसह' शब्दे तृतीयभागे 6 पृष्ठे उक्ता।) शालिभद्रस्यानुत्तरोपपातिकदशोक्तस्य पूर्व भवजीवे स्वनामख्याते वत्सपाले, आव०१ अ० / आ०म० / तथा सङ्गमकसुरः सुरेशेन निष्काशितः स भवधारणीयेन शरीरेण मेरुचू लाया जगामोत्तरवैक्रियेण वेति? अत्र मौलेनेति विज्ञायते उत्तरवैक्रियस्यैतावत्कालमवस्थानाभावात्, यत्तु मौलं शरीर विमानादहिर्न निर्गच्छतीति वचस्तत्प्रायिकमिति बोध्यम्। ही०३ प्रका० / संगमथेर पुं० (सङ्गमस्थविर) कोलकिनगरे नित्यवासिनि स्वनामख्याते स्थविर, आव० 4 अ०! आ०चू० / दर्श०। ('णितियवास' शब्दे चतुर्थभागे 2070 पृष्ठ कथोक्ता।) श्रीसङ्गमसूरिकथा पुनरेवम्"इह सिरिसंगमसूरी, दूरीकयसयलगुरुपमायभरो। अन्नाणदारूदारूणद-वहुयवहसरिससमयधरो।।१।। पइ समयमुसरूत्तर-विसुद्धपरिणामहणियपावोहो। नगनगरगाममाइसु, नवकप्पपकप्पियविहारो॥२।। अइतिव्वपवरसद्धा-वसपरिणयसुद्धभावचारित्तो। जघाबलपरिहीणो, कुल्लागपुरम्मि विहियठिई।।३।। वट्टते दुभिक्खे, कयजणदुक्खे कयावि सो भगवं / पवयणमायापरिपा-लणुजय उज्जयविहारं / / 4 / / आहिंडिय बहुदेस, अवधारिय सयलदेसबहुभासं। सीहं नामऽणगारं, गणाहिवत्ते निरूवेइ॥५॥ भणइ य जइ वि महायस, सयमवितं पुणसि सयलकरणिज / ओयारू त्ति विचिंतिय, इय बुचसि तह वि अम्हेहिं / / 6 / / उल्लसिरपवरसद्धो, चरणभरं दुद्धरं धरिज सया। सीयत सीसगणं, मिउमहुरगिराहि सारिजा // 7 / / जओजीहाए वि लिहतो, न भद्दओ जत्थ सारणा नऽत्थि। दंडेण विताडतो, स भद्दओ सारणा जत्थ।।८। जह सीसाइँ निकंतइ, कोई सरणागयाण जंतूणं / एवं सारणियाणं, आयारिअ असारओ गच्छे।।६।। तथादव्वाइ अपडिबद्धो, अममो विहरिज्ज विविहदेसेसु। अनिययविहारया ज, जईण सुत्ते विणिहिट्ठा / / 10 / / तथाहिअनिए य वासो समुदाण चरिया, अन्नायउछ पयरिक्कया य। . अप्पोबही कलहविवज्जणा य, विहारचरिया इसिणं पसत्था॥११|| इचाइ कहिय वुत्तो, सो एवं वच्छ विहर अन्नत्थ! मा ओमे इत्थ ठिओ, सीसगणो एस सीइज्जा // 12 // एगागी वि अहं पुण, पहीणजंघावल्लो अबलदेहो। अनलो विहरिउमन्न-त्थ तो इहं चेव ठाइस्सं॥१३॥ इय भणिय मुणी वुत्ता; वच्छा सच्छा सया सयाकालं। कुलबहुनाएण इम, मा मुंचिज्जह कयावि तुमे // 14 // तिन्नुच्चिय भवजलही, एयपसाया सुहेण तुब्भेहिं / संपइ इमिणा सद्धि.कुणह विहारं महाभागा? ||15|| इह सुणिय सुमुणिवइणो, ते मुणिणो सूरिचरणठवियसिरा।