________________ सुजसिरी 935 - अभिधानराजेन्द्रः - भाग 7 सुट्टिय ऊण माणुसीकए से बालगे। कयं च नामं कुलालेणं लोगाणु- दायगे एगंतेणं विवजियव्वे, एगंतेणं ण समायरियव्वे सुसंजएहि वित्तीए सजणगाहिहाणेणं० जहाणंसुसढो। अन्नया कालकमेणं ति। एतेणं अटेणं तं च तेणं ण विण्णाय त्ति (महा०) से भयवं! गोयमा ! सुसाहुसंजोगदेसणापुवेणं पडिबुद्धेणं सुसढे पव्वइए किं संजमजयणं समुप्पेहमाणे समणुपालेमाणे समणुढे समाणा जावणं परमसद्धासंवेगवेरग्गगए अचंत-घोरवीरुग्गकट्ठसुदुक्करं अइरेणं जम्मजरामरणादीणं विमुच्चेज्ज ? गोयमा ! अत्थेगे जेणं महाकायकिलेसं करेइ संजमजयणं ण जाणइ, अजयणादोसेणं ण अइरेणं विमुच्चेजा, से भयवं ! केणं अट्ठणं एवं वुइ जहाणं तु सव्वत्थ असंजमपएसुणं अवरज्जे / तओ तस्स गुरूहि भणियं अत्थेगे जे णं णो अइरेणं विमुच्चेजा, अत्थेगे जे णं अइरेणं जहा भो भो समहासत्त ! तए अन्नाणदोसओ संजमजयणं विमुचेज्जा?, गोयमा! अत्थगेजेणं किंचि उईसिणगं अत्ताणगं अयाणमाणएणं महंते कायकिलेसे समाढत्ते नवरं जइ आणोवलक्खेमाणे सरागससल्ले संजमजयणं समणुढे / जे णं निचालोयणं दाऊणं पायच्छित्तं ण काहिसि तो सव्वमेयं निप्फलं एवंविहे से णं चिरेणं जम्मणजरामरणाइअणेगसंसारियदुक्खाणं होही। ता जाव णं गुरूहि चोइए ताव णं से अणवरयालोयणं विमुबेला / अत्थेगे जेणं णिम्मूले ठियसव्वसल्ले निरारंभपदाउणं पयत्ते / से वि ण गुरू तस्स तहा पायच्छिते पयच्छइ रिम्गहे निम्ममे निरहंकारे ववगयरागदोसमोहमिच्छत्तकसायमजहा णं संजमजयणं भूयं एगतेणेव अहानेसाणुसमयं रोहट्ट लकलंके सव्वभावभावंतरेहिं णं सुविसुद्धासए अदीणमाणसे ज्झाणाइविप्पमुक्के सुहज्झवसायनिरंतरे य विहरेजा। अहण्णया एगतेणं निजरापेही परम-सद्धासंवेगवेरग्गगए विमुक्के सेसमयणं गोयमा ! से पावमती जे केइ छट्ठट्ठमद-समदुवालसद्ध गारवविन्नाणगे पमायालंबणे० जाव णं विजियघोरपरीसहोवमासमास० जावणं छम्मासखवणाइए अन्नयरे वा सुमहं काय सग्गे ववगयरोद्दऽदृज्झाणे असेसकम्मक्खयट्ठाए जहुत्तसंजमकिलेसाणुगए पच्छित्ते से णं तह त्तिसमणुढे जे य उण एगंतसंज जयणं समणुपेहिज्जा अणुपालेजा समणुपालेजा० जाव णं मकिरियाणं जयणाणुगमणे वइकायजोगसयलासव-निरोहे समणुढेजा जे य णं एवंविहे से णं अइरेणं संजमजरामरणाइ सज्झायज्झाणावस्सगाइए अवमन्ने णं असहहे, सिढिले० जाव अणेगसंसारियसुदुट्विमोक्खदुक्खजालस्सणं विमुच्चेजा। एतेणं णं किल किमित्थ दुक्करं ति काऊणं न तहा समणुढे / अन्नया अटेणं एवं वुचइ जहा णं गोयमा ! अत्थेगे जे णं णो अइरेणं णं गोयमा ! अहाउयं परिवालेऊणं से सुसङ्के मरिऊणं सोहम्मे विमुच्वेजा अत्थेगे जे णं अइरेणं च विमुखेजा। महा०२चू०। कप्पे इंदसामाणिए महड्डी देवे समुप्पण्णे / तओ वि चविऊण इहयं वासुदेवो होऊणं सत्तमपुढवीए समुप्पन्ने / तओ उव्वट्टे | सुजसिव पुं०(सूर्यशिव) स्वनामख्याते अवन्तीवास्तव्ये धिग्जातौ, महा० समाणे महाकाए हत्थी होऊणं मेहुणाऽऽसत्तमाणसे मरिऊणं | २चू०। अणंतवणस्सतीए गय त्ति / एस णं गोयमा ! से सुसले जे णं | सुजावत्तन०(सूर्यावर्त) ब्रह्मलोकस्यस्वनामख्याते विमान, स०६ सम०।' आलोइयनिंदियगरहिएणं कयपायच्छित्ते भवित्ता णं जइ णं सुज्झत्रि०(शोध्य) शोधनीये, आव०४ अ०। अयाणमाणे भमिहिइ सुइरं अणंतसंसारे से भयवं ! कयरा उण सुज्झाइयन०(सुध्यात) सुष्टुसुविधिना गुरुसकाशाद्व्याख्यानेनार्थतः तेणं जयणा तं विनाया जओ णं तं तारिसं दुक्करं कायकिलेसं श्रुत्वाध्यातमनुपेक्षितं श्रुतमिति गम्यं सुध्यातम्। सुष्ठु अनुपेक्षिते, स्था० काऊणं पि तहा वि णं भमिहिइ ण सुइरं तु संसारे / गोयमा ! 3 ठा०४ उ०। जयणा णाम अट्ठारसण्हं सीलंगसहस्साणं संपुण्णाणं अखंडियविराहियाणं जावजीवमहत्तिसाणुसमयं धारणं कसिणं संजम सुहिया अव्य०(सुस्थाय) सुष्टु स्थित्वेत्यर्थे, सूत्र०१ श्रु०१४ अ०। किरियं अणुमण्णंतितं च तेण न विण्णायं तितेणं तु से अहण्णे | सुट्ठिय त्रि०(सुस्थित) शोभनं स्थितः सुस्थितः। सुव्यवस्थिते, पं० चू०२ . भमिहिइ सुइरं तु संसारे / से भयवं केणं अटेणं तं च तेण ण - कल्प / लवणसमुद्राधिपतिदेवे, आव०४ अ०। द्वी० / मुहूर्तेभेदे, द० विण्णायं ति गोयमा! तेणं जावइए कायकिलेसे कए तावइयस्स प० / स्था०। ज्ञा० / जी० / आर्यसुहस्तिशिष्ये कोटिकगच्छीयाचार्ये, अहभागे णेव जइसे बाहिरपणगं विवजंते ता सिद्धीए समणुवयं "तदनु च सुहस्तिशिष्यौ, कौटिककाकन्दिकावजायेताम्। सुस्थित ते। णवरं तु तेणं बाहिरपाणगे परिभूते बाहिरपाणगपरिभोइस्स सुप्रतिबुद्धौ, कौटिकगच्छस्ततः समभूत् / / 1 / / ' ग०३ अधि० / णं गोयमा ! बहुए वि कायकिलेसे णिरत्थगे हवेज्जा / जओ णं पाटलिपुत्रे नगरे चन्द्रगुप्तो राजा चाणक्यो मन्त्री सुस्थित आचार्यः। नि० गोयमा ! आऊ तेऊ मेहुणे एए तओऽविमहापावट्ठाणे अबोहि- | चू०१३ उ०। ती०। कल्प०। सुष्ठु अतीव चावृते, बृ० 1 उ०३ प्रक०।