________________ सुजसिरी 934 - अभिधानराजेन्द्रः - भाग 7 सुजसिरी ट्ठा पञ्जालावेमि जलणं / किं बहुणा णिच्छुहेमि कडेहिं अत्ताणगं अचंतघोरवीरुग्गकट्ठसुदुक्करतवसंजमकिरियाए वट्टमाणेणं तिचिंतिऊणं जाव सुमसाणभूमीए गोयमा ! विरइया महती चिई, अखंडियअविराहिए मूलुत्तरगुणो परिपालयंतेणं निरइयारं ताहे सयलजणसमक्खं सुइरं निंदिऊणं अत्ताणगं साहियं च सामन्नं णिव्वाहियं जारिसेणं रोहट्ठज्झाणविप्पमुक्केणं णिसव्वलोगस्स / जहाणंमए एरिसं कम्मं समायरियं तिभाणिऊणं / हियरागदोसमोहमिच्छत्तमयभयगारवेणं मज्झत्थभावेणं अदीआरूढो चियाए जावजं भवियव्वयानिओगेणं तारिसदय्वभुत्त- ___णमाणसेणं दुवालसवासे संलेहणं काऊणं पाओवगमणमजोगाणुसंसट्ठो ते सव्वे वि दारु त्ति काऊणं फूइज्जमाणे वि णसणं पडिवनं तारिसेणं एगंतं सुभज्झाणज्झवसाएणं, ण अणेगपयारेहिं तहा विणं ण पञ्जलिए सिही तओ य णं धिद्धि केवलं से एगे सिज्झेजाजएणं कहाइपरकयकम्मसंकमं भवेजा कारेणोवहओ सयललोगवयणेहिं जहा भो भो पिच्छ पिच्छा तोणं सव्वेसिं भव्दसत्ताणं असेसकम्मक्खयं काऊणं सिज्झेज्जा हुयासणं पिण पज्जले पावकम्मकारिस्सत्ति भाणिऊणं निद्धाडिए णवरं परकम्मकयादी ण कस्सइ संकमेजा, जं जेण समज्जियं ते विगोउलाओ एयावसरम्मि उ अण्णासण्णणिवेसाओ आगएणं तं तेण समणुभवियव्वं त्ति / गोयमा ! जया णं निरुद्ध जोगे भत्तपाणं गहाय तेणेव मग्गेणं उज्जाणाऽभिमुहे मुणीणं संघाडगे हवेजा तया णं असेस पि कम्मट्ठरा सिं अणुकालविभागेणेव णिवावेजा सुसंवुडा सेसासवदारे जोगनिरोहेणं तु कम्मक्खए तंच दठू णं अणुमग्गेणं गए एते वि पावितु एते य उज्जाणं जाव दिढ ण उण कालसंखाए। जओणं कालेणं तु खवे कम्मं कालेणं णं पेच्छंति सयलगुणोहधारिं चउन्नाणसमन्नियं बहुसीसगण तु पबंधए एगगं बंधे एगगं खवगे। गोयमा ! कालमणंतगं णिरुद्धपरिकिन्नं देविंदनरिंदवंदिज्जमाणपायारविंद सुगहियनामधिलं हिं तु जोगेहिं वेयकम्म ण बंधए, पोराणं तु पहीएजा णवगजगाणंदं नामं अणगारं / तं च दद्र्णं चिंतियं तेहिं जहा (गा) स्साभावमेव उ / एवं कम्मक्खयविदारणेणेत्थं कालसमुद्देसे णंदे मग्गेसि विसोहिपयं एस महापुरुषे ति चिंतिऊणं तओ अणाइकाले जीवे यतहवि कम्मंण गिट्ठए खओवसमेण कम्माणं पणामपुटवगेणं उवविद्वेत्ता जहोइयभूमिभागे पुरओ गणहरस्स जया विरयं समुच्छले कालं खेत्तं भवं भावं संपप्प जीवे तया भणिओ य सुजसिवो तेण गणहारिणा / जहा णं भो भो अप्पमादी खवे कम्मं जे जीवे तं कोडिं वडे / जो पमादी पुणो देवाणुप्पिया! णीसल्लमालोएत्ताणं लहुं करेसु सिग्घं असेसपा णं तं कालं कम्माणि बंधेयाणि वसेजा चउग्गईए उसव्वत्थविट्ठकम्मनिट्ठवण पायच्छित्तं / एसा उण आवनसत्ता, एयाए बंतदुक्खिए तम्हा कालं खेत्तं भवं भाव संपप्प गोयमा ! मइमं पायच्छित्तं णत्थि जावणं णो पसूया ताहे गोयमा ! सुमहचंत अइरा कम्मक्खयकरे से भयवं! सासुजसिरी कहिं समुववन्ना ? परममहा संवेगगओ एस णं सुजसिवे आजम्माओ नीसल्ला गोयमा ! छट्ठीए णरयपुढवीए से भवयं ! केणं अटेणं गोयमा ! लोयणं पयच्छिऊणं जहोवइडं घोरं सुदुक्करमहंतं पायच्छित्तं तीए पडिपुण्णाणं साइरेगाणं णवण्हं मासाणं इणमो वेरित्तियं अणुचरित्ता तओ अचंतविसुद्धपरिणामो सामण्णमन्मुट्ठिऊणं जहा णं पचूसे गन्भं पाडवेभित्ति एवमज्झवसमाणी चेव बालयं छव्वीसं संवच्छरे तेरस राइदिए अचंतघोरवीरुग्गकट्ठदुक पसूयापसूयमेत्ता य तक्खणनिहणं गया तएणं अटेणं गोयमा ! रतवसंजमं समणुचरिऊणं जाव णं एगदुतिउपंचछम्मा सिएहिं सासुजसिरी छट्ठयं गय त्ति। से भयवं! जंतंबालगं पसविऊणं खमणे हिं खवेऊणं निप्पडिक्कमसरीरत्ताए अप्पमायत्ताए मया सा सुज्जसिरी तं जीवियं किं वा ण व त्ति ? गोयमा ! जीवियं / सव्वत्थामेसु अणवरयमहनिस्साणुसमयं सययं सज्झायज्झा- से भयवं! कहं? गोयमा! पसूयमेत्तं तंबालगंतारिसेहिं जरजेरइसु णं णिद्दहिऊणं सेसकम्ममलअउचकरणेणं खणगसेढीए जलुसजंबालपइरुहिरखारदुग्गंधासुईहिं विलित्तमणाहं विलवमाणं अंतगडकेवली जाए सिद्धे यासे भयवं! तं तारिसं महापावकम्म दठूणं कुलालचक्कस्सोवरि काऊणं साणेणं समुद्दिसिउमारद्धं समायरिऊणं तहवि कहं एरिसे णं से सुज्जसिवे लहुं थोवेणं ताव णं दिलु कुलालेणं / ताहे धाइओ सघरणिओ कुलालो। कालेणं पिरिनिव्वुडे त्ति ? गोयमा ! तेणं जारिसमावहिएणं अविणासियबालतणूपणट्ठोसाणो।तओ कारुण्णहियएणं अपुत्तस्सं आलोयणं विइन्नं जारिससंवेगगएणं तं तारिसं घोरदुकरं महंतं णं पुत्तो एस मज्झ होहिइ त्ति बियाप्पऊणं कुलालेणं समप्पिऊणं पायच्छित्तं समुट्ठियं जारिसं सुविसुद्धसुहज्झवसाएणं तंतारिसं से बाले / गोयमा ! सदइयाए तीए सब्भावणेहेणं परिवालि