________________ सुज्जसिरी 633 - अभिधानराजेन्द्रः - भाग 7 सुञ्जसिरी भयवं ! किं तीए महयरीए तेहिं से तंदुलमुल्लगे पयच्छीए। किं वा णं सा वि य महयरी तत्थेव तेसिं समं असेसकम्भवखयं काऊणं परिनिव्वुडा हवेज त्ति ? गोयमा ! तीए महयरीए तस्स णं तंदुलमुल्लस्सऽट्ठाए तीए माइणीए धूय त्ति काऊणं गच्छमाणी अञ्चतराले चेव अवहरिया सा सुजसिरी / जहाणं मज्झंगोरसं परिभोत्तूणं कहिं गच्छसि संपयं ति? आह-वचामो गोउलं अण्णं च जइ तुम मज्झं विणीआहवेजा ता अहियं तुम्मे जहिच्छाए ते कालियं बहुगुणधरेणं अणुदियह पयच्छिहामिजाव णं एयं भणिया ताव णं गया सा सुज्जसिरी तीए महयरीए सद्धिं तेहिं परलीगाणुट्ठाणेक्कसुहज्झवसायखित्तमाणसेहिं न संभरिया सा गोविंदमाहणाईहिं / एवं तु जहा भणियं महयरीए तहा चेव तस्स घयगुलपायसपयत्थे, अहऽनया कालक्कमेण गोयमा ! वुच्छिण्णे णं दुवालससंवच्छरिए महारोखे दारुणे दुभिक्खे जाए य णं रिद्धीए य समिद्धे सवे वि जणवए। अहऽनया पुण वीसं अणग्घेयाणं पवरससिसूरकताईणं मणिरयणायं घेत्तूणं सदेसगमणनिमित्तेणं दीहद्धाए परिक्खित्तअंगयट्ठी पहपडिमणेणं तत्थेव गोउले भवियव्वयानियोगेणं आगए अणुचरियनामधेळे पावमती सुजसिवे / दिट्ठाय तेणं सा कन्नगा जाव णं परितुलियं सय-लतिहुयणणरणारीरूवकतिलावन्नं तं सुञ्जसिरिंपासियचेव लामाए इंदियाणं रम्मयाए किंपागफलोवमाणंतदुक्खदायगाणं विसयाणं विजियासेसतिहुयणस्सणं गोयरगएणं मयरके-उणा, भणिया णं गोयमा ! सा सुञ्जसिरी तेणं महापावकम्मेणं सुजसिवेणं / जहा णं हे हे कन्नगे जह णं इमे तुम संतिए जणणी जणगे समणुमन्नंति ताणं तु अहयं ते परिणेमि, अन्नं च करेमि सव्वं पि ते बंधुवग्गाणं दरिदंति तुब्ममवि घडावेमि पलसयमणूणगं सुवण्णस्स, तो गच्छ अइरेणावसाहेसु मायाविनाणं / तओ गोयमा ! जाव णं पहहतुट्ठा सा सुद्धसिरी तीए महयरीए एयं वइयरं परिकरेइ ताव णं तक्खणमागंतूण भणिओ सो महयरीए, जहा भो एयं से हीणं जं ते मज्झ धूयाए सुवन्नपलसएसुं किए। ताहे गोयमा ! एयं सए तेणं पवरमणी। तओ भणियं महयरीए जहा तं सुवण्णस्स सयं दाएहिं, किमेएहिं डिंभरमणगेहि पवियट्ठगे हिं / ताहे भणियं सुजसिवेणं-जहा णं एहि वचामो णगरं, दंसेमिणे अहं तुज्झमिमाणं पवियढगाणं माहप्पं / तओ पभाए गंतूण नगरं एयंसि य पियं ससिसूरकंतपवरमणि जुयलगं तेणं नरवइओ दाविया, नरवइणा वि सद्दाविऊणं भणियं परिक्खह जहा इमाणं परममणीणं करेह मुल्लं तेहिं तु ण सक्किरियं तेसिं मुल्लं काऊणं, ताहे भणिया नरवइणा-जहा णं भो भो मणिक्कखंडिया ! णत्थि केइ इत्थ जे णं एएसिं मुल्लं करिज्जा ता गिण्हसु णं मुल्लं दसकोडी दविणजायस्स / सुजसिवेणं भणियं जं महाराओ पसायं करेति, णवरं इणमो आसण्णपव्वयसनिहिए अहा णं गोउले तत्थ एगं च जोयणं० जाव गोणीणं गोयरभूसी तं अकरं विमुच मुत्तिं / तओ नरवइणा भणियं-जहा एवं भवउ ति / एवं च गोयमा ! जम्मदरिदस्स करभरे गोउले काऊणं तेणं अणुचरियनामधेजेण परिणीया सा निययधूया सुजसिरीसुद्धसिवेणं / जाया परोप्परं तेसिं पीई जाव णं नेहा-णुरागरंजियमाणसे गति कालं, किचिं ताव णं दट्ठुणं गिहागए साहुणो पडिनियत्ते, हा हा कदं करेमाणी पुट्ठा सुजसिवेणं सुजसिरी। जहा पिए! एयं अदिट्ठपुष्वं भिक्खायरजुयलं दतॄणं किमेयावत्थं गयासि ?, तओ तीए भणियं - जहा णणु मज्झं सामिणीए एएसिं महया भत्तपाणेणं पत्तभरणं किरियं / तओ पहठ्ठतुट्ठगणसा उत्तमंगेणं चलणगे पणमयंती नामए अज्ज एएसिं परिदसणेणं सा संभारिय त्ति / ताहे पुणो वि पुट्ठा सापावा तेणं जहडिएकाउंतुज्झं सामिणी अहेसी। तओ गोयमा! णं दढं उसुरुसुंमंतीएसमनुगथेरविसंथुलगिराए साहियं सवं पिणिययवुत्तंतं तस्सेति / ताहे विण्णायं तेण महापावकम्मेण जहा णं निच्छयं एसा सा ममंऽगया सुजसिरी। अम्हाए महिला एरिसी रूवकं तिदित्ति- लावण्णं सोहग्गसमुदयसिरी मवेज त्ति चिंतिऊणं मणिउमाढत्तो। तं जहा-"एरिसकम्मरया जं न पडेइ घडहडितयं अवजं तं णूण० इमं चिंतिय, सो वि जहिच्छिट्टिओ मे कत्थ सुज्झिस्संति' भणिऊणं चिंतिउं पयत्तो सो महापावयारी। जहाणं किं छिंदामि अहयं संहत्थेहि तिलं तिलं सगत्तं / किं वा णं तुंगगिरितडाउ पक्खिविउ दढं संमुत्तो, मा इणमो अणंतपावसंघायसमुदयं दद्वं। किं वाणं गंतूणं लोहयारसालाए सुतत्तलोहखंडमिव घणखंडाहिं मुत्तावे मि। सुइरमत्ताणगं के वलाणं कालावेऊणं मज्झो. मज्झाए तिक्खकरवतेहिं अत्ताणमं पुणो संभारावेमि अंतो सुकड्डिय तत्ततंबकंसलोहलोणसज्जियाखारस्स / किं वा णं सहत्थेणं छिंदामि उत्तमंगं, किं वा णं पविसामि मयरघर, किं वा णं उभयरुक्खेसु अहोमुहं विणिबंधाविऊणमत्ताणगं हे