________________ सुजसिरी 932 - अभिधानराजेन्द्रः - भाग 7 सुजसिरी णं कालकमेण तीए चेव वत्तणीए, जत्थ णं से य कुलदारिया / यदहमेत्ताणुकालसमएणं केरिसा नियडीपउत्तत्ति, अहो खलिणरिंदे चक्खुकुसीले जाणावियं च रायउले, आगओ य त्थीणं चलचवचङ्गुलचंचलसिट्ठिएगट्ठमाणसाणं खणमेगमवि वंदणवत्तियाए सो इत्थीनरिंदो उज्जाणवरम्मि कुमारमहरिसिणो दुजम्मजायाणं अहो सयलकज डेहलियाणं अहो सयलायपणामपुव्वं च उवविठ्ठो सपरिसरो जहोइए भूमिभागे। मुणिणा सकित्तिबुड्डिकराणं अहो पावकम्माभिणिविट्ठज्झवसायाणं अहो विपबंधेण कया देसणा तं च सोऊण धम्मकहावसाणे उवडिओ अभीरुयाणं परलोगगमणन्धयारघोरदारुण-दुक्खकंडूकडाहसपरिवग्गो णीसंगत्ताए पव्वइओ गोयमा ! सो इत्थीनरिंदो। एवं सामलीकुंभीपायदुरहियासाणं एवं च बहुं मणसा परितप्पिऊण च अचुतघोरवीरुग्गकट्ठदुक्करतव-संजमाणुट्ठाणकिरियाभिरयाणं अणुयत्तणाविरहियधम्मियकरमियसुपसतवयणेहिं पसंतमहुरसव्वेसि पि अपडिक्कमसरीराणं अपडिबद्धविहारत्ताए अचंत क्खरेहिं णं धम्मदेसणापुटवगेणं भणिया कुमारेणं रायकुलणिप्पिहाणं संसारिएसुं चक्कहरसुरिंदाइपभिइड्डिसमुदयसरीर बालिया नरिंदसमणी गोयमा ! तेणं मुणिवरे णं / जहा णं सुक्खेसुंगोयमा ! वचइ कोइ कालो जाव णं पत्ते संमेयसेल दुक्करकारिगे ! मा एरिसेणं मायापबंधणेणं अचंतधोरवीरुग्गसिहरे। भासंतओ भाणिया गोयमा ! तेण महरिसिणा रायकुल कट्ठसु दुबरतवसंजमसज्झाणाईहिं समजिए निरणुबंधे बालिया णरिंदसमणी / जहा णं दुक्करकारिगे सिग्धं अणुधूय पुण्णपन्भारे णिप्फले कुणसु ण किंचिं एरिसेणं मायडं भेण अणंतसंसारदायगेणं पओयणं, नीसल्लकम्मालोयत्तणे णीसमाणसा सवभावंतरेहिं ण सुविसुद्धं पयच्छाहि णं णीसल्ल ल्लमत्ताणं कुरु / अहवा अंधयारे णं ठियाणं धवियसुवण्ण मव मालोयणं, आढवेयव्वा पसंयसं सव्वेहिं अम्हेहिं देहयायकरणेव (एकाए फुयाए) जहा तहा णिरत्थयं होही तुम्भेहिं बालुप्पाडणबुद्धलक्खेहि णीसल्ला इय निंदियगर-हियजहुत्तसुद्धासयज भिक्खा-भूमिसेज्जावावीसपरिसहोवसग्गाहियासणाइए कायहोवइट्टकयपच्छित्तनिट्टियसल्लेहिं चणं कुसलणिदिहा संलेहण किलसे त्ति / तओ भणियं तीए भग्गलक्खणाए-जहा भगवं ! सि / तओ णं जहुत्तविहीए सव्वमालोयंतीए रायकुलबालियाए किं तुम्हेहिं सद्धिं धम्मेणं उल्लविजइ विसेसेण आलोयणं णरिंदसमणीए जाव णं संभारियं तेणं पहाणमुणिणा / जहा णं दाउमाणेहिंणीसंकपत्तियाणा ण मए तुमे तकालं अमिलसिउजमहं तया रायत्थाणमुवविट्ठाए तए गारत्थभावम्मि कामाए सरागाहिलासाए चक्खूए निजाइउं किं तु तुज्झ सरागाहिलासाए संविक्खिओअहेसि।तमालोएय हे दुकरकारिए! परिमाणतोलणत्थं णिज्जाइओ ति भणमाणी चेव निहणं गया जेणं तुम्हें सवुत्तमविसोही हवइ / तओ णं तीए मणसा कम्मपरिणईए ण च समज्जित्ताणं बद्धपुट्ठनिकाइयं उक्कोसहिइयं परितप्पिऊणं अइचवणासयनियडिनिकेयपावित्थीसभावत्ताए इत्थीवेयं कम्म, गोयमा ! रायकुलबालिया नरिंदसमणि त्ति / या णं चक्खुकुसील त्ति अमुगस्स धूया समणीणमंते वसमाणी तओ य ससीसगणो गोयमा ! से णं महच्छेरयभूए संयबुद्धकुपरिभविहामि त्ति चिंतिऊणं गोयमा! भणियंतीए अभागधिजाए। मारमहरिसी विहीए संलेहिऊणं असाणगं मासं पाओवगमणेणं जहा णं भगवं ! णाम तुमं एरिसेणं अटेणं सरागाए दिट्ठीए संमेयसेलसिहरम्मि अंतं गओ केवलित्ताए सीसगणसमण्णिए परिणिजोइओ जओ ण अहयं ते अहिलसेजा किं तु जारिसेणं परिणिवुडे त्ति। महा०२ चू०। तुब्भे सव्वुत्तमरूवतारुण्णजोव्वणलावण्णकतिसोहागकला से भयवं ! जे णं केइ सामण्णमन्मुढेजा से णं एक्काइ० जावणं कलावविण्णाणणाणाइ-सयाइसमसाइगुणोहविसुद्धमं डिए सत्तट्ठभवंतरेसु नियमेणं सिज्झिज्जा, ता किमेयं अणुण्णाहियं होत्था विसएसु निरहिलासेसु चिरं ता किमेयं तह त्ति किं वा लक्खभवंतरपडियट्टणं ति / गोयमा ! जे णं केइ निरइयारे णो णं तह त्ति त्ति तुज्झं पमाणं परितोलणत्थं सरागाहिलासं सामन्ने निव्वाहेजा से णं नियमेणं एक्काइ० जावणं अट्ठभवंतरेसु चक्खू पउत्ता णो णं वा मिलसिउकामाए / अहवा-इणमत्थे सिज्झिज्जा। जे पुण सुहुमे वा बायरे वा केई मायासल्ले वा चेवाऽऽलोइउ भवउ किमित्थ दोसंति मज्झमवि गुणावहेयं आउकायपरिभोगे वा तेउकायपरिभोगे वा मेहुणक वा अन्नयरे भवेजा। किं तित्थं गंतूण मायाकवडेणं सुवण्णसयं कोइ पयच्छे, वा केई आणाभंगे काऊणं सामन्नमइयरेज्जा से णं जं लक्खभवताहेण किंपित्ति अचंतगरुयसंवेगमावण्णेणं वि, दिट्ठसंसारच- ग्गहणेणं सिज्झे तं महालाभे जओ णं सामण्णमइयरित्ता बोहिं लित्थीसभावस्स णं ति चिंतिऊणं भणियं मुणिवरेणं जहा णं पिलभेजा। दुक्खं णं एसा गोयमा ! तेणं माहणीजीवेणं माया धिद्धिरत्थु पावित्थीचलसमावस्स जेणं तु पेच्छ पेच्छ कया जीए य एघहमेत्ताए वि एरिसे पावे दारुणविवागि त्ति से