________________ सुजसिरी 931 - अभिधानराजेन्द्रः - भाग 7 सुज्जसिरी भणियं कुमारेणं / जहा रेणं भो ! भो ! दुट्ठपुरिसा ममोवरि चेह एरिसेणं घोरतामसभावेणं अत्तिए असयं पि सुहज्झवसायसंचिए पुण्णप्पन्भारे एस अहं से तुम्ह पडिसत्तू असुगो णरवतीमा पुणो भणिज्जासु / जहा णं विणिमुक्को अम्हा णं भएणं ता पहरेजसु जइ अस्थि वीरियं ति जावत्तियं माणियं ताव णं तक्खणं चेव थंभे एते सव्वे गोयमा ! परबलजोहसीला हिट्ठातियमाणं तियसाणं पि अलंघणिज्जा एतस्स भारतीए जायए निब्बलं देहे। तओ य णं धस ति मुच्छिऊणं णिविढे णिवडिए धरणिपिट्टे से कुमारे / एयावसरम्मि गोयमा ! तेण नदिंदाहमेणं गूहियमायाविणो वुत्ते धीरे सव्वत्थी वीसमत्थे सव्वलोयसामंतधीरे भीरू वियक्खणमुक्के सूरे कायरे चयरे चाणक्के बहुपवंचभए संधिविगहिए निउत्ते (त्थ) छइल्ले पुरिसे जहा णं भो ! भो तुरियं रायाहाणीए वजिज्ज नीलससि-सूरकंतादीए पवररमणीयरणरासीए हेमतवणीयजंबूण-यसुवन्नभारलक्खणं / किं बहुणा विसुद्धबहुजचमोत्तिगविझुमक्खरिलक्खपडिपुनस्सणं कोसस्स चाउरंगस्स बलस्स विसेसओ णं तस्स सुगहियनाम-गहणस्स पुरिससीहस्स णं सीलसुद्धस्स कुमारवरस्सेति पउत्तिमाणेह जेणाहं णिवुओ भवेज्जा / ताहे नरवइणो पणामं काऊणं गोयमा ! गए ते निउत्तपुरिसे जाव णं तुरियं चलचवलजइणकमण-पवणवेगेहि णं आरुहिऊण जचतुरंगमेहि विपिनगिरिकंदरुद्देस-पइरिक्काओ खणेणं पत्ते तं रायहाणिं, दिट्ठोय तेहिं वामदाहिण-भुयापल्ल-वेहिं वयणसिरोरुहे विलुपमाणो कुमारो / तस्सय पुरओ सुकन्नाभरणणेवत्था दसदिसामुजोयमाणी जयजय-सदमंगलमुहला स्यहरणबद्धोभयकरकमलरइयंजली देवया तं च दठुण विम्हियणयणे लिप्पकम्मणिम्माविए एयावसरम्मिउगोयमा ! सहरिसरोमंचकंचुइयपुलइयसरीराए-"णमो अरिहंताणं" ति समुचरिऊण भणिरे गयणट्टियाए पवयणदेवयाए से कुमारे। तं जहा-"जो दलइ मुट्ठिपहरेहि, मंदरं धरइ करयले वसुहं। सव्वोदहीण वि जलं,आइरिसइ इक्क घोट्टेणं ||1|| भूयले सग्गं ओहरि, कुणइ सिवं तिहुयणस्स वि खणेणं / अखंडियसीलाणं, कुद्धो वि ण सो पहुप्पेज्जा / / 2 / / अहवासो बिय जाओ, गणिज्जए तिहुयणस्स वि सवंदो / पुरिसो वि महिलिया वा, कुलग्गओ जो न खंडा सीले ||3|| परमपवित्तं सप्पुरिससेवियं सयलपावनिम्महणं। सव्वुत्तम- | सुक्खनिहिं, सत्तरस विहं जइ य सीलं // 4 // " ति भणिऊण गोयमा! झत्ति मुक्का कुमारस्सोवरि कुसुमवुट्ठी पवयणदेवयाए पुणो वि भणिउमाढत्ता देवया / तं जहा-"देवस्स दें ति दोसे, एवं चिअअत्तणो सकम्मेहं। ण गुणेसुंठविऊणं, सुहाइ मुद्धाय जोएंति||१||से जत्थ भाववत्ती, समदरिसीसव्वलोयवीसासो। निक्खेवयपरियत्तं, दिव्वो न करेइतं ढोयं // 2 / / ता वुज्झिऊण सवुत्तमं जणा सीलगुणमहिट्ठायं / नाम सभावं चिचा, कुमारपयपकँपणमेह ॥३॥"त्ति भणिऊण अदंसणं गया देवया इति। ते छहल्लपुरिसे लहुंच गंतूण साहियं भावसभावयं तेहि नरवइणो / तओ आगओ बहुविकप्पकल्लोलमालाहियओ उ रजमाण-हिययसागरो हरिसविसायवसेहिं सीओदयो तत्थ किर ठिइउ सणियं गुज्झसुरंगखडकियादारेणं कंपंतसव्वगत्तो महयाकोउहल्लेणं कुमारदसणुक्कंठिओ य समुद्देस्सेव दिट्ठोय तेणं सो सुगहियणामधेजो महाजसो महासत्तो महाणुभावो कुमारमहरिसी अप्पडिवाई महोही पव्वजएणं सा हेमाणो संखाईयभवाणुभूयं दुक्खसुहं सम्मत्ताइलभं संसारसहावं कम्मबंधहितीविमोक्खमहिंसालक्खणमणगारवे(य) रबंधणं एवमादिएणं सुहणिसण्णो सोहम्माहिवई धरिउवविरिप्पर पवत्तो / ताहे य तमदिट्ठपुध्वमच्छेरगं दठूण पडिबुद्धो सपरिग्गहो पव्वइओ य, गोयमा ! सो रायरक्खाहिवई वि। एत्थंतरम्मि पहयसूसरगहिरगंभीरदुंदुमिनिग्घोसपुटवेणं समुग्घुटुं चउव्विहं देवनिकायेण / तं जहा-"कम्मट्ठगंथिसुसमूरण ! जय परमेट्ठि-महायस! जय जयजयाहिचारित्तदसणनाणसमण्णिय ! सघिय जणणीजगे एक्का वंदणीया खणे, खणे जीसे मंदरगिरिगुरुकम्मपउरे वुच्छेत्तुं समासणि"त्ति भाणिऊणं विमुंचमाणसुरभिकुसुमवुट्ठी भत्तिभरणिब्भरे विरइयकरकमलंजलिउ (डो) त्ति निवडिए ससुरासुरे देवसंघे / गोयमा ! कुमारस्स णं चरणारविंदे पणचियाओ य देवसुंदरीओपुणो 2 संथुणिय णमंसिय चिरंपजुवासिऊणंसट्ठाणेसु गए देवनिवहे / से भयवं कहं पुण एरिसे सुलभबोही जाए महाजसे सुगहियणामधेज्जे से णं कुमारमहरिसी। गोयमा ! तेणं समणभावद्विएणं अण्णजम्मम्मि वायादंडे पउत्तेणं अहे-सितं निमित्तेणं जावजीवमूलव्वए गुरूवएसेणं साधए अन्नं च तिन्नि महापावट्ठाणे संजयाणं / तं जहा-आउतेउमेहुणे एते सव्वोवाएहिं परिवजिए, तेणं तु से सुलभबोही जाए। अहन्नया णं गोयमा ! बहुसीसगणपरियरिएसेणंकुमारमहरिसीपत्थिएसंमेयसेलसिहरे देहबायनिमित्ते