________________ सुज्जसिरी 630 - अभिधानराजेन्द्रः - भाग 7 सुज्जसिरी रासी जं सुइरियं सुईए रायकुलबालियाए इमे संकुट्ठपावे | असेसपरियणेणं च अट्ठारसखंडखज्जियवियप्पं णाणाविहमाहारं सरीररूवपरिदसणेण सयणेसु रागाहिलासे परिचया णं इमे | एयावसरम्मि भणियं नरवइणा जहा णं भो भो महासत्त ! भण विसए, तओ गेण्हामि पव्वजं ति चिंतिऊणं भणियं गोयमा ! | मुणीस! को तुम संपयं तस्सणं चक्खुकुसीलस्सणं सद्दकरणं / तेणं कुमारवरेणं / जहा णं खंतमरिसीयं णीसल्लं तिविहं कुमारेण भणियं-जहा णं नरनाह ! मणिहामि णं भुत्तुत्तरकालेण। तिविहेणं तिगरणसुद्धीए सव्वस्स अथाणमडंवराय-उलपुरजण- णरवइणा भणियं जहा णं भो महासत्त ! दाहिणकरधरएणं स्सेति भणिऊणं विणिग्गओरायउलाओ, पत्तोय निययाऽऽवासं। - कवलेणं संपयं चेव भणसुजेणंखु जइ एयाइ कोडीए संठियाणं तत्थ णं गहिय पत्थिय णं दो खंडिंकाऊणं वसियफलावलीत- केइ विग्घे हवेजा, ताणहण्हवि सुदिट्ठपञ्चएसु चेव पुरपुरस्सरे रंगमउयं सुकुमालवत्थं परिहिएणं अट्ठफलगे गहिऊणं उवज्झाणत्तीए अनहीयं समणुचिट्ठामो / तओ णं गोयमा ! दाहिणहत्थेणं सुयणजणहियए इव सरलचित्तलखंडे तओ भणि तेणं कुमारेणं 'जही णं' एयं पयं अमुगं सद्दकरणं तस्स काऊणं तिहुयणेकगुरूणं अरहंताणं भगवंताणं जगप्पवराणं चक्खुकुसीलाहमस्स णं दुरंतपंतलक्खणअदट्ठय्वदुखायधम्मतित्थंकराणं जहुत्तविहिणाऽमिसंथवणं वंदणं से णं से णं जम्मसत्तिता गोयमा !जावणं चेवइयं समुल्लवे से णं कुमारवरे चलचवलगइप्पत्तेणं गोयमा ! दूरं देसंतरे से कुमारे जाव णं तावणं अण्णेण हि पवित्तिएणेव समन्मासियंतक्खणा परचक्केणं, हिरण्णुक्करडी णाम रायहाणी। तीए रायहाणीए धम्मायरियाण तं रायहाणिं समुट्ठाइए य सण्णद्धबद्धकवए णिसियकरवाल गुणविसिट्ठाणं पउत्तिं अण्णेसमाणे चिंतिपयत्ते से कुमारे, जहा कुंतविप्फुरंतबाइपहरणाडोववज्जपाणी हण 2 रावभीरुणा णं जावणं करेइ गुणविसिढे धम्मायरिए मए समुवलद्धे ता विहई बहुसमरसंघट्टादि णं पिट्ठीजीयंतकरे अतुलबलपरक्कमे णं चेव मएवि चिट्ठियध्वं तो गयाणि कइवयाणि दियहाणि / भवामि माहाबले जोहे / एयावसरम्मि य कुमारस्स चलणेसु णिव डिऊणं दिट्ठपञ्चए मरणभयाउलत्ताए अगणियकुल-कमपुरिसण एस बहुदेसचिरकायकित्ती नरवरिंदे एवं च मंतिऊणं जाव गारविप्पणामे दिसिमेकमासइत्ता णं सपरिगरे पणढे से णं णं दिट्ठो राया, कयं च कायव्वं, सम्माणिओ य णरणाहेणं नरवरिंदे / एत्थंतरम्मिचिंतियं गोयमा ! तेणं कुमारेणं जहाणं पडिच्छियावासे अण्णयालद्धावसरेणं पुट्ठोसो कुमारो गोयमा ! नाम पुरिसकुलकमं अम्हाणं जंपडिदाविजइणो णं तं पहरियव्वं तेणं नरवइणा / जहा भो भो महासत्ता ! कस्स नामाऽलंकिए मए दास्साविणं अहिंसालक्खणं धम्मं वियाणमाणेणं कयमाणाएस तुज्झ हत्थम्मि विरायए मुद्दा, रण्णा को वा तेसि ठिओ इवायपचक्खाणेणं च ता किं करेमि णं सागारे भत्तपाणाईण एवइयं कालं / के वा अवमाणए कए तुह सामिणि त्ति / कुमारेणं पचक्खाणे / अहवाण करेमि जओ दिटेणं ताव मए दिट्ठीमित्तभणियं-जस्स णामालंकिए णं इमे तु दारयणे से णं मए सेविए कुसीलस्स णामग्गहणे णाविए महंते संविहाणगे तस्संपये एवइयं कालं, तओ नरवइणा भणियं जहा णं किं तस्स सीलस्साविणं एवत्थं परिक्खं करेमि, त्ति चिंतिऊण भणितसद्दकरणं ति / कुमारेण भणियं - नाम अजिमिएणं तस्स माढत्ते णं गोयमा ! से कुमारे। जहाणं जइ अहयं वायामित्तेणापि चक्खुकुसीलाहमस्स णं सद्दकरणं समुच्चारेमि / तओ रण्णा कुसीलो ता णं मा णीहरेज्जा हु अक्खव्वंतणुखेमेणं एयाए भणियं-जहाणं भो महासत्त! केरिसो उण सो चक्खुकुसीलो रायहाणीए / अहा णं मणोवइकायतिए णं सध्वप्पयारेहिं णं भण्णे किं वा णं अजिमिएहिं तस्स सद्दकरणं णो समुच्चारिए। सीलकलिओ ता मा वहिज्जा ममोवरि इमेसु निसिए दारुणो कुमारेण भणियं-जहाणं चक्खुकुसीलो त्ति / सद्धीए ठाणंतरे जीयंतकरे पहरणाणि हए, 'णमो अरिहंताणं' ति भणिऊणं हिंजइ विरत्तो इह तं दिट्ठपचयं होही तो पुण वीसत्थो साहीहामि, जाव णं पवर-तोरणदुवारेण चलचवलगई जाउमारद्धो जाव जं पुण तस्स अजिमिएहिं सद्दकरणं / एतेणं ण समुचारीए जहा णं पडिक्कमे थोवं भूमिभागं तावणं हल्लावियं कप्पडिगवेसेणं ण जइ कहा अजिमिएहिं चेव तस्स चक्खुकुसीलाहमस्स गच्छह एस नरवइ त्ति काऊणं सरहस्सं हर हर मर मर त्ति णामग्गहणं कीरए ताणं णत्थि तम्मि दियहे संपत्ती पाणभोयणस्स भणमाणो तिक्खकरवालादिपहरणेहि पवरवरजोहेहिं जाव णं त्ति, ताहे गोयमा! परमविम्हइएणं रण्णा कोउहल्लेण लहुं हक्का समुर-घाइए अबंतभीरुणाजीयंतकरे पवरबलजोहे, ता विरत्तं राविया रसवई उवविट्ठो य भोयणमंडवे राया सह कुमारेणं अविसनअणुदयाभीयए अचंतअदीणमाणसे णं गोयमा !