________________ सुजसिरी 626 - अभिधानराजेन्द्रः - भाग 7 सुजसिरी समयं / अहो ! किमेसणं परमप्या भारियाछलेणासी मज्झ गेहे उदाहुणं जो सो णिच्छिओ मीमंसएहिंसवण्णुसोज्झिएससूरिए इव ससयतिमिरावहारित्तेणं लोगावभासे मोक्खमग्गसंदरिसणत्थं सयमेव पयडीहूए अहो महा-इसयत्थपसाहगाओ मज्झं दइयाए वायाए / भो भो जण्ण-यत्तविण्हुयत्तजण्णदेवदत्तामिहसुमच्चादओ! मज्झं अंगया अन्मुट्ठाणारिहा ससुराऽसुरस्सावि णं जगस्स एसा तुम्ह जणणि त्ति / भो भो पुरंदरपमितिओ! खंडिया वियारह णं सावज्जा य भारियाओ जगवयाणं दाउं कसिणकिज्जसणिज्जुहणसीलाओ वायाओ पासण्हो अज्ज तुम्ह गुरूआराहणेकसीलाणं परमप्यं बलं जजणजाजणज्झयणाइणा छकम्माभिसंगेणं तुरियं विणिजाणह,पंचिंदियाणि परिचयह णं कोहाइए पावे वियाणेहि णं / अमेज्झाइ व बालयकपडिण्णा सुची कलेवरो पविस्सामो वणं तं इयेवं अणेगाहिं वेरग्गजणणेहिं सुहासिएहिं वागरंतं चोहसविजाठाणपारंगमं गोयमा ! गोविंदमाहणं सोऊण अचंतमजजरामरणभीरुणो बहवे सप्पुरिसे सवुत्तमं धम्मं विमरिसिउं समारद्धे / तत्थ केइ वयंति जहा एस धम्मो वरो, अन्ने भणंति-जहा एस धम्मो पवरो जाव णं सवेहि पमाणीकया गोयमा ! सा जातीसरामाहिणि त्ति। तीएय सपचक्खायमाहिंसोवलक्खियमसंदिद्धं खंताइदसविहसमणधम्म दिटुंतहे ऊहिं व परमपञ्चयं विण्णायं / तेसिं तु तओय ते तं माहणं सव्वन्नुमिति काऊणं सुरइयकरकमलंडजलिणो सम्मं पणमिऊणं गोयमा! तीए माहणीए सद्धिं अदीणमणसे बहवो नरनारीगणे चिचा णं सु (य) जणमित्तबंधुपरिवग्गगिह-विहवसोक्खमप्पकालियं निक्खंते सासयसोक्खसुहाहिलासिणो सुनिच्छियमाणसे समणयत्ते णं सयलगुणोहधारिणो चोद्दसपुव्वधरस्स चरिमसरीरस्सणं गुणधरथविरस्स सयासे त्ति / एवं च ते गोयमा ! अचंतघोरवीरतवसंजमाणुढाणसज्झायज्झाणाइसु णं असेसकम्मक्खयं काऊणं तीए माहणीए सम्मविहूयरयमले सिद्धे गोविंदमाहणादओ णरणारीगणे सव्वे वि महायसे त्ति। (महा०) जेणं भवंतरेसु विण होसि सयलजणसुहप्पियागारिया सव्वं परिभूय गंधमल्लतंबोलसमालहणाई जहिच्छियभागोवभोगवजिया हयासाहु जम्मजाया दढनामिया रंडा / ताहे गोयमा ! सा तह त्ति पडिवजिऊण पगलंतलोयणंसुजलणिज्जायकबोलदेसा ऊसरसुभसमणघरसारा भणिउमाढत्ता।जहाऽण्णुण्णपाणिमोहं पभूयमालवित्ता णंतिगे थावेह लहुँ कट्टेरएहिं हविंचिय णिबहेमि अन्नाणगं ण किंचि मए जीवमाणीए पावाए।माहं कम्मपरिणइवसेणं महापावत्थीचवलसहावत्ताए एतस्स तुझं सरिसणामस्स णिम्मलजसकित्तीभमियभुवणोयरस्स णं कुलस्स खयणं काह; जेण मलिणीभवेजा सव्वमवि कुलं अम्हाणं ति। तओ गोयमा! चिंतियं तेण नरवइणा, जहा णं अहो घण्णोऽहं जस्स अपुत्तस्सऽवि य एरिसा धूया, अहो विवेगं बालियाए, अहो बुद्धी अहो पण्णा अहा वेरगं अहो कुलकलंकभीरुयत्तेणं अहो खणे खणे वंदणीया एसा जीए ए महत्ते गुणेता जाव णं मज्झ गेहे परिवसे एसा ताव णं महामहते मम सेए / अहो दिट्ठाए संभरियाए संलाविया चेव सुजायए इमाइ ता अपुत्तस्स णं मज्झं एसा चेव पुत्ततुल्ल त्ति चिंतिऊणं भणियं गोयमा ! सा तेण नरवइणा / जहाणं न एसो कुलकमो अम्हाणं वच्छे ! जं कट्ठारोहणं कीरइ त्ति ता तुम सीलचारित्तं परिवालेमाणी दाणं देसु जहिच्छाए, कुणसु य पोसहोववासाइं विसेसेणं तु जीवदयं, एयं रजं तुज्झ त्ति ताणं गोयमा ! जणगेणेवं भणिया ठियासा समप्पिया य कंचुइणं अंतेउररक्खपालाणं / एवं वचंतेणं कालसमए तओ णं कालगए से णरिंदे अण्णया संजुज्झिऊणं महामइहिं णं मंतीहिं कओ तीए बालाए रायामिसेओ। एवं च गोयमा ! दियहे 2 देइ अत्थीणं / अन्नया तत्थ णं बहुवंदवट्ठभट्ठनडिगकप्पडिगचउरवियक्खणमतिमहंतगाइपुरिससयसंकुलं अत्थीण मडवमज्झम्मिसीहासणोवविहाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खूए नीसए तीए सव्वुत्तमरूपजोव्वणलावण्णसिरीसंपओववेए भावियजीवाइपयत्थे एगे कुमारवरे / मुणियं च तेण गोयमा! कुमारेणं जहा णं हा हा ममं पेच्छिय गया एसा वराई घोरंधयारमणंत-दुक्खदायगं पायालं, ता सुहं नो अहं जस्सणं एरिसे पोग्गलसमुदायतणू रागजणगे, किंमए जीविएणं हंदि सिग्धं करेमि अहं इमस्स णं पावसरीरस्स संथारं, अब्भुट्टेमिणं सुदुक्करं पच्छित्तंजावणं काऊण सयलसंगपरिचायं समणुचितुमि णं सयलपावणिद्दलए अणगारधम्मे सिढिलीकरेमि णं अणेगभवंतरविइण्णेसु दुविमोक्खे पावबंधणसंघाए। घिद्धी अचणवत्थियस्सणंजीवलोगस्स। जस्स णं एरिसे अणप्पवेसे इंदियग्गामे अहो अदिट्ठपरलोगपचवायया लोगस्स, अहो एक्कंजम्माभिणिविट्ठविन्नया अहो अविणायकज्जया अहो निम्मेरया अहो निप्परिहासया अहो अपरिचत्तलज्जयाहाहानजुत्तमम्हाणंखणमवि विलंबिउंएत्था एरिसे सुदुन्निवारए असञ्जएपावागमे देसे।हाहाघिद्वारिए अहण्णेणं कम्मट्ठ