SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ सुञ्जसिरी 628 - अमिधानराजेन्द्रः - भाग 7 सुजसिरी णस्स तं च वियाणिऊणं विसायमुवगएण चिंतियं गोयमा! तेणं भणियं जहा णं मा मा अन्नाणमंदरमएणं दीहेणं खवेह मामा गोविंदमाहणेणं / जहा णं होही संघारकालं मज्झ कुडुंबस्स, विगयजलाए सरीराए वुज्झेहमा माअरजुएहिं पासेहिं नियंतिएह, नाहं विसीयमाणे बंधवे खणद्धमवि दट्टणं सकुणोमि ता किं| मज्झमाहे णाणप्पेह जहा णं किल एस पुत्तो एसा धूया एसणं कायवं संपयमम्हहिं ति चिंतियमाणस्सेव आ गया | णत्तुगे एसाणं सुन्हा एस णं जामाउगे एसा बंधवा एसाणं माया गोउलाहिवइणो भन्जा खइयगविक्किणणत्थं तस्स गेहे जाव णं एस णं जणगे एसो भत्ता एस णं इट्टे मिट्टे पिय कं ते गोविंदस्स भजाए तंदुलगेणं पडिग्गहियाओ चउरो घयविगईओ सुहियसयणमित्तबंधुवग्गे इहयं पचक्खमे वेयं णिहिटे मीसं खइयगं गोकुलियाउत्तं च-पडिग्गहियम्मितमेव पडिभुत्तं | अलियमलिया चेव सकञ्जत्थी चेव संभवए लोओ, परमत्थओ डिंभेहिं, भणियं च महयरीए-जहाणं भट्टिदा रिगे ! पयच्छाहि / न कोइ सुही०जावणं सकजंतावणं माया तावणं जणगे ताव णं तमम्हाणं तंदुलमुल्लगं चिरं चिट्टे जेणमम्हे गोउलं वयामो।। णं धूवा ताव णं जामाउगे ताव णं णत्तुगे ताव णं पुत्ते ताव णं तओ समाणीता गोयमा ! तीए माहणीए सा सुज्जसिरी, जहाणं सुन्हा तावणं कंता तावणं इट्टे मिट्टे पिए कंते सुही सयणयणहला तं जम्हा णरवइणा णिसावयं एहि पयच्छ जंतंदुलमुल्लगं मित्ते बंधुपरिवग्गे सकलसिद्धिविरहेणं तु ण कस्सइक इमाया तमोगहि लहूं जेणाहमिमीए पयच्छामि णं जाव दढं वसिऊणं | ण कस्सइ केइ जणगे ण कस्सइ काइ धूया ण कस्सइ केइ नीहरिया मंदिरं सा सुजसिरी, नोवलद्धं तंदुलस्स मुल्लगं, जामाउगे ण कस्सइ केइ पुत्ते ण कस्सइकाइ सुण्हा न कस्सइ साहियं च माहणीए, पुणो वि भणियं माहणीए जहाहला! अमुगं केइ भत्ता ण कस्सइ केइ कंता ण कस्सइ केइ इट्टे मिट्टे पिए कंते सुही सयणमित्तबंधुपरिवग्गो जेणं तु पेच्छ पेच्छ मए अमुगया मम णो धूया अन्नेसिं ऊणमाणेह पुणो वि पइट्टा आलिंदगे जाव णं ण पिच्छे ताहे समुट्ठिया सयमेव सा माहणी अणेगोवायसओवलद्धे साइरेगणवमासकुच्छीए विधारिऊणं च अणेगणिद्धमहुरउसिणतिक्खसुललियसणिद्धआहारपयाणजाव लावण्णं तीए विणिदिलु तं पुण सुविम्हियमाणसा सिणाणुव्वट्टण धूपकरणसंवाहण धन्नपयाणाइणिहि णं एतमहं निउणमन्नेसिउं पयत्ता, जोव्वणं पिच्छे पणिगासहायं पढमसुयं तमणुस्सीकए जहा किल अहं पुत्तं रजम्मि पुत्तपुत्तमणोरहसुहं पयरिके पओयणं समुद्विसमाणं तेणावि पडिदटुं जणणीए सुहेणं पाए ण इमाणं पूरियासा कालं गमिहाभि, ता एरिसं संपयं गच्छमाणीए चिंतियं अहन्नेणं जहावरिया अम्हाणं पओयणं इयरंमि एयं च णाऊणं मा धवाईसुं करेह खणद्धमवि अणुं पि अवहरिउकामा ण य में सा / ता जइ इहासन्नमागच्छिही मा पडिबंधे जहा णं इमे य मज्झ सुए संबुते तहा णं गेहे जे तओऽहमेयं वावाएसामि त्ति चिंतयंतेणं भणिया, दूरासन्ना चेव केई भूए जे केई वट्टति जे केई भविंसुए तहा णं परिसेवि महया सद्देणं सा माहणी / जहा णं भट्टिदारिए जइ तुम इहई बंधुवग्गे केवलंतु सकजलुद्धे चेव घडिया मुहुत्तपमाणमेव कंचि समागच्छिहिसि तओ मा एवं तं वोच्छिया / जहा णं णो कालं नएजा वा ता भो भो जणा ण किंचि कन्जएतेणं कारिमं परिकहियं निच्छयं, अह एयं वावाएसामि एवं च अणिट्टवयणं बंधुसंताणेणं अणंतसंसारपोरे दुक्खपदा य गेण्हंति एगे चेव सोचा णं वजासणिहया इव धसति मुच्छऊणं निवडिया बाहं निसाणुसमयं सुविसुद्धासए भयह (महा०) लद्धेल्लियं च धरणिपिढे, गोयमा ! माहणि त्ति / तओ णं तीए महयरीए बोहिंजो णाणुचिठे अणागयं पिच्छ भो भो अण्णं बोहिं लहिहिसि परिवालिऊण किंचिकालक्खणं वुत्ता सा सुज्जसिरी, जहा णं कयरेण मुल्लेणं / जाव णं पुथ्वजाईसरणपचएणं सा माहणीए हला कन्नगं अम्हाणं चिरं वट्टे ता भणस सिग्धं नियजणणि जहा तीयं वागरेइ, ताव णं गोयमा ! पडिबुद्धमसेसं पि बंधुजणं बहू णं एह लहुं पयच्छतुमम्हाणं तंदुलमुल्लगं अम्हाणं तंदुलमुल्लगं णागरजणो या एयावसरम्मि उगोयमा ! मंणियं सुविदियसोग्गविप्पणहूं तओ णं मुग्गमुल्लगमेव पयच्छसु ताहे पविट्ठा सा इपहेणं तेण गोविंदमाहणेणं जहाणं धिद्धिद्धि वंचिया। एयावतं सुज्जसिरी अलिंदगे० जाव णं दठूणं तमवत्थंतरगयं माहणी कालं जातो वयमूळे अहो ण कडगन्नाणं दुविनेयमहाभागधजोह महया हाहारवेणं धाहावियं पयत्ता सासुजरिसी।तंचाइत्तिऊणं खुद्दसतेहिं अदिघोरुगपरलोयपचवाएहिं अतत्ताभिणिविट्ठदिसह परिवग्गेणं वाइओ सो माहणो महयरीए। तओ पवणजलेण हीहि पक्खवायमोहसुधुक्कियमाणसेहिं रागदोसोवहयआसासिऊणं पुट्ठा सा तेहिं जहा भट्टिदारगे किमेयं ति? तीए | बुद्धीहिं परतत्तधम्म अहो सञ्जीवेणेव एरिससुए एवइयं काल
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy