________________ सुजाय 627- अमिधानराजेन्द्रः - भाग 7 सुञ्जसिरी निवडियबिंदु खीरं, सघयमहुंअगहियो चलियो।।४४|| किं न हुगहिया मिक्खा, मुणिणा इय जाव चिंतए मंती। निहठिओ ता त-त्थ मच्छिपाओ निलीणाओ।।४।। पिच्छइ घरकोइलिया, तं सरडोतं पि दुट्ठमज्जारो। तं पञ्चंतिससुणओ, तं पिय वत्थव्वओ सुणओ।।४६|| ते कलहंते दठुउवट्ठिया तप्पहू पहूयबला। जायं च महाजुज्झ, तो मंती चिंतए चित्ते / / 47 / / इय कारणा न गहिया, भिक्खा तेणं ति सुद्धभाववसा। जाइसरो गयियवओ, पत्तो सो सुसुमारपुरे // 48|| तत्थ निवधुंधुमारो, अंगारवई सुया य से तं च। परिणयणकए मग्गइ, पजोओ देइ न य इयरो।।४६।। अह रुट्ठो पजोओ, पबलबओ रुभए तयं नयरं। अप्पबलो मज्झनिवो, पुच्छइ नेमित्तियं भीओ // 50 // सो वि निमित्तनिमित्तं, भेसइ डिंभाणि ताणि भीयाणि ! णागहरे वारत्तय-चरणे सरणं पवन्नाणि // 51 // तो सहसाकारेणं, मा बीहेह त्ति पभणियं मुणिणा। नेमित्तिएण कहियं, निवस्स जंतुह जओ नूणं // 52 // वीसत्थो मज्झण्हे, पञ्जोओ धित्तु धुंधुमारेणं। नीओ नियनयरीए, अंगारवई य से दिन्ना // 53|| पुरि भमिरो पञोओ, अप्पबलं दठ्ठ धुंधुमारनिवं। कह गहिओ हं पुट्ठा, दइया सा कहइ मुणिवयणं / / 54|| कहइ निव्वो तुज्झत्तमो, नेमित्तियेखवग ! सो वि उवउत्तो। आपथ्वजं सुमरइ. चेडयसवइयरं नवरं / / 5 / / आलोइयपडिकतो, बारत्तरिसी परंपयं पत्तो। भणियमिणं तुपसंगा, सुजायचरिएण इह पगयं / / 56 / / एवं च धर्मोन्नतिहेतुच्चै-जतिः सुजातः शुचिरूपरूपः। तद्युक्तमुक्तं यदभीष्टरूपो, जीवो भवेद्धर्मसुरत्नयोग्यः / / 57 / / इति सुजातकथा / ध० र० 1 अधि० / अधस्तनोपरितनग्रैवेयकविमानप्रस्तटे, नपुं। स्था०६ ठा०३ उ०। चम्पायां धनमित्रस्य सार्थवाहपुत्रे, पुं०। आव० 4 अ० आ० चू०। ('संवेग' शब्देऽस्मिन्नेव भागेऽस्य कथा गता।) सुजायदंत-त्रि०(सुजातदन्त) सुजाता जन्मदोषरहिता दन्ता येषां ते सुजातदन्ताः। जी०३ प्रति० 4 अधि०! जं०। सम्यनिष्पन्नदशनेषु, औ०। सुजायपास-त्रि०(सुजातपाच) सुनिष्पन्नपार्थे, जी०३ प्रति० 4 अधि०। पार्श्वगुणोपेतपार्श्वे, प्रश्न० 4 आश्र० द्वार। सुजायपीवरंगुलिय-त्रि०(सुजातपीवराङ्गुलिक) सुजाताः सुनिष्पन्नाः पीवरा अङ्गुलिकाः पदाग्रावयवा येषां तेतथा। सुनिष्पन्नचरणाग्रेषु, तं० / सुजाया-स्त्री०(सुजाता) भूतानन्दस्य नागकुमारस्याग्रमहिष्याम्, भ० १०श०५ उ०। सुजेट्टा--स्त्री०(सुज्येष्ठा) चेटकराजदुहितरि, आव० 4 अ० आ० क०। (सा च कुमारिका एव प्रद्रजितेति 'णियंटिपुत्त' शब्दे चतुर्थभागे 2058 पृष्ठे उक्तम्।) चेटकमहाराजदुहिता सुज्यष्ठाभिधाना वैराग्येण प्रव्रजिता। स्था०६ ठा०३ उ०॥ सुजोग-पुं०(सुयोग) शुभव्यापारे, पञ्चा०२ विव०॥ सुजोसिय-त्रि०(सुझोषित) सुष्ठक्षिप्ते, 'तेसिं सुविवेगमाहिए पणमा जेहि “सुजोसिअंधू (धु)यं" सूत्र०१ श्रु०२ अ०२ उ०। सुन-पुं०(सूर्य) रवौ, स०६ सम०। (सूर्यादेव दिग्विभाग इति 'दिसा' शब्दे चतुर्थभागे दर्शितम्।) सुप्रभजिनस्य प्रथमगणधरे, ति०। रूप्यविशेषे, जी० 3 प्रति० 4 अधि०। सुजकंत-न०(सूर्यकान्त) स्वनामख्याते ब्रह्मलोकविमाने, स०६ सम०। सुधसिरी-स्त्री०(सूर्यश्री) सूर्यशिवस्य दुहितरि, महा०। तत्कथा चैवम्अत्थि इहं चेव मारहे वासे अवंतीनाम जणवओ / तत्थ य संदुक्के नाम खंडगे, तस्सि य जम्मदरिद्धे निम्मेरे णिशिवे किविणे णिरणुकंपे अइकूरे निकलुणे नितिंसे रोहे चंडे रोडपयंडदंडे पावे अभिग्गहियमिच्छहिट्ठी अणुच रियनामधेजे सुजसिवे नामधिलाई अहेसि। तस्स य धूया सुग्नसिरी। साय परितुलि यसयलतिहूयणनरनारीगणलावन्नकंतिदित्तिरूवसोहग्गाइसएणं अणोवमा / अन्नदा तीए अनभवंतरम्मि इणमो हियएण दुर्बितियं अहेसि / जहा णं सोहणं हविजा-जइ णं इ मस्स बालगस्स माया वावजे तओ मज्झ असवत्तं भवे एसो य बालगो दुजीविओ भवइ ताहे मज्झ सुयस्स रायलच्छी परिणमेजति / तकम्मदोसेणं तु जायमेत्ताए चेव पंचत्तमुवगया जणणी। तओ गोयमा! तेणंसुसजेणं महया किलेसेणं छंदमारामाहणाणं बहूणं अहिणवपसूयजीवंतीणं घराघरि घत्तं पाऊणं जीवाविया सा बालिया। अहन्नया जादणं बालभावमुत्तिन्ना सा सुखसिरी ताव णं आगयं अ मायापुत्तं महारोरवं दुवालससंवच्छरियं दुन्भिक्खं तिजावणं फेट्टाफट्टीए जाउमार सयले विणं जणसमूहे / अहन्नया बहुदिवसखुहंतेणं विसायमुवगएणं जहा किमेयं वावाइऊणं समुहिसामि किं वा णं इमीए पोग्गलं विकिणिऊणं चेव अन्नं किंचि विपणिमग्गाओ पडिग्गाहित्ता णं पाणवित्तिं करेमि / णूणमन्ने केइ जीवधारणोवाए संपयं मह विशति / अहवा हा धी हा हा ण जुत्तमिणं किं तु जीवमाणि चेव विक्षिणामि त्ति चिंतिऊणं विक्किया सुअसिरी महारिद्धिजुयस्स चोहसविलाठाणपारगयस्स णं माहणगोविंदस्स गेहे। सो उ बहुजणे हि घिद्धीसहोवहओ तं देसं परिचिचा गं गओ अन्नदेसंतरं / सुखसिवो तत्थ विणं पयहो / सो गोयमा ! इत्थेव विजमाणो जाव णं अन्नेसिं कन्नगाओ अवहरित्ता णं 2 अन्नत्थ विकिणिऊण मेलियं सुञ्जसिवेणं बहुं दविणजायं। एयावसरम्मि उसमइकते साइरेगे अट्ठसंवच्छरे दुब्भिक्खस्स० जाव णं वियलियमाणविहवं तस्स वि णं गोविंदमाह