________________ सुग्गीव 925 - अभिधानराजेन्द्रः - भाग 7 सुजाय सुग्गीव-पुं०(सुग्रीव) सुन्दरया ग्रीवया कलिते स्वनामख्याते नगरभेदे, सुचिरकोहण-त्रि०(सुचिरक्रोधन) चिरंक्रोधकरणशीले, उत्त०२७ अ०। उत्त० 16 अ० / यत्र बलभद्रराजभाया मृगावत्या मृगापुत्र आसीत्। सुचोइय-त्रि०(सुचोदित) आचार्यादिप्रेरिते, "वित्तो अचोइए निचं खिप्पं उत्त० 16 अ० / भूतानन्दस्य नाग कुमारेन्द्रस्य अश्वानीकाधिपतौ, हवइ सुचोइए। जहोवइ8 सुकयं, किच्चाई कुव्वई सया।।१।।'' उत्त० स्था० 5 ठा०१ उ० / भविष्यतो नवमवासुदेवस्य प्रतिशत्रौ, स०।ती०। 1 अ०1 नवमतीर्थकरस्य श्रीशीतलनाथस्य पितरि, स०। आव०। ति०। प्रव०॥ सुचोयय-त्रि०(सुचोदक) शोभनप्रेरयितरि गुर्वादौ, उत्त०१ अ०। सुज-त्रि०(शुक्ल) "शुक्ले जो वा" / / 2 / 11 / / इति शुक्लशब्दे सुच्छय-त्रि०(सुच्छद) शोभनप्रच्छनपटे, औ०। संयुक्तस्य वाङ्ग इत्यादेशः / सुङ्गं / सुक्कं / सिते, प्रा०२ पाद। सुच्छिण्ण-त्रि०(सुच्छिन्न) सुष्ठवाच्छिन्ने शाकपत्रादौ, उत्त०१ अ०। सुघ-न०(सुख) "अनादौ स्वरादसंयुक्तानां क-ख-त-थ दश०। प-फां-ग-घ-द-ध-ब-भाः" ||4 // 366 / / इति सुच्छेत्ता-स्त्री०(सुक्षेत्रा) स्वनामख्याते ग्रामे, यत्र छद्मस्थविहारेण गतो स्वस्य घः। साते, "सुघे चिंतिज्ज इमाणु।" प्रा० 4 पाद। भगवान प्रियं पृष्टः / आ० म०१ अ०। सुक्षेत्रायां ग्रामे वीरसहविहृतो सुघड-पुं०(सुघट) शोभनो घटः सुघटः / पूर्णकलशे, कर्म०।१ कर्म०। गोशालो विटरूपं विकुर्वितवान्। आ० म०१ अ०॥ सुघरा-स्त्री०(सुगृहा) वयापक्षिण्याम्, पातालवृक्षादिषु, बृ० 1 उ०३ सुजइ-पुं०(सुयति) साधुसमाचारचरणप्रवणे साधौ, दर्श०३ तत्त्व। प्रक० / (तृणमयं सुन्दरं नीडं करोति तद्दृष्टान्त इहलोके निन्दायां सुघरो दृष्टान्तः 'कप्प' शब्दे तृतीयभागे 222 पृष्ठे गतः।) सुघरा नामसउनिया सुजंपिय-न०(सुजल्पित) आशीर्वचने, भ०११श०२१ उ०। भन्नति। आ० चू०१ अ० / चटकिकाविशेषे, विशे० / आ० म०! नं०। सुजया-स्त्री०(सुजया) राजगृहे, नगरे श्रेणिकस्य राज्ञः स्वनामख्यातासुघोष-पुं०(सुघोष) स्वनामख्यातायांशक्रघण्टायाम, आ०म०१ अ०। यामग्रमहिष्याम्, अन्त०। (सा च वीरान्तिके धर्म श्रुत्वा प्रव्रज्य देवप्रसिद्ध घण्टाविशेषे, जी०३ प्रति०१ अधि०२ उ०। शक्रेन्द्रस्य विंशतिवर्षपर्याया सिद्धति अन्तकृदशानां सप्तमवर्गस्य एकादशेऽध्ययने हरिनामदेवः सुघोषघण्टापालकः। भ०१६ श०२ उ०। रा०ा जम्बूद्वीपे | सूचितम्।) भरतखण्डे अतीतायामुत्सर्पिण्यां जति स्वनामख्याते षष्ठ कुलकरे, सुजस-पुं०(सुयशस्) ऋषभपूर्वभवजीवस्य वज्रनाभस्य सारथौ,श्रेयांसस्था०७ ठा०३ उ०। स०। तृतीयदेवलोकस्थे स्वनामख्याते विमाने, | पूर्वभवजीवे, आ० चू०१ अ०।ऋषभदेवस्य सप्तत्रिंशतितमे, पुत्रे, कल्प० स०६ सम० / ऋषभदेवस्य पञ्चसप्ततितमे पुत्रे, कल्प०१ अधि०७ 1 अधि०७ क्षण। क्षण। सुन्दरघोषवति, त्रि०। जी०३ प्रति०१ अधि०२ उ०। सुजसा-स्त्री०(सुयशम्) सुदर्शनपुरवास्तव्यस्य शिशुनागस्य भार्यायाम, सुघोषा-स्त्री०(सुघोषा) गीतरतिगीतयशसोर्गन्धर्वेन्द्रयोरामहिष्योः, भ० आव० 4 अ०। आ० के०। आ० चू०। ('समाहि' शब्देऽस्मिन्नेव भागे 10 श० 5 उ० / स्था०। (तत्पूर्वोत्तरजन्मकथा 'अग्गमहिसी' शब्दे कथा गता / ) जम्बूद्वीपे भारते वर्षेऽस्यामवसर्पिण्यां जातस्य धर्मस्य प्रथमभागे 170 पृष्ठे गता।) तीर्थकरस्य मातरि,स० आव०।अनन्तजिनस्य मातरि, प्रव०१० द्वार। सुचदं-पुं०(सुचन्द्र) जम्बूद्वीपे ऐरवते वर्षे अस्यामवसर्पिण्यां जाते सुजाइ-पु०(सुजाति) ऋषभदेवस्य त्रिनवतितमे, पुत्रे, कल्प०१अधि० द्वितीयतीर्थकरे, स० ति०। ७क्षण। सुचरिय-न०(सुचरित) सदाचरणे, कल्प० 1 अधि०६ क्षण / तं०।। सुजाय-त्रि०(सुजात) सुनिष्पन्ने, ज्ञा०१ श्रु०१ अ०। औ० स्था०। प्रश्न० / सुष्ट्वाचरिते, स्था०६ ठा०३ उ०1 प्रश्न०।०। सू०प्र०ा परिपाकागते, जं०२ वक्ष०ा शोभनं जातं यस्य सुचिण्ण–त्रि०(सुचीर्ण) सुष्ठु चीर्णम् सुचीर्णम् / सूत्र०१ श्रु०१३ अ०। ससुजातः। विशुद्धमणिकनकरत्नमूल्यद्रव्यजनिते जन्मदोषरहिते, जं० तीर्थकरदानादिके कर्मणि, स्था० 4 ठा० 3 उ० / सम्यक्प्रकरेण कृते | 4 वक्ष० / रा०। बीजाधानादारभ्य जन्मदोषरहिते, जं० 2 वक्ष० / संयमतपःप्रमुखे कर्मणि, उत्त०१३ अ०जी०। सुजन्मनि, औ० / तथा सुजातानि यथोक्तप्रमाणोपपन्नत्वेन शोभनसुचिण्णकम्म-न०(सुचीर्णकर्मन्) सुचरितायांदानादिक्रियायाम, उपा० जन्मानि यानि सर्वाणि उरः-शिर:-प्रभृतीनि अङ्गानि तैः सुन्दरमङ्गं समग्रं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः। जी०३ प्रति० 4 अधि०२ सुचिण्णफल-त्रि०(सुचीर्णफल) सुचरितं सुचरितहेतुकत्वात्पुण्य- उ० / सुजातमिव सुजातम् / पूर्णदिनजाते, उपा० 2 अ० / स्था० / कर्मबन्धादि तदेव फलं येषांतानि।तथा। शुभफलेषु, औ०। "सुचिन्ना तद्गुणयोग्यतया उत्पन्ने, ज्ञा०१ श्रु०१ अ०। औ०। "सुजायसुविमत्तकम्मा सुचिन्नफला भवन्ति" सुचरिता क्रिया दानादिकाःसुचीर्णफलाः- सुरूवगा' सुजातम् सुनिष्पन्नं जन्मदोषरहितत्वात् सुविभक्तमङ्गप्रत्यपुण्यफला भवन्ति। उपा०२ अ०। ङ्गोपाङ्गानांयथोक्तथैविक्त्यभावात्स्वरूपंशोभनरूपंसमुदायगतंयेषान्तसुजा 2 अ०॥