________________ सुक्खवाय 924 - अमिधानराजेन्द्रः - भाग 7 सुगुरु प्रतिपत्तिविषयमाश्रित्य विप्रतिवादिना सह वदन शुष्कवादः। "अत्यन्त- वरकुसुमानि चूर्णा एतद्व्यतिरिक्तं तथाविधशयनोपचाराश्च तैः कलिते मानिना सार्द्ध, क्रूरचित्तेन च दृढम्। धर्मादेष्टन मूढेन, शुष्कवादस्तपस्विनः यत्तत्तथा। भ०११श०११ उ०। ॥१॥"इत्युक्तलक्षणे वादभेद, हा०११ अष्ट! 'सुगन्धवरगन्धि सुगन्धाः सुरभया ये वरगन्धाः प्रधानचूर्णानितेषा गन्धो सुक्खोदण–पुं०(शुष्कौदन) शुष्ककूरे, बृ०५ उ०३ प्रक०। यत्र स तथा। 'कल्प० 1 अधि० 2 क्षण / 'सुगन्धवरगंधिओ' शोभनो सुखगइ-स्त्री०(सुखगति) प्रशस्तविहायोगतौ, कर्म० 5 कर्म०। गन्धो येषां ते सुगन्धास्ते च ते वरगन्धाश्च वासाः सुगन्धवरगन्धास्तेषां गन्धः स एवास्तीति सुगन्धवरगंन्धिकः / जी० 3 प्रति० 3 अधि० / सुखविवाग-पुं०(सुखविपाक) पुण्यकर्मफले, सुखानां वा सुखविपाक सुगन्धयस्सगन्धा वरगन्धाः प्रवरवासाः सन्ति यत्रतत्तथा। भ०११२० हेतुत्वात्पापकर्मणां विपाकास्ते यत्राभिधेयतया सन्त्यसौ "वरणानगर' 11 उ०। रा०। जी०। मिति न्यायात्सुखविपाकाः / विपाकश्रुतस्य द्वितीये स्कन्धे, विपा० 1 सुगंधि-त्रि०(सुगन्धि) शोभनो गन्धो यस्येति सुगन्धिः / जी० 3 प्रतिक श्रु०१०। 3 अधि०। परमगन्धोपेते, जी०३ प्रति०४ अधि०। आ० म०। परमगसुखित्त-न०(सुक्षेत्र) शोभने क्षेत्रे, द्विगृद्धिदशानां चतुर्थेऽध्ययने, स्था० न्धिकलिते, जी०३ प्रति० 4 अधि० / तं० / प्रज्ञा० / विशिष्टगन्धादि१० ठा०३ उ०। वासिते, कल्प०१ अधि०२ क्षण। औ० / ज्ञा० / भ०। सुग-पुं०(शुक) कीरे, जी० 3 प्रति० 4 अधि० / स्था०। प्रज्ञा० / जं०। सुगंधिपुप्फ-न०(सुगन्धिपुष्प) जाादिकुसुमे, षो० 8 विव०। ज्ञा० अनु०। सुगंधिय-त्रि०(सुगन्धिक) परमगन्धोपेते, जी० 3 प्रति० 4 अधि० / सुग(ग) स्त्री०(सुगति) सुष्टु-शोभना गतिः-गमनं सुगतिः सुदेवत्व जलरुहविशेषे, नपुं०। प्रज्ञा०१ पद। सुमनुजत्वादिकायां गतौ, दर्श०५ तत्त्व। स्वर्गापवर्गादिकायां गतौ, दर्श० सुगय-त्रि०(सुगत) सुम्थे, स्था०।अनु० / 5 तत्व / पञ्चा० / स्था० 1 शोभनगतौ, उत्त० 27 अ०। स्था०। . तओ सुग्गया पण्णत्ता, तं जहा-सिद्धसुग्गया देवसुग्गया तओ सुरगइओ पन्नत्ताओ,तं जहा-सिद्धिसोग्गई देव सोग्गई मणुस्ससुग्गया। (सू०) स्था०३ ठा०३ उ०। मुणस्ससोग्गई। स्था० 3 ठा०३ उ०। सुगतो द्रव्यतो धनी भावतो ज्ञानादिगुणवानिति / स्था० 4 ठा० 2 शोभना गतिरस्माज्ज्ञानचारित्राचेति सुगतिः, "ज्ञानक्रियाभ्या मोक्ष" उ०। शोभनं गतं- ज्ञानमस्येति / बुद्ध शाक्यमुनौ, स्था० 2 ठा० 1 इति न्यायात् / ज्ञानक्रिययोः, सूत्र०१ श्रु०११ अ०। उ० / आव० / शुद्धोदनापत्ये शाक्यासहे, विशे० / चत्तारि सु(ग) ग्गईओ पन्नत्ताओ, तं जहा-सिद्धिसोग्गई सुगारिहत्थ-न०(सुगार्हस्थ्य) शोभनगृहस्थभावे, ध०१ अधि०। देवसोग्गई मणुयसोग्गई सुकुलवचायाई। स्था०४ ठा०१उ०। सुगिम्ह-पुं०(सुग्रीष्म) चैत्रपौर्णमास्याम्, स्था० 4 ठा०२ उ०। आव०। पंचहिं ठाणेहिं जीवा सोग्गइं गच्छंति, तं जहा पाणाइवायवेरमणेणं० जाव परिग्गहवेरमणेणं / स्था०५ठा०१ उ०। .सुगुत्त-पुं०(सुगुप्त) कौशाम्बीनगरीराजस्य शतानीकस्यामात्ये, आ० म० १अ० कल्प०। आ० का सुगइगइ-स्त्री०(सुगतिगति) सुगतयः-सिद्धास्तेषां गतिः सुगति-गतिः। सुगुरु-पुं०(सुगुरु) शोभनश्चासौ गुरुश्चेति सुगुरुः / सदाचारगुरौ, दश० / पञ्चम्यां मोक्षगतो, आ० म०१ अ०। तं सुगुरुसुद्धदेसण-मंतक्खरकन्नजावमाहप्पं / सुगइगमण-न०(सुगतिगमन) सिद्ध्यादिप्राप्तो, स्था० 5 ठा० 1 उ०। जं मिच्छत्तपसुत्ता, वि केइ पावेंति सुहबोहं // 43|| स्वर्गावाप्तौ, सूत्र०१ श्रु०७ अ०। तादपि भण्यमानंतं सुगुरुशुद्धदेशनामन्त्राक्षरकर्णजाप-माहात्म्यं, तत्र सुगइगामि-पुं०(सुगतिगामिन्) सुगतिं गमयतीतिसुगतिगामी। भवान्तरे शोभनश्चासौ गुरुश्व सुगुरुः; सदाचारगुरुरित्यर्थः, तस्येत्थंभूतस्य शुद्धा ईश्वरत्वेनोत्पत्स्यमाने, स्था० 4 ठा० 3 उ०। आशंसादिदोषरहिता सर्वथाऽऽगमानुसारिणी दशना शुद्धदेशना सुगइगुरुलाभ-पुं०(सुगतिगुरुलाभ) सुगतिश्च सुमानुषत्वादिल तद्हस्वत्वं प्राकृतप्रभवं सैव मन्त्राक्षरः समस्तकम्मविषापहारात्वात्तेन क्षणा गुरुश्च धर्माचार्यस्तीर्थकरादिस्तयोयो लाभो जन्मान्त-रापेक्षया कर्णजापस्तस्य कर्णजापस्य माहत्मय-प्रभाव सामर्थ्य यत् कियत्प्राप्राप्तिः स तथा। सुगतेः सुगुरोश्च लाभे, पञ्चा० 12 विव०। प्नुवन्ति लभन्ते के जीवा इतिशेषो दृश्यः, किं सुलभबोधं समस्तान्यसुगंध-पुं०(सुगन्ध) शोभनगन्धे, सू० प्र०२० पाहु०।सुरभौ, प्रश्न०२ दर्शनशिरोरत्नसदृशाहत्प्रणीतागमावबोध मिथ्यात्वविषप्रसप्ता अपि आश्र० द्वार। 'सुगन्धवरकुसुमचुण्णसण्णोवयारकलिय' सुगन्धीनियानि मिथ्यात्वमोहनीयकर्मवशवर्तिनोऽपीति गाथार्थः / दर्श०४ तत्त्व /