________________ सुक्क ज्झाण 923 - अमिधानराजेन्द्रः - भाग 7 सुक्खवाय सेलोसंगओ, तत्तियमेत तआ काल ||1|| तणुरोहरंभाओ, झायइ | (ननु देवाना शुक्रपुद्गलाः सन्ति उत नेत्युक्तं 'गब्म' शब्दे तृतीयभागे सुहमकिरियाणियदि सो। वोच्छिन्नकिरियमप्पडिवाइं सेलसिकालांम्म 632 पृष्ठे।) // 2 // " इति। स्था०४ ठा०१उ०। ध्यानभेदे, स०३ सम०। आव०॥ सुकमास-पुं०(शुक्लमास) लघुमासे, बृ०३ उ०। प्रव०। कल्प०। आ० म०। सुक्कलेस्सा-स्त्री०(शुक्ललेश्या) शुचं क्लमयतीति शुक्ला सा चासौ अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियायइ। लेश्या च शुक्ललेश्या। लेश्याभेदे, आतु० स०। पा०। उत्त०। उपा०। सुसुक्कसुक्कं अयडगसुक्कं, संखंडुएगंतवदातसुक्कं // 16 // " सुकडिंसग-न०(शुक्रावतंसक) शुक्रदेवेनाधिष्ठिते विमाने, नि०१ श्रु० सूत्र० 1 श्रु०६ अ०। (व्याख्या 'वीर' शब्दे षष्ठे भागे 1360 पृष्ठे / १वर्ग६अ। गता / ) "यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, संकल्प सुखवाद-पुं०(शुष्कवाद) परानर्थो लघुत्वंच, विजयेचपराजये। यत्रोक्ती कल्पनविकल्पविकारदोषैः / योगैः स च त्रिभिरहो निभृतान्तरात्मा, सह दुष्टन, शुष्कवादः प्रकीर्तितः॥१॥"इत्युक्त-लक्षणे वादभेदे, द्वा०७ ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति // 1 // " दश० 1 अ० / शुक्ले तु द्वा० / अष्ट। जन्मक्षयः / दर्श०४ तत्त्व। ग०। संधा० / आव०। औ०। आ० चू01 सुक्कसोणियसंभव-त्रि०(शुक्रशोणितसम्भव) शुक्र-रेतः शोणितम्सुक्कड न०(सुकृत) शुभकर्मणि, 'सुक्कडदुक्कडकम्माणं फलविवागे आर्त्तवंताभ्यां संभवो येषां ते तथा। वीर्यरजोभ्यामुत्पन्नेषु, स्था०२ठा० आघविज्जति' स०१४५ सम०१ कल्याणविपाके कर्मणि, सूत्र०२ श्रु० 3 उ०। 1 अ० / कृते० त्रि०। सूत्र०२ श्रु०१अ०। दोसुकसोणियसंभवा पण्णत्ता,तंजहा-मणुस्सा चेव,पंचिंदिसुक्कणाम-न०(शुक्लनामन) वर्णनामकर्मभेदे; यदुदयाजन्तुशरीरेषु यतिरिक्खजोणिया चेव। (सू०९५४) स्था०३ ठा०३ उ०। शुक्लो वर्णो भवति तत् शुक्लनाम। कर्म०६ कर्म०। सुकाभिजाइय--पुं०(शुक्राभिजात्य) शुक्रप्रधाने तथाविधे श्रावके, भ० सुकणिरोह-पुं०(शुक्रनिरोध) मैथुनाकरणाद्वीर्यनिरोधे, पं० चू०१ 4 श०५ उ०। भिन्नमत्सरता-कृतज्ञता-सदारम्भ-हितारम्भप्रधाने, शुक्रनिरोधे चापुरुषत्वं स्यादिति ! आह-यद्येवं शुक्रनिरोधे अपुरुषत्वं पं० सू० भ०। भवति, तदेयमव्यवस्था यस्मादमी भगवन्तः साधव पूर्वकोट्ययुष्का अपि ब्रह्मचर्यं धारयन्ति न च तेषामपुरुषत्वं भवत्यतः समयविरुद्धमुदाहृतम्। सुकाभोग-पुं०(शुक्लाभोग) शुद्धज्ञानोपयोगे, षो० 13 विव०। आचार्य आह-न; सिद्धान्ता-पारज्ञानात् इह सामान्येन सूत्रमभिहितम्-- | सुक्किय-त्रि०(सुक्रीत) सुष्ठु क्रीते, 'सुक्कियं वा सुविक्किय' सुक्रीतं चेति तत्र येशकु-निनस्तत्कर्मसेविनः पक्षिका मक्षिका इव शाल (लू) काद्या | केनचित्क्रीत सत् दर्शितं सत्सुक्रीतमिति नव्यागृणीयात्।दश०७०। उत्कटवेदास्तान्प्रतीत्य सूत्रनिपातः-यस्मात्तेषां वेदप्रादुर्भाव-निरोधेन सुकिल्ल-त्रि०(शुक्ल) "लात्" // 2106 / / इति पूर्व इत् / नपुंसकत्वमापद्यते ततो न विरोधः। पं० चू०२ कल्प०। सुकिल्लं / सुइलं / प्रा० / शुक्लवर्णवति, स्था०१ ठा० / आ० म०। सुक्कपक्ख-पुं०(शुक्लपक्ष) ज्योत्स्नावति मासार्दै, ज्यो० 4 पाहु० / जी० / प्रज्ञा० / सू० प्र० / आचा० / स० / लघुमासप्रायश्चित्ते, यत्र ध्रुवराहुः चन्द्रविमानमावृत्तं मुञ्चति तेनज्योत्स्नाधवलितया शुक्लः 'सुकिल्लतेयलहुया सुकिल्ला नाम लहुगा।' नि० चू०१ उ०। स्था० / पक्षः स शुक्लपक्षः। जं०७ वक्ष०। सुक्कीड-पुं०(सुक्रीड) सुक्रीडो देवराजानां सुष्टु-अतिशयेन परमरमसुक्कपक्खिय-पुं०(शुक्लपाक्षिक) शुक्लपक्षसंभव, स्था०1 णीयतया क्रीड्यते इति सुक्रीडः / परमक्रीडास्थाने, ज्यो०१० पाहु०। दुविहा जेरइया पण्णत्ता, तं जहा-किण्हपक्खिया चेव, | सुक्ख-त्रि०(शुष्क) "शुष्कस्कन्दे वा" ||25|| अनेन कस्य वा सुक्कपक्खिया चेव० जाव वेमाणिया। (सू०७६+) स्वकारः / सुक्खं। सुझं / शोषमुपगते, प्रा०। स्था०। नि० चू०। शुक्लो विशुद्धत्वात्पक्षोऽभ्युपगमःशुक्लपक्षस्तेनचरतिशुक्लपाक्षिकः | *सौख्य-न०। भोगसम्पाद्यानन्दविशेषे, स्था०४ ठा०४ उ०। शुक्लत्वं च क्रियावादित्वेनेति आहच-"किरियावाई भव्वे, नो अभव्वे दसविहे सुक्खे पण्णत्ते, तंजहा-"आरोग्गदीहमाउं, अङ्कजं सुक्कपक्खिए किण्हपक्खिए" त्ति-शुक्लानां आस्तिकत्वेन शुक्लानां काम भोगसंतोसे। अत्थि सुखभोगनिक्खम्ममेव तत्तो अणावाहे पक्षोवर्गः शुक्लपक्षस्तत्र भवःशुक्लपाक्षिकः स्था०२ ठा०२ उ०। पं० ||1||" (सू०७३७४) स्था० 10 ठा०३ उ०। सू० श्रा०। अपार्द्धपुद्गलपरावर्तभ्यन्तरीभूते संसारे, पञ्चा०१ विव०। सुक्खदिय-पुं०(शुष्कदृति) शोषमुपगते चर्ममयजलाधारभाजनविशेषे, ध०। स्था०। पं० सं० / ग०। प्रज्ञा० / यो० बिं० / भ० अणु। सुक्कपाल-पुं०(शुल्कपाल) राजकरग्रहणस्थाने, स्था०८ ठा०३ उ०। सुक्खवाय-पुं० (शुष्क वाद) शुष्क एव शुष्कोनीरसः; सुक्कपोग्गल-पुं०(शुक्रपुद्गल) रेतसि, स्था० 5 ठा०२ उ०। __ गलतालु-शोषमात्रफल इत्यर्थः, स चासौ वादश्च कमपि वि