________________ सुक्क 622- अभिधानराजेन्द्रः - भाग 7 सुक्कज्झाण णिजंसि० जाव ओगाहणाए सुकमहग्गहत्ताए उववन्ने / ततेणं से | अर्था व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मासुके महग्गहे अहुणोववन्ने समाणे० जाव भासामणपछत्तीए एवं दन्यतरस्मिन्निति विचारो 'विचारोऽर्थव्यञ्जनयोगसङ्क्राति' रिति खलु गोयमा ! सुक्केणं महग्गहेणं सा दिव्या० जाव अभिसमन्नागए (तत्त्वा० 6 अ४६ सू०) वचनात्, सह विचारेण सविचारि, सर्वधनादिएग पलिओवमहिती सुक्के णं भंते ! महग्गहे ततो देवलोगाओ त्वादिन्समासान्तः, उक्तं च "उप्पायट्ठितिभंगाईपज्जयाणं जमेगदव्वम्मि। आउक्खए कहिं गच्छिहिति कहिं सिज्झिहिति ? गोयमा ! - नाणानयाणुसरणं, पुव्वगयसुयाणुसारेणं / / 1 / / सवियारमत्थवंदण - महाविदेहवासे सिज्झिहिति। नि०१ 03 वर्ग 3 अ०। / जोगंतरओ तयं पढमसुक्कं / होति पुहुत्तवियकं सवियारमरागभावस्स द्वाचत्वारिंशत्तमे महाग्रहे, कल्प० 1 अधि०६ क्षण | चं० प्र०। // 2 // " इत्येको भेदः, तथा 'एगत्तवियक्के त्ति एकत्वेन-अभेदेनोत्पादास्था०। सूर्यादिग्रहेष्वन्यतमे ग्रहे, स्था० 8 ठा०३ उ०। प्रज्ञा० / सू० दिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थो वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम, तथा न विद्यते विचारोप्र०ा औ०। ऽर्थव्यञ्जनयोरितरस्मादितरत्र, तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र दो सुक्का / स्था 2 ठा०३ उ०। सचरणलक्षणो निर्वातगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, *शुक्ल-न० शोधयत्यष्टप्रकार कर्ममलं शुचं वा शोकं क्लमयत्यप- उक्तंच-"जंपुण सुनिप्पकंप, निवायसरणप्पईवमिवं चित्तं / उप्पायट्ठिनयतीति निरुक्तविधिना शुक्लम्। प्रव०६ द्वार।आतु०। आव०। आ० इभंगा-इयाणमेगम्मि पञ्जाए।।११अवियारमत्थर्वजण--जोगतरओतयं चू० ध्यानभेदे, उत्त०३० अ० प्रव०॥ एतदपि पूर्वगतश्रुतानुसारिना- बिइयसुक्कं / पुव्वगयसुयालंबण-मेगत्तवियक्कमवियारं // 2 // " इति नानयमतैकद्रव्योत्पत्तिस्थितिभङ्गादिपर्यायानुस्मरणादिस्वरूपम- द्वितीयः, तथा 'सुहुमकिरिए ति निर्वाणगमनकाले केवलिनो निरुद्धमनो बाधसंमोहादिलिङ्गगम्यं मोक्षादिफलसाधकं विज्ञेयम्। अत्र चधर्मशुक्ले वाग्योगस्या निरुद्धकाय-योगस्यैतद्, अतः सूक्ष्मा क्रियाकायिकी एव तपसी निर्जरार्थत्वात्, नातरौद्रे बन्धहेतुत्वादिति / प्रव० 6 द्वार। उच्छ्वासादिका यस्मिस्तत्तथा, न निवर्त्तते,-नव्यावर्त्तत इत्येवंशीलसंवत्सरादूर्ध्वं क्रियामलत्यागेन संवत्सरे कालात्ययेन शुक्लं ध्यानं मनिवर्ति प्रवर्द्धमानतर परिणामादिति। भणितंच-"निव्वाणगमणकाले, भवति / षो०१२ विव० / अभिन्नवृत्ते अमत्सरिणि कृतज्ञैः सदारम्भिणि के वलिणो दरनिरुद्ध जोगस्स / सुहमकिरियाऽनियहि, तइयं हितानुबन्धे, पं० सू० 4 सूत्र०। "सुक्के सुक्काभिजाइए'। भ०८ श०५ तणुकायकिरियस्स॥१॥" इति तृतीयः, तथा, 'समुच्छिन्नकिरिए' त्ति उ० / अष्ट० / त्रि० / शुभ्रे, सूत्र०१ श्रु०६ अ०। समुच्छिन्नाक्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिस्तत्तथा, 'अप्पडिवाए' त्ति अनुपरतिस्वभावमिति चतुर्थः, आह*शुल्क-न० मूल्ये, ज्ञा०१ श्रु०८ अ० / कल्प० / दाने, भ०५५ श०। "तस्सेव य सेलेसीगयस्स सेलो व्व निप्पकंपस्स / वोच्छिन्नकिरिराजदेये द्रव्ये, इत्यन्ये / बृ० 1 उ०२ प्रक० / नि०। यमप्पडिवाई झाणं परमसुक्कं॥१॥" इति, इह चान्त्ये शुक्लभेदद्वये अयं *शुष्क-त्रि० नीरसे, भ०२ श० 1 उ०। स्तोकव्यञ्जने, दश०५ अ० क्रमः- केवलीकिलान्तर्मुहूर्तभाविनी परमपदे भवोपग्राहिकर्मसु च 1 उ०। वल्यचणकादौ, आचा०१ श्रु०६ अ०३ उ०। वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं सुक्कच्छणिया-स्त्री०(शुष्कच्छणिका) शुष्कगोमयपिण्डे, अणु०। करोति, तत्र चसुक्कच्छेवाडिया-स्वी०(शुष्कच्छेवाडी) आतपशुष्कायां वल्यादि- 'पज्जत्तमेत्तसन्नि-स्स जत्तियाई जहन्न जोगस्स। फलिकायाम्, छेवाडी नामवल्यादिफलिका सा च क्वचिद्देशविशेषे शुष्का होति मणोदव्वाई, तव्वावारो य जम्मेत्तो।।१।। सती अतीव शुष्कवस्तूपमानत्वेन वर्ण्यते। जी०३ प्रति० 4 अधि०। रा० तदसंखगुणविहीणे, समए समए निरुंभमाणो सो। सुक्कजलोया-स्वी०(शुष्कजलौका) जलौकाख्यजलजन्तुविशेषस्या- मणसो संव्वनिरोह, कुणइ असंखेज्जसमएहिं॥२॥ स्थिन, अणु०। पज्जत्तमेत्तबिंदिय, जहन्नवइजोगपञ्जया जे उ। सुकज्झाण-न०(शुक्लध्यान) शुचं क्लामयतीति शुक्लं शोकं तदसंखगुणविहीणे, समएसमए निरंभंतो॥३|| ग्लपयतीत्यर्थः 'ध्यै चिन्तायां, ध्यायते-चिन्त्यते तत्त्वमनेनेतिध्यानम्- सव्ववइजोगरोह, संखातीएहिँ कुणइ समएहिं। एकाग्रचित्तनिराध इत्यर्थः। शुक्लंच तद्ध्यानंच शुक्लध्यानम्।तस्मिन्, तत्तो असुहुमपणग-स्स पढमसमओववन्नस्स।।४।। आव० 4 अ०।दोषमलापगमाच्छुचित्वंतदनुषङ्गाच्छुक्लध्यानम्। सम्म० जो किर जहन्नजोगो, तदसंखेजगुणहीणमेक्कक्के / 3 काण्ड। शुक्लंशुभस्वाभाविकं सर्वोपाधिबाधारहितं चित्तमन्तःकरणं समए निरुंभमाणो, देहतिभागं च मुंचंतो॥५॥ यस्मिन् ध्याने तत् ध्यानमप्युपचाराच्छुक्लम् / दर्श० 4 तत्त्व / अथ शुक्लमाह-'पुहुत्तवितक्के' त्ति-पृथक्त्वेन-एकद्रव्या श्रितानामुत्पादा रुंभइ य कायजोगं, संखाईतेहिँ चेव समएहि। दिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये, वितर्को-विकल्पः तो कयजोगनिरोहो, सेलेसीभावणामेइ // 6 // " पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु शैले शस्ये व-मेरो विय या स्थिरता सा शैले शीति, वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम्- | "हस्सक्खराई मज्झेण जेण कालेण पंच भन्नति / अच्छइ