________________ सुक्क 621 - अभिधानराजेन्द्रः - भाग 7 सुक्क माहणरिसिस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियं पाउन्भूते / तते णं से देवे सोमिलं माहणं एवं वयासी-हं भो सोमिलमाहणा ! पव्वइया दुप्पव्वइतं ते / तते णं से सोमिले तस्स देवस्स दोचं पि तच्चं पि एयमटुंनो आढाति नो परिजाणइ० जाव तुसिणीए संचिट्ठति। तते णं देवे सोमिलेणं माहणरिसिणा अणाढाइजमाणे जामेव दिसिं पाउन्भूते तामेव० जाव पडिगते। तते णं से सोमिले कल्लं० जाव जलंते वागल-वत्थनियत्थे कढिणसंकाइयं गहियग्गिहोत्त-भंडोवकरणे कट्ठमुद्दाए मुहं बंधेति, कट्ठ० बंधेत्ता उत्तराभिमुहे संपत्थिते / तते णं से सोमिले बितियदिवसम्मि पुव्वावरण्हक लसमयंसि जेणेव सत्तिवन्ने अहे कढिणसंकाइयं ठवेति कढि० ठवेत्ता वेति बढेति वेतिं वड्डेत्ता जहा असोगवरपायवे० जाव अग्गि हुणति, कट्ठमुद्दाए मुहं बंधति, तुसिणीए संचिट्ठति। तते णं तस्य सोमिलस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियं पा-उन्भूए / तते णं से देवे अंतलिक्खपडिवन्ने जहा असोगवरपायवे०जाव पडिगते। तते णं से सोमिले कल्लं० जाव जलंते वागलवंत्थनियत्थे कढिणसंकाइयं गेण्हति कढि० त्ता कट्ठमुद्दाए मुहं बंधति कट्ठ० त्ता उत्तरादिसाए उत्तराभिमुहे संपत्थिते / तते णं से सोमिले ततियदिवसम्मि पुव्वावरण्हकालसमयंसिजेणेव असोगवरपायवे तेणेव उवागच्छइ उवा०त्ता असोगवरपायवस्स अहे कढिणसंकाइयं ठवेति, वेतिं वड्डेति० जाव गंगं महानई पच्चुत्तरति गंगं० 2 ता जेणेव असोगवरपायवे तेणेव उवागच्छइ तेणेव उवागच्छित्ता वेतिं रएति वेतिं रएत्ता कट्ठमुद्दाए मुहं बंधति कट्ठ० त्ता तुसिणीए संचिट्ठति / तते णं तस्स सोमिलस्स पुय्वरत्तावरत्तकाले एगे देवे अंतियं पाउब्भूया तं चेव भणति० जाव पडिगते। तते णं से सोमिले०जाव जलंते वागल-वत्थनियत्थे कढिणं संकाइयं० जाव कट्ठमुद्दाए मुहं बंधति कटुं०बंधित्ता उत्तराए दिसाए उत्तराभिमुहे संपत्थिए / तते णं से सोमिले चउत्थदिवसपुवावरण्ह-कालसमयंसि जेणेव वडपायवे तेणेव उवागते वडपायवस्स अहे किढिणं संठवेति किढ०त्ता वेइं बड्डेति उवलेवणसंमज्जणं करेति० जाव कट्ठमुद्दाए मुहं बंधति, तुसिणीए संचिट्ठति / तते णं तस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउन्भूया तं चेव भणति० जाव पडिगते / तते णं से सोमिले० जाव जलंते बागलवत्थनियत्थे किढिणसंकायियं० जाव कट्ठमुद्दाए मुहं बंधति, उत्तराए उत्तराभिमुहे संपत्थिते / तते णं से सोमिले पंचमदिवसम्मि पुटवावरण्हकालसमयंसि जणेव उंबरपायवे उंबरपायवस्स अहे किढिणसंकाइयं ठवेति, वेई वड्डेति० जाव कट्ठमुद्दाए मुहं बंधति० जाव तुसिणीए संचिट्ठति / तते णं तस्स सोमिलमाहणस्स पुटवरत्तावरत्तकाले एगे देवे० जाव एवं वयासी-हं भो सोमिला ! पव्वइया दुप्पव्वइयं ते पढ़म भणति, तहेव तुसिणीए संचिट्ठति / देवो दोच्चं पि तचं पि वदति सोमिला ! पव्वइया दुप्पव्वइयं ते। तए णं से सोमिले तेणं देवेणं दोचं पितचं पि एवं वुत्ते समाणे तं देवं एवं क्यासीकहाणं देवाणु-प्पिया ! मम दुप्पव्वइतं? तते णं से देवे सोमिलं माहणं एवं वयासी-एवं खलु देवाणुप्पिया! तुमं पासस्स अरहओ पुरिसादाणीयस्स अंतियं पंचाणुव्वए सत्त सिक्खावए दुवालसविहे सावगधम्मे पडिवन्ने, तए णं तव अण्णदा कदाइ पुव्वरत्त० कुडुंब० जाव पुव्वचिंतितं देवो उच्चारेति० जाव जेणेव असोगवरपायवे तेणेव उवागच्छइ तेणेव उवागच्छित्ता किढिण संकाइयं० जाव तुसिणीए संचिट्ठसि। तते णं पुव्वरत्तावरत्तकाले तव अंतियं पाउन्भवामि हं भो सोमिला ! पव्वइया दुप्पय्वतियं ते तह चेव देवो नियवयणं भणति० जावपंचमदिवसम्मि पुव्वावरहकालमसयंसि जेणेव उंबरवरपायवे तेणेव उवागते किढिणसंकाइयं ठवेति वेदि वड्डेति उवलेवणं संमज्जणं करेति सम्म० त्ता कट्ठमुद्दाए मुहं बंधति, कट्ठमुद्दाए मुहं बंधित्ता तुसिणीए संचिट्ठसि, तं एवं खलु देवाणुप्पिया ! तव दुप्पव्वयितं / तते णं से सोमिले तं देवं वयासी- (कहं णं देवाणुप्पिया ! मम सुप्पव्वइतं ? तते णं से देवे सोमिलं एवं वयासी) जइ णं तुम देवाणुप्पिया! इयाणिं पुय्वपडिवण्णाइंपंच अणुव्वयाइं सयमेव उवसंपजित्ता गं विहरसि, तोणं तुज्झइदाणिं सुपव्वइयं मविञ्जा। तते णं देवे सोमिलं वंदति वंदित्ता नमसतिनमंसित्ता जामेव दिसिं पाउन्भूते० जाव पडिगते। तते णं सोमिले माहणरिसी तेणं देवेणं एवं बुत्ते समाणे पुव्वपडिवन्नाइं पंच अणुव्वयाई सयमेव उवसंपजित्ता णं विहरति / तते णं से सोमिले बहूहिं चउत्थछट्टट्ठम० जाव मासद्धमासखमणेहिं विचित्तेहिं तवोवहाणेहिं अप्पाणं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउणति बहू० णित्ता अद्धमासियाए संलेहणाए अत्ताणं पाउणति बहू० णित्ता अद्धमासियाए संलेहणाए अत्ताणं झुसेति अद्धमा० त्ता तीसं भत्ताई अणसणाए छेदे ति अण० त्ता तस्स ठाणस्स अणालोइयपडिकं ते विराहियसम्मत्ते कालमासे कालं किच्चा सुक्कवडिंसए विमाणे उववातभादेवसय