________________ 120- अभिधानराजेन्द्रः - भाग 7 सुक्क ज्झिय 2 सूराभिमुहस्स आतावणभूमीए आतावेमाणस्स | विहरित्तए त्ति कटु एवं संपेहेइ २त्ता कल्लं० जाव जलते सुबहुं लोह० जाव दिसापोक्खियतावसत्ताए पव्वइए २त्ता विय णं समाणे एम एयारूवं अभिग्गहं० जाव अभिगिण्हित्ता पढम छट्टक्खमणं उवसंपजित्ता णं विहरति / तते णं सोमिले माहणे रिसी पढमछट्ठक्खमणपारणंसि आयावणभूमीए पचोरुहति 2 ता वागलवत्थनियत्थे जेणेव सए उड्डए तेणेव उवागच्छइ उवागच्छित्ता किढिणसंकाइयं गेण्हति किढि० ता पुरच्छिमं दिसिं पुक्खेति पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अमिरक्खउ सोमिलमाहणरिसिं अभि०२ जाणिय तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि ताणि अणुजाणउ त्ति कटु पुरच्छिमं दिसं पसरति पुरच्छि० ता जाणि य तत्थ कंदाणि य० जाव हरियाणि य ताइं गेण्हति, किढिणसंकाइयं भरेति किढिणसकाइयं भरित्ता दन्भे य कुसे य पत्तामोडं च समि-हाकट्ठाणि य गेण्हति समिहा०त्ता जेणेव सए उडए तेणेव उदागच्छइतेणेव उवागच्छित्ता किढिणसंकाइयगं ठवेति किदि०त्ता वेदि वड्डेति वेदि वड्वेत्ता उवलेवणसमजणं करेति उवलेव० रेत्ता दन्भकलसहत्थगते जेणेव गंगा महानदी तेणेव उवागच्छइ० तेणेव उवामच्छित्ता गगं महानदि ओगाहति गंगं महान०त्ता जलमजणं करेति जलकत्ता जलकिळं करेति जलकत्ता जलाभिसेयं करेति २त्ता आयंते चोक्खे परमसूइभूए देवपिउकयकले दम्भकलसहत्थगते गंगातो महानदीओ पञ्चुत्तरतिजेणेव सते उडए तेणेव उवागच्छइ दब्मे य कुसे य वालुयाए य वेदिं रएति, वेदि रएत्ता सरयं करेति, सरयं करेत्ता अरणिं करेति, अर०त्ता सरएणं अरणिं महेति, सर० त्ता अग्गि पाडेति, अगि पाडेता अगि संधुक्खेति, अग्गि सं०त्ता समिहाकट्ठाणि पक्खिवति, समि० त्ता अग्गिं उज्जालेति अगिंउत्ता"अग्गिस्सदाहिणेपासे सत्तंगाई समादहे।" तंजहा-"सकथं वकलं ठाणं सिजं भंडं कमंडलुं। दंडदारं तहप्पाणं, अह ताइं समादहे // 1 // " मधुणाय धएणय | तंदुलेहि य अग्गिं हुणइ, चरुंसाधेति चरं साधेत्ता बलिवइस्सदेवं करेति बलि० त्ता अतिहिपूर्य करेति अति० त्ता तओ पच्छा अप्पणा आहारं आहारेति / तते णं सोमिले माहणरिसी दोचं छटुं व खमणपारणगंसि तं चेव सवं भाणियव्वं जाव आहारं आहारेति, नवरं इमं नाणत्तं दाहिणाए दिस्सए जमे महाराया पत्थाणे पत्थियं अमिरक्खउसोमिलं सहाणरिसिं जाणिय तत्थ कंदाणिय० जाव अणुजाणउत्ति कट्ट दाहिणं दिसिंपसरति। एवं पञ्चत्थिमेणं वराणे महाराया० जावपञ्चत्थिमं दिसि पसरति। उत्तरेणं वेसमणे महाराया० जाव उत्तरं दिसिं पसरति। पुय्वदिसागमेणं चत्तारि विदिसाओ भाणियवाओ० जाव आहारं आहारेति। ततेणं तस्ससोमिलमाहणरिसिस्स अण्णया कयायि पुटवरत्तावरत्तकालयमयंसि अणिचजागरियं जागरमाणस्स अयमेयारूपे अज्झथिएजाव समुप्पज्जित्था, एवं खलु अहं वाणारसीए नगरीए सोमिले नाम माहणरिसी अचंतमाहणकुलप्पसूए, तते णं मए वयाई चिण्ण इं० जावजूवा निक्खित्ता। तते णं मम वाणारसीए० जाव पुप्फारामा य० जाव रोविता। तते णं मए सुबहुलोह० जाव घडावित्ता० जावजेट्टपुत्तं ठावित्ता० जाव जेहपुत्तं आपुच्छित्ता सुबहुलोह० जाव गहाय मुंडे० जाव पव्वइए विय णं समाणे छटुं छडेणं० जाव विहरति / तं सेयं खलु ममं झ्याणिं कल्लं पादु० जाव जलते बहवे तावसे दिट्ठा भट्टे य पुथ्वसंगतिएय परियायसंगतिए अआपुच्छित्ता आसमसंसियाणि य बहूहिं सत्तसयाइं अणुमाणइत्ता वागलवत्थनियत्थस्स कठिणसंकाइयगहितसमंडोवकरणस्स कट्ठमुद्दाए मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थ णं पत्थावेइत्तए एवं संपेहेइ एवं संपेहित्ता कल्लं० जाव जलते बहवे तावसे य दिठ्ठा भट्टे य पुथ्वसंगतिते य तं चेव० जाव कट्ठमुहाए मुहं बंधति, बंधित्ता अयमेतारूवं अभिग्गहं अभिगिण्हति जत्थेव णं अम्हं जलंसि वा एवं थलंसि वा दुग्गंसि वा निन्नसिवा पव्वतंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज्जा वा पटवडिज वा नो खलु मे कप्पति पचुट्टित्तए त्ति कटु अयमेयारूवं अमिग्गहं अभिगिएहति, उत्तराए दिसाए उत्तराभिमुहपत्थाणं (महपत्थाणं) पत्थिए से सोमिले माहणरिसी पुटवावरण्हकालसमयंसिजेणेव असोगवरपायवे तेणेव उवागते, असोगवरपायक्स्स अहे कढिणसंकाइयं ठवेति, कढि० ठवेत्ता वेदि वड्डेइ वेत्ताउवलेवणसंमजणं करेति उव० करेत्ता दमकलसहत्थगते जेणेव गंगामहानई जहा सिवो० जाव गंगातो महानईओ पञ्चुत्तरह, जेणेव असोगवरपायये तेणेव उवागच्छइतेणेव उवागच्छित्ता दडमेहि य कुसेहिय वालुयाए वेदिं रतेति, वालुत्ता, सरगंकरेति० जाव बलिवइस्सदेवंकरेति बलि० त्ता कट्ठमुद्दाए मुहं बंधतितुसिणीएसंचिठ्ठति।ततेणं तस्स सोमिल