________________ सुक्क E१६-अभिधानराजेन्द्रः - भाग 7 सुक्क नेव / दोण्हं च दोण्णि वासा, सेणियनत्तूण परियातो ||1||" उववातो आणुपुव्वीते-पढमो सोहम्मे, बितितो ईसाणे, ततितो सणंकुमारे, चउत्थो माहिंदे, पंचमओ बंभलोए, छटो लंतए. सत्तमओ महासुक्के, अट्ठमओ सहस्सारे, नवमओ पाणते, दसमओ अचुए। सव्वत्थ उक्कोसटिई भाणियव्वा, महाविदेहे सिद्धे॥१०|| कप्पडिसियाओ समत्ताओ। वितितो वग्गो दस अज्झयणा // 2 // (नि०)जहणं भंते ! समणेणं भगवता० जाव संपत्तेणं उक्खेवतो भाणियव्यो, रायगिहे नगरे, गुणसिलए चेइए०, सेणिए राया, सामी समोसढे, परिसा निग्गया / तेणं कालेणं तेणं समएणं सुक्के महग्गहे सुक्कवडिंसए विमाणे सुकंसि सीहासणंसि चउहि सामाणियसाहस्सीहिं जहेव चंदो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगतो, भंते त्ति कूडागारसाला। पुटवभवपुच्छा / एवं खलु गोयमा ! तेणं कालेणं० वाणारसी नाम नगरी होत्था। तत्थ। णं वाणारसीए नयरीए सोमिले नाम माहणे परिवसति, अड्डे० जाव अपरिभूते रिउव्वये० जाव सुपरिनिहिते / पासे अरहा पुरिसादाणीए समोसढे परिसा पछुवासति / तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स इमे एतारूवे अज्झथिए-एवं पासे अरहा पुरिसादाणीए पुष्वाणुपुर्दिव० जाव अंबसालवणे विरहति / तं गच्छामिणं पासस्स अरहतो अंतिए पाउन्भवामि। इमाइंच णं एयारूवाइं अट्ठाई हेऊइं जहा पण्णतीए / सोमिलो निग्गतो खंडियविहुणो० जाव एवं वयासी-जत्ता ते भंते ! जवणिशं च ते ! पुच्छा सरिसवया मासा कुलत्था एगेभवं० जाव संबुद्धे सावगधम्म पडिवजित्ता पडिगते। ततेणंपासेणं अरहा अण्णया कदायि वाणारसीओ नगरीओ अंबसालवणातो चेइयाओ पडिनिक्खमति अंबसालवणाओ चेइयातो पडिनिक्खमित्ता बहिया जणवयविहारं विहरति। ततेणं से सोमिले माहणे अण्णदा कदायि असाहुदंसणेण य अपजुवासणताए य मिच्छत्तपनवेहि परिवठ्ठमाणेहिं 2 सम्मत्तपनवेहि परिहायमाणेहिं मिच्छत्तं च पडिवन्ने / तते णं तस्स सोमिलस्स माहणस्स अण्णदा कदायि पुटवरत्ताववरत्तकालसमयंति कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए० जाव समुप्पज्जित्था-एवं खलु अहं वाणरसीएनयरीए सोमिले नाममाहणे अचंतमाहणकुलप्पसूए। ततेणं मए वयाई चिण्णाई, वेदा य अहीया, दारा अहूया, पुत्ता जणिता, इड्डीओ समाणीओ, पसुवधा कया, जन्ना जेट्ठा, / दक्खिणा दिन्ना, अतिही पूजिता, अग्गी हूया, जूवा निक्खित्ता। तंसेयं खलु मम इदाणि कल्लं० जाव जलंते वाणारसीए नयरीए बहिया बहवे अंबारामारोवावित्तए, एवं माउर्लिंगा बिल्ला कविठ्ठा चिंचा पुप्फारामा रोवावित्तए, एवं संपेहेति संपेहित्ता कल्लं० जाव जलंते वाणारसीए नयरीए वहिया अंबारामे य० जाव पुप्फाराम य रोवावेति / तते णं बहवे अंबारामा य० जाव पुप्फारामा य अणुपुटवेणं सारक्खिज्जमाणा संगोविजमाणा संवड्डिजमाणा आरामा जाता किण्हा किण्हाभासा०जाव रम्मा महामेहनिकुरंबभूता पत्तिया पुफिया फलिया हरियपरेरिज्जमाणसिरिया अतीव अतीव उवसोभेमाणा उवसोभेमाणा चिट्ठति। ततेणं तस्स सोमिलस्समाहणस्स अण्णदा कदायि पुष्वरत्तावस्त्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए० जाव समुप्पज्जित्था- एवं खलु अहं वाणारसीए णयरीए सोमिले नामं माहणे अचंतमाहणकुलप्पसूते / तते णं मए वयाइं चिण्णाइं० जाव जूवा णिक्खित्ता / तते णं मए वाणारसीए नयरीए बहिया बहवे अंबारामा० जाव पुप्फारामाय रोवाविया,तं सेयं खलु ममंइदाणि कल्लं०जाव जलंते सुबहुं लोहकडाहकडुच्छुयं तंबियं तावसमंडं घडावित्ता विउलं असणं पाणं खाइमं साइमं मित्तनाइ० आमंतित्ता तं मित्तनाई णियग० विउलेणं असण० जाव सम्माणित्ता तस्सेव मित्त० जाव जेहपुत्तं कुंडंबे ठावेत्तातं मित्तनाइ० जाव आपुच्छित्ता सुबहुं लोहकडाहकडुच्छुयं तंबियतावसभंडगंगहायजे इमे गंगाकूला वाणपत्था तावसा भवंति,तं जहा-होत्तिया पोत्तिया कोत्तिया जनती सङ्घती घालती हुंवउट्ठा दंतुक्खलिया उम्मञ्जगा संमजगा निमज्जगा संपक्खालगा दक्खिणकूला उत्तरकूला संखधमा कूलधमा मियलुद्धया हत्थितावसा उइंडा दिसापोक्खिणो वकवासिणी बिलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाऽऽहारा कंदाऽऽहारा तयाऽऽहारा पत्ताहारा पुष्पहारा फलाऽऽहारा बीयाऽऽहारा पडिसडियकं दमूलतयपत्तपुप्फफलाऽऽहारा जलाऽभिसेयकठिणगायभूता आयावणाहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदसोल्लियं वि व अप्पाणं करेमाणा विहरति / तत्थ णं जे ते दिसापोक्खिया तावसा तेसिं अंतिए दिसापोक्खियत्ताए पव्वइत्तए पटवयिते वि य णं समाणे इमं एयारूवं अभिग्गह अंभिगिहिस्सामि कप्पति मे जावजीवाए छटुं छट्टेणं अणिक्खित्तेणं दिसाचक्कवालेणं तवोकम्मेणं उबुबाहातो पगि