________________ सुकहिय 618- अभिधानराजेन्द्रः - भाग 7 सुक्क सुकहिय त्रि०(सुकथिक) शोभनो मध्यस्थः कथकः प्रतिपादका यस्य नं०। 'सुकुमारलंगभद्द' सुकुमारश्चासौ भद्रश्च भद्रमूर्तिरिति समासो तत् सुकथिकम् / यथार्थज्ञानिभिः प्रतिपादिते, प्रश्न० 2 संव० द्वार! लकारककारी स्वार्थिको / भ० 16 श० 1 उ०। सुकुमालपाणिपाया' *सुकथित-त्रि० न्यायाबाधितत्वेन कथिते, प्रश्न०१ संव० द्वार। सुकुमारी कोमलौ पाणी च पादौ च यस्य स सुकुमारपाणिपादः / स्था० सुकाल-पुं०(सुकाल) सुकाल्या अयं पुत्रः सुकालः / कूणिक- 6 ठा०३ उ०रा०। "सुकुमालविकिण्णकेसहत्था" सुकुमारः स्वरूपेण महाराजाग्रमहिष्याः सुकाल्या आत्मजे, अन्त०। (सच संग्रामहेतोर्नरकं विकीर्णो व्याकुलचित्ततया केशहस्तो धम्मिल्लो यस्याः सा सुकुमाला गत्वा तत उदृत्य महाविदेहे सेत्स्यति।) वा विकीर्णाः केशा हस्तौ च यस्याः सा तथा। भ०६ श०३३ उ०। जंबू ! तेणं कालेणं तेणं समएण चंपा नाम नगरी होत्था / सुकुमालिया-स्त्री०(सुकुमारिका) भारते वर्षे चम्पायां नगर्यां सागरपुन्नभद्दे चेइए कोणिए राया। पउमावई देवी। तत्थ णं चंपाए दत्तसार्थवाहपुत्र्याम्, एषैव परभवे द्रौपदी नाम दारिका जाता। ज्ञा०१ नयरीए सेणियस्स रनो भज्जा कोणियस्स रनो चुल्लमाउया श्रु०१६ अ० / (तत्कथा 'दुवई' शब्दे चतुर्थभागे 2582 पृष्ठे उक्ता।) सुकाली नामं देवी होत्था, सुकुमाला। तीसे णं सुकालीए देवीए स्पर्शेन्द्रिये उदाहृतायां वसन्तपुरराजस्य जितशत्रोर्यायाम, आ० म० पुत्ते सुकाले नाम कुमारे होत्था, सुकुमाले / तते णं से सुकाले 1 अ०।आ० चू०1 ग०। बृ०। आचा०। कुमारे अन्नया कयाति तिहिं दंतिसहस्सेहिं जहा कालो कुमारो सुकुल-न०(सुकुल) इक्ष्वाक्वादिवशे, स्था०ा तथा सुकुले इक्ष्वाक्वादिके निरवसेसं तं चेव० जाव महाविदेहे वासे अंतं काहिति // 2 // प्रत्यायातिर्जन्मतो सुलभमिति / अत्राभिहितम्-"आर्यक्षेत्रोत्पत्ती, नि०१ श्रु०१ वर्ग 2 अ०। सत्यामपि सत्कुलं न सुलभं स्यात् / सच्च-रणगुणमणीनां, पात्रं प्राणी सुकाली-स्त्री०(सुकाली) स्वनामख्यातायां कूणिकस्याग्रमहिष्याम, भवति यत्र // 1 // " इति / स्था० 8 ठा० 3 उ० / सुकुले इक्ष्वाक्कादौ अन्त०॥ देवलोकात् प्रतिनिवृत्तस्याजातिर्जन्म आयातिर्वा आगतिः सुकुलतेणं कालेणं तेणं समएणं चंपा णाम णयरी होत्था, पुण्णभद्दे प्रत्याजातिः सुकुलप्रत्यायातिर्वा तामिति / स्था० 3 ठा०३ उ०। चेतिए कोणिते राया। तत्थ णं सेणियस्स रण्णो भना आचा० / जं०। कोणियस्सरण्णो चुल्लमाउया सुकालीनामं देवी होत्था, जहा | सुकृत-न०(सुकृत)"स्वराणां स्वरा प्रायोऽपभ्रंशे" ||326 / / काली तहा सुकाली विनिक्खंता० जाव बहूर्हि चउत्थं० जाव | इति ऋत ऋत्त्वम्। सुकृतम्। पुण्ये, प्रा०४ पाद। भावेमाणे विहरति / तते णं सा सुकाली अज्जा अण्णया कयाती | सुक्क-न०(शुक्र) सप्तमे धातौ, ज्ञा०१ श्रु०१ अ०।रेतसि, स्था०२ ठा० जेणेव अज्जा चंदणा अजा० जाव इच्छामि णं अजो तुम्भेडिं 3 उ० / वीर्ये, तं० 1 (अङ्गादानाच्छुक्रनिष्काशनम् 'अंगादाण' शब्दे अब्मणुण्णाया समाणी कणगावलितवोकम्म उवसंपञ्जित्ता णं प्रथमभागे 40 पृष्ठे गतम्।) महाशुक्रस्य सप्तमदेवलोकस्य देवे, विशे०। विहरति / तो एवं जहा रयणावली तहा कणगावली वि नवरं प्रव० / सप्तमदेवलोकविमानभेदे, स०१७ सम०। सप्तमदेवलोकस्येन्द्रे, तिसु थाणेसु अट्ठमा तिकरे जहा रयणावलीए छट्ठातिं एकाए स्था०१०ठा०३ उ०। परिवाडीए एगे संवच्छरे पंच मासा वारसय अहोरत्ता चउण्हं तच्चरित्रम् - पंच वरिसा नव मासा अट्ठारस दिवसा सेसं तहेव नव वासा जंबू तेणं कालेणं तेणं समएणं चंपा नामनगरी होत्था, पुन्नमद्दे परियातो पावणिता० जाव सिद्धा / / 5 / / अन्त 1 श्रु०५ वर्ग चेइए, कूणिए राया, पउमावई देवी / तत्थ णं चंपाए नयरीए 1 अ०। सेणियस्स रन्नो भला कोणियस्स रनो चुल्लमाउया सुकाली सुकिदु-न०(सुकृत) "स्वराणां स्वराः प्रायोऽपभ्रंशे" || नाम देवी होत्था। तीसे णं सुकालीए पुत्ते सुकाले नाम 326 / / इत्यपभ्रंशे स्वराणां स्थाने प्रायः स्वराः / सुकिदु / सुकिओ। कुमारे / तस्स णं सुकालस्स कुमारस्स महापउमा नाम देवी सुकिउ। पुण्ये, प्रा०४ पाद। होत्था, सुकुमाला। तते णं सा महापउमा देवी अन्नदा कथाई सुकुमारकोमल-त्रि०(सुकुमारकोमल) अत्यन्तकोमल, औ०। तंसि तारिसगंसि एवं तहेव महापउमे नाम दारते. जाव सुकुमारया-स्त्री०(सुकुमारता) कोमलस्पर्शतायाम्, बृ०१ उ०२ प्रक०! सिज्झिहिति नवरं ईसाणे कप्पे उववाओ उकोसहिइओ, तं सुकुमाल-त्रि०(सुकुमार) अतिकोमले, ज्ञा०१ श्रु०१ अ० / कोमले, एवं खलु जंबू ! समणेणं भगवया० जाव संपत्तेणं एवं सेसा वि बृ०१ उ०३ प्रक० / उत्त०। स्था०1 जी० / मृदुत्वं गते, नं०। भ०।। अट्ठ नेयव्वा / मा तातो सरिसनामाओ। कालादीणं दसण्डं पुत्ता अकर्कशस्पर्श, जी०३ प्रति० 4 अधि०। स्था०। औ०। रा०ाअन्त०। आणुपुदीए-"दोहंच पंचचत्तारि, तिण्हं तिण्हंच होति ति