________________ सुंसुमा ६१७-अमिधानराजेन्द्रः - भाग 7 सुकरण सुंसुमा-स्त्री०(सुंसुमा) राजगृहवास्तव्यस्य धनश्रेष्ठिनः कन्यायाम, आo अअचन्दणा अजा तेणेव उवागया, अजचंदणं अजं वन्दति क० 1 अ० / ज्ञा० / ति०। आ० चू० / संथा०। ('चिलाइपुत्त' शब्दे नमंसति 2 त्ता एवं वयासी-इच्छामि णं अजात्तो तुम्भेहि तृतीयभागे 1188 पृष्ठे कथा!) अन्मणुण्णाया समाणी अहमियं भिक्खुपडिमं उवसंपत्तिा संसुमार पुं०(शिशुमार) मत्स्यविशेषे, उत्त० 36 अ० जी०। प्रज्ञा०। णं विहरेत्तते, अहासुहं। तते णं सासुकण्हा अजा अजचंदणाए सूत्र० / आo चू० / स्वनामख्याते नगरे, यत्रैकरात्रिकीप्रतिमाप्रतिपन्नं अभणुण्णाता समाणी अहमियं भिक्खुपडिमं उवसंपजित्ता वीरजिनं शक्रतिरस्कारार्थी चमरः प्रणनामा स्था० 10 ठा०३ उ०। णं विहरति / पढमे अट्ठए एककं भोयणस्य दत्तिं पडि० एकेकं आ० म०1 पाणयस्स० जाव अहमे अट्ठए अट्ठभोयणस्सपडिगाहेति अट्ट पाणगस्स / एवं खलु एयं अहमियं भिक्खुपडिमं चउसहिए सुक-पुं०(शुक) कीरे, प्रश्न०२ आश्र० द्वार। रातिहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहा० जाव सुकंत-पुं०(सुकान्त) शृषभर्देवस्य पुत्रे, कल्प०१अधि०७ क्षण।सुकान्तः नवनवमियं भिक्खुपडिमंउवसंपत्तिा णं विहरति / पढमे नवके कान्तियोगात् / स०। एकेकंमोयणस्सदत्तिं पडिगाहेंति एकेक पाणयस्स०जाव नवमे सुकच्छ-पुं०(सुकच्छ) द्वितीयविजयक्षेत्रयुगले, जं० 4 वक्ष०। (अस्य नवएनव 2 भोयणदत्तिं पडिगाहेति नव२पाणयस्स पडिगाहेति। वर्णनं 'गाहावई' शब्द तृतीयभागे 873 पृष्ठे उक्तम्।) एवं खलु एतं नवमियं भिक्खुपडिम एकासीयरातिदिएहिं चउहि सुकच्छकूड-पुं०(सुकच्छकूट) नपुं०। जम्बूद्वीपे सुकच्छदीर्घवैताळ्यस्य यपंचुत्तरेहिं मिक्खासतेहिं अहासुतं दस दसमियं भिक्खुपडिम स्वनामख्याते कूटे, स्था०२ ठा०१ उ०। जं०। उवसंपञ्जित्ता-णं विहरति / पढमे दसते एकेक भोयणदत्तिं पउिगाहेति एके कं पाणगदत्तिं० जाव दसमे दसए दस दस सुकड-त्रि०(सुकृत) सुष्ठु निर्वर्तिते, उत्त०१अ० सुष्ठ कृते, उत्त०१ भोयणदत्तं पडिगाहेति दस दस पाणस्स दत्तिं पडिगाहेति। एवं अ०। आचा० दश०! खलु एयं दसदसमियं भिक्खुपडिमं एक्केणं राइंदियसएणं सुकडक्खनिरिक्खिय-न०(सुकटाक्षनिरीक्षित) सुष्ठु नेत्रविकार अद्धछोहि य भिक्खासतेहिं अहासुत्तं० जाव आराहेति २त्ता निरीक्षणे, तं०। बहुहिं चउत्थ० जाव मासद्धमासविविहतवोकम्मेहिं अप्पाणं सुकडाइभाव-पुं०(सुकृतादिभाव) सुकृतदुष्कृतकर्मपुरुषाकारा- भावेमाणी विहरति / तएणं सा सुकण्हा अजा तेणं उरालेणं० नयत्यादिभाव, षा० 4 विव०। जाव सिद्धा। (सू०२१४) अन्त०१७०८ वर्ग अ०। सुकडासेवण-न०(सुकृतासेवन) सुकृत्यस्य सति विवेके नियत-भाविनो | सुकप्प-पुं०(सुकल्प) ज्ञानदर्शनादिषूपयोगे, पं० भा०। खण्डभावासिद्धेः परकृतामोदनरूपस्य सेवने, पं० सू०१ सूत्र०। दसणनाणचरित्ते,तवविणए णिचकालमुक्षुत्तो। सुकढिय-त्रि०(सुक्वथित) यथोक्ताग्निपरितापिते, जी० 3 प्रति०४ / णिचं पसंसिओ य, वयणम्मितं जाणसु सुकप्पं / अधि०। सुकप्पविहारीणं, एगंताऽऽराहणाय मोक्खाय। सुकण्ह-पुं०(सुकृष्ण) कूणिकस्य महाराजस्य सुकृष्णाया अग्रम-हिष्याः आराहणा य मोक्खेणे, चेव च्छिण्णो य संसारो। पुत्रे, नि०। (स च संग्रामे हतो नकरे उपपद्य महाविदेहं सेत्स्यतीति पं०भा०३ कल्प। निरयावलिकानां प्रथमवर्गस्य पञ्चमे अध्ययने सूचितम्।) इयाणिं सुकप्पो तत्थ गाहा। दसणनाणाइसु निचं पसंसिओपवयणे सो सुकण्हा-स्त्री०(सुकृष्णा) स्वनामख्यातायां श्रेणिकाग्रमहिष्याम्, भणति / गाहा सुकप्पविहाराइ / गाहासिद्धं एस पसत्था सुकप्पपकप्पे अन्त०। अणुगंतव्वा, अणुकप्पविहारीणं आराहणा य मोक्खेण चेव छिन्नो उ एवं सुकण्हा वि नवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपज्जित्ता। संसारो 1पं० चू०३ कल्प०। णं विहरइ पढमे सत्तए एक्ककं भोयणस्सदत्तिं पडिगाहेति एकक सुकम्माण-त्रि०(सुकर्मन) सुकृतकर्मकारिणी, प्रा०२ पाद। पाणगस्स / दोचे सत्तए दो दो भोयणस्स दो दो पाणयस्स सुकय-त्रि०(सुकृत) सुष्ठु रचिते, उपा० अ० / शोभिते, आ० म० पडिगाहेति। तचे सत्तते तिण्णि भोयणस्स तिण्णि पाणयस्स, 1 अ०। कल्प०। प्रज्ञा०। षो०। औ०। रा०। प्रश्न०। चउत्थे सत्तए, पंचमे सत्तए 5, छठे सत्तए 6, सत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिगाहेति सत्त पाणयस्स, एवं खलु एयं सुकर-त्रि०(सुकर) कर्तुमलं समर्थे, आचा०१ श्रु०६ अ०१ उ०। सत्तसत्तमियं भिक्खुपडिमं एगणपण्णाए रातिदिएहिं एगेण य सुकरण-न०(सुकरण) ववादिकानामेकादशानामन्यतमस्मिन् शोभने छन्नउएण य भिक्खासतेणं अहासुत्ता० जाव आराहेत्ता जेणेव करणे, प्रश्न०२ आश्र० द्वार।