________________ सुइय 616- अभिधानराजेन्द्रः - भाग 7 सुंवकट सुइय-त्रि०(शुचिक) पवित्रे, ज्ञा० 1 श्रु० 1 अ०भ० / शुचीकृत, बृ०१ . वर्षे भविष्यति तृतीये वासुदेवे, ती० 20 कल्प। ति०। उ०२ प्रक०। सुंदरमाव-पुं०(सुन्दरभाव) शुभभावे, पञ्चा० 4 विव०। सुइर-अव्य०(शुचिरम्) प्रभूते, आव० 4 अ०। सुंदरमंगुलभाव-पुं०(सुन्दरमगुलभाव) शुभेतरपदार्थे, आ० भ० 110 / सुइसेह-पुं०(शुचिशैक्ष) चोक्षशिष्ये, व्य०६ उ०। सुंदरिय-न०(सौन्दर्य) "स्याद्भव्यचैत्यचौर्यसमेषु यात् " सुउल्लुआर-पुं०(सुऋजुकार) सुष्ठ्वतिशयेन ऋजुस्तकरणशीलः।। // 2 / 107 / / इति यात्पूर्व इत्। प्रा० / अविकलशरीरत्वे, आ०म० संयते, सूत्र०१ श्रु०१३ अ०! 1 अ०। सुउरिस-पुं०(सुपुरुष)"क-ग-च-ज-त-द-प-य-वां संदरी-स्त्री०(सुन्दरी) ऋषभदेवस्य सुनन्दायां भार्यायाम, बाहुबलिना प्रायो लुक्" ||8111177 / / इति यस्य लुकि। "स्वरस्योद्वत्ते" सह जनितायां भरतचक्रिस्त्रियाम, कल्प०१अधि०७ क्षण। आ०म० / ||1|| इति संधिविरहः / उत्तममनुष्ये / प्रा०१पाद। आ० चू० / पश्चात्सा श्रमणी जाता। आ० म० 1 अ० / सुए अव्य०(श्वस्) प्रभाते आगामिदिने, उत्त०२ अ०! सुंदरी अला पंचधणुसयाइं उळू उबत्तेणं पन्नत्ता। सुओयारा-स्त्री०(सुखावतारा) सुखेनावतारोजलमध्ये प्रवेशनंयासुताः स्था०५ ठा० 2 उ० / सुन्दरी अज्जा पुव्वसयसहस्साइं सव्वाउयं सुखावताराः / अक्लिष्टतीर्थायां वाप्याम्, रा०॥ पालयित्ता सिद्धा / स०८४ सम०॥ सुखोत्तारा--स्त्री० सुखेनोत्तारो जलमध्यादहिर्विनिर्गमनं यासु ताः नासिक्यपुरे नन्दभार्यायाम्, नं० / आ० म० / आ० चू०। सुखोत्ताराः। अक्लिष्टतीर्थायां वाप्याम्, रा०। सुंदरीणंद-पुं०(सुन्दरीनन्द) नासिक्यपुरे सुन्दरीनाम्न्या स्त्रिया भर्तरि, सुंक-न०(शुल्क) विक्रेयतया भाण्डे, ज्ञा०१श्रु०१ अ०। नासिक नगरं नंदो वणियजो सुंदरी से भञ्जा। सा तस्स अतीव वल्लहा सुंकलितण-न०(शुङ्कलितृण) तृणभेदे, प्रज्ञा० 1 पद। खणमपि तस्स पासंन मुंचइ त्ति लोगेण सुंदरीनंदो त्ति तस्सनामं पाइयं / आ०म०१ अ०! सुंग-पुं०(शुङ्क) स्वनामख्याते ऋषौ, जं०७ वक्ष०। सुंदेर-न०(सौन्दर्य)"एच्छय्यादी" ||157 / / इत्यादेरस्य सुंठ-पुं०(शुण्ठ) पर्वकवनस्पतिभेदे, आचा०१ श्रु०१ अ०५ उ०। विकल्पेनैत्वम्। प्रा०॥ "उत्सौन्दर्यादौ" ||1160 // इति ओत सुंठय-न०(शुण्ठक) मांसपेशीपचनके, स्था० 4 ठा०४ उ०। सूत्र०। उत्त्वम् / प्रा० / "ब्रह्मचर्य-तूय-सौन्दर्य-शौण्डीर्ये यो रः" सुंठी-स्त्री०(शुण्ठी) शुष्कशृङ्गवेरे, आ० क०१अ०। प्रव०। ॥बा२।६३।। इतिर्यस्य रः / प्रा०। सुन्दरस्य भावः ष्यञ् / चारुतायाम्, सुंड-पुं०(शौण्ड) "उत्सौन्दर्यादौ" ||1 / 160 // इति औतः "अङ्गप्रत्यङ्गकानां यः, सन्निवेशो यथोचितम् / सुश्लिष्टः सन्धिबन्धः उत्त्वम्। धूर्ते, प्रा०१ पाद। स्यात्, तत् सौन्दर्यमुदाहृतम् // 1 // " इत्युक्ते अङ्गादीनां मनोहरत्वे, वाच० / प्रा०॥ सुंडा-स्त्री०(शुण्डा) हस्तिनासायाम, आ० म०१ अ०। सुंभ-पुं०(शुम्भ) नमिनाथस्य प्रथमगणधरे, प्रव० 8 द्वार। वैरोचनेन्द्रसुंडिया-स्त्री०(शुण्डिका) पिटिकाकारे सुरापिष्टस्वेदनभाजने, स्था०५ बलिभार्यायाः शुम्भायाः पूर्वभवपितरि, ज्ञा० / शुम्भायाः सिंहासने, ठा०३ उ०। नपुं० / ज्ञा०२ श्रु०२ वर्ग 1 अ०। सुंदर-त्रि०(सुन्दर) शोभने, आ० म०१ अ० / मनोहरे, स० / व्य० / सुंभय-त्रि०(शुंभक) शुभ्रवर्णकारिणि, अनु०। औ०। नपुं०।युक्ते, पिं०1०1०1 त्रयोदशजिनस्य पूर्वभवे जीवे, स० सुंभवडिंसग-न०(शुम्भावतंसक) बलिचञ्चाया राजधान्या बल्यग्रमसुंदरंग-न०(सुन्दराङ्ग) रुचिरशरीरे, अविनष्टदेहे, ध०३ अधि०। हिष्याः शुम्भाया आवासविमाने, ज्ञा०२ श्रु०२ वर्ग 1 अ01 सुंदरगुरुजोग-पुं०(सुन्दरगुरुयोग) ज्ञानादियुतगुरुसम्बन्धे, पञ्चा० 2 सुंभसिरी-स्त्री०(शुम्भश्री) बल्यग्रमहिष्याः शुम्भायाः पूर्वभवमातरि, ज्ञा० विव०। २श्रु०२ वर्ग 1 अ०। सुंदरजत्त-पुं०(सुन्दरयत्न) सुन्दरनरप्रधाने उद्यममात्रधर्मे, पञ्चा०६ सुंभा-स्त्री०(शुम्भा) बलेवैरोचनेन्द्रस्याग्रमहिष्याम् , स्था० 5 ठा० 1 विव०। उ०। (अस्याः पूर्वोत्तरजन्मकथा 'अग्गमहिसी' शब्दे 166 पृष्ठे उक्ता।) सुंदरतर-त्रि०(सुन्दरतर) शोभनतरे, पं०व०१द्वार। सुंव-न०(सुंव) वल्कलरज्ज्वाम्, भ० 15 श० / वीरणतृणे, तजनितायां सुंदरपास-त्रि०(सुन्दरपार्श्व) पार्श्वगुणोपेते पाचे, प्रश्न०४ आश्र० द्वार। | दवरिकायाम्, स्त्री०। विशे०। सुंदरबाहु-पुं०(सुन्दरबाहु) सप्तमतीर्थकरस्य पूर्वभवजीवे, साभारते | सुंवकट--पुं०(सुंवकट) वीरणकटे, भ०१३ श०६ उ०।