________________ सुअलंकिय 915 - अभिधानराजेन्द्रः - भाग 7 सुइभूय सुअलंकिय-त्रि०(स्वलकृत) अतिशयेन रमणीयतयाऽलंकृते, जी० 3 प्रति० 4 अधि०। रा०ा जं०। सुअहर-पुं०(श्रुतधर) पूर्वधरे, आ० क०१अ01 सुअहिल्जिय-त्रि०(स्वधीत) सुष्ठु कालविनयाद्याराधनेनाधीते, स्था० 3 ठा०४ उ०। सुआइक्ख-त्रि०(स्वाख्येय) अकृच्छ्राख्येये, स्था० 5 ठा० 130 सुआहिय-त्रि०(स्वाख्यात) स्वरूपविविद्भिः प्रतिपादिते, सूत्र०१ श्रु० 15 अ०॥ सुइ-त्रि०(शुचि) पवित्रे, औ० / स्था० / कल्प० / आ० म०। ज्ञा०। शुचिना भवितव्यं संयमवतेत्यर्थः / आव०४ अधि०। स०। शुचिद्वारे कथामाह"सारी यसवरवे विय, सिट्ठी अधणंजए सुभद्दाय। वीरे अधम्मघोसे, धम्मजसे सोगपुच्छा य॥१|| पुरं सौर्यपुरं नाम, यक्षस्तत्र सुराम्बरः। आसीद्धनंजयश्रेष्ठी, सुभद्रा तस्य वल्लभा / / 2 / / नत्वा यक्ष कृतं ताभ्यां, पुत्रार्थमुपयाचितम्। करष्येि सेरभशत-यज्ञं तेऽग्रे सुते सति // 3|| तयोर्दैवादभूत् पुत्र-स्तत्र बोधं तयोर्विदन्। श्रीवीरः समवासार्षीत्, श्रेष्ठ नन्तुं प्रभुं ययौ // 4 // प्रबुद्धो धर्ममाकया- णुव्रतान्यग्रहीत्ततः। लभ्यं लक्षं ययाचे तं, न ददौ सदयापरः / 5 / / यक्षस्तं खण्डशः कर्तु-मारेभे श्रेष्ठिपुगबम्। कियत्स्वपि सुखण्डेषु, कृतेषु श्रेष्ठ्यचिन्तयत्।।६।। धन्योऽहं यन्मया सत्त्व, नाा संयोजितोऽनया। एवं परीक्ष्य तत्सत्त्वं,स्वयंबुद्धः सुरावरः / / 7 / / एतद्देशशुचिश्रावकत्वम्। अथ सर्वशुचिः।। "द्वौ श्रीवीरप्रभोः शिष्या-वशोकस्य तरोरधः / धर्मघोषो धर्मयशा, गुणयन्तौ श्रुतं स्थितौ॥१॥ पूर्वाह्नऽथापरालेच,नच्छाया पर्यवर्त्तत! उवाचैकोऽथ लब्धिस्ते, द्वितीयस्तेऽभिधात्ततः // 2 // एकोऽगात्कायिकी भूमि, द्वितीयोऽप्यगमत्तथा। स्थिता तथैव तच्छाया, ज्ञातं लब्धिनं कस्यचित्॥३॥ अथ पृष्टः प्रभुः किं न, छायाऽस्य परिवर्तते। प्रभोर्मुखेन वृत्तान्तं, तस्य ब्रूते स्म शास्त्रकृत्॥४॥ सोरिअसमुद्दविजय, जन्नजसे चेव जन्नदत्ते / सोमित्ता सोमजसा, उच्छविहिना उ उप्पत्ती॥५॥ अणुकंपा वेअड्डे, मणिकंचणवासुदेवपुच्छाय। सीमंधरजुगबाहू, जुगंधरे चेव महबाहू॥६|| (एतद्वक्तव्यता'णारय' शब्दे 4 भागे 2012 पृष्ठे उक्ता।) - पृष्टः कृष्णेन किं शौच-मिति प्रश्नोत्तराक्षमः। कथान्तरेण व्याक्षेपं कृत्वा, नारद उत्थितः // 7 // ययौ पूर्वविदेहेऽथ, तत्र श्रीमन्धरः प्रभुः / किं शौचमिति पृष्टः सन्, हरिणा युगबाहुना // 8 // सत्यं शौचमिति प्रोचे, तद् ज्ञात्वा नारदस्ततः। गतोऽपरविदेहेऽथ, जिनस्तत्र युगन्धरः || तदा तदेव तत्रापि, पृष्टस्तत्रस्यविष्णुना। सोऽपि स्वामी तदेवाख्य-तदप्याकर्ण्य नारदः। द्वारवत्यां ययौ शौचं, सत्यं विष्णोरचीकथत्॥१०॥ किं सत्यमिति भूयोऽपि, विष्णुनाऽपृच्छि नारदः। ऊचे मया प्रभो ! सत्यं, न पृष्टश्चिन्तयंस्तथा // 11 // जातिस्मृत्या ज्ञातशौचः, सोऽगात्प्रत्येकबुद्धताम्। एवं शौचेन सर्वेषांशुचिः स्याद्योगसंग्रहः / / 12 / / " आ० क० 4 अ०। ध० 20 // "इह अज्ज अंब! ताओ!, वीरजिणो आगमो तयं नमिडं। तद्देसणं च सोउं, अहंगभिस्सामि तत्थलहुं॥२१॥ जंपुव्वावरअविरु-द्धसुद्धसिर्द्धततत्तसवणमिणं। आलस्समाइबहुविह-हेऊहिं सुदुल्लह भणियं // 22 // तथाचागमःआलस्से मोहवन्ना, थंभा कोहापमाय किवणत्ता। भयसोगा अन्नाणा, 10 वक्खेवकुऊहला 12 रमणा 12 / 23 / एएहिँ कारणेहिं, लद्भूण सुदुल्लहं पि मणुयत्तं / न लहइ सुई हियकरिं, संसारुत्तारणिं जीवो // 24 // किं पुण जिणवयणविणि-गयस्स पणतीसगुणसहियस्स। संसयरयहरणसमी-रणस्स वयणस्स किर सवणं॥२५|| तो वुत्तो पियरेहि, हेपुत्ता ! अज्जुणो भिसंरुट्ठो! पइदिवसं सत्त जणे, हणमाणो विहरए इत्थ॥२६॥ ता पुत्त ! जिणं नमिउं,धम्म सोउंच माहुगच्छाहि। माणं तुह देहस्स वि, वावत्ती होहिई खिप्पं // 27 // " ध० 202 अधि०१ लक्ष / अकतुषमतौ, दश० 8 अ० / शक्रस्य स्वनामख्यातायामग्रमहिष्याम्, स्था०४ ठा०२ उ०। ज्ञा०1 *श्रुति-स्वी० श्रूयन्ते इति श्रुतयः। वेदेषु, संथा०।चोदनावाक्ये, प्रति०। शब्दे, भ०१५ श०। द्रव्या०ायोगे,ज्ञा०१श्रु०१६ अ०। विशे०। वार्तामात्रे, ज्ञा०१ श्रु०२ अ० श्रवणं-श्रुतिः, अन्यार्थप्रकरणादेः सामान्यशब्दा अपि विशेषेऽवतिष्ठन्ते इतिन्यायात् धर्माकर्णने, उत्त०३ अ०। विशे०। सुखलक्षणफलबहुलतायाम्, ज्ञा०१ श्रु०६ अ०। षोडशतीर्थकरस्य प्रवर्त्तिन्याम्, स०। सुइकरण-त्रि०(शुचिकरण) शुचीनि पवित्राणि निरुपलेपानीति भावः। करणानि-चक्षुरादीनि इन्द्रियाणि येषां ते शुचिकरणाः। पवित्रेन्द्रियेषु, जी०३ प्रति० 4 अधि०। सुइत्ता-अव्य०(सुप्त्वा) शयित्वेत्यर्थे, स्था०३ ठा०२ उ०। सुइभूय-त्रि०(शुचिभूत) शौचप्राप्ते, स च द्रव्यतो, भावतश्च। तत्र द्रव्यतः स्नातःश्रीचन्दनानुलिप्तगात्रः सितवसननिवस-नशुचिविद्याक्लृप्तगात्रश्व भावतस्तु विशुद्धयमानमानसः / पञ्चा०२ विव० / शुचिताप्राप्ते, भूतशब्दस्य प्रकृतिमात्रार्थत्वाद् भावप्रत्ययस्त लुप्तस्य दर्शनाद्भूतशब्दस्य प्राप्त्यर्थत्वाच्च / अथवा-शुचिश्चासौ भूतश्च संवृतः प्राणी वा शुचिभूतः। विशुद्धमते, पञ्चा० 4 विव०। सूत्र० / स्था०।