________________ सिहतिलगसूरि . ११४-अभिधानराजेन्द्रः - भाग 7 सुअमुह भसूरिशिष्ये महेन्द्रप्रभसूरिगुरौ, अस्य जन्म विक्रमसंवत् 1345 स्वर्गतिः | / दो सीहसोयाओ। स्था०२ठा०३ उ०। विक्रमसंवत् 1365 / जै० इ०। सीहा-स्त्री०(सिंहा) सिंहगतिसमानायां श्रमाभावे दायें स्थिरतायाम, सीहपुच्छ-पुं०(सिंहपुच्छ) पृष्टिवर्धे, सूत्र०१ श्रु०५ अ०१ उ०। भ०३श०१उ०। प्रश्न०। सीहपुच्छण-न०(सिंहपुच्छन) सेपस्त्रोटने, प्रश्न०५ संव० द्वार। सीहाणुग्ग-पुं०(सिंहानुग) सन्निषद्यास्थिते आचार्ये, नि० चू०२० उ०। सीहपुरी-स्त्री०(सिंहपुरी) सुपक्ष्मविजयक्षेत्रराजधान्याम्, जं० 4 वक्ष०॥ सीहासण-न०(सिंहासन) सिंहप्रधानमासनं सिंहासनम् / आ० म०१ आव०। अ०। सिंहाजिते नृपासने, जं०३ वक्ष०ा सिंहाकृतियुक्ते, विष्टरे, पञ्चा० 2 विव० / जी० / सूत्र० 1 औ० / स्था० / रजतमयैः सिंहैरुपशमिते, दो सीहपुरीओ / स्था०२ठा०३ उ०। नृपासने, आ० म०१ अ०। जी01 सिंहस्य मृगाधिपतेरासनं सिंहाससीहमुहद्दीव-पुं०(सिंहमुखद्वीप) लवणसमुद्रस्थान्तीपविशेषे, स्था०४ नम्। मदस्थानविशेषरूपे कूर्जिते अनाकुले उपवेशने, षो०१४ विव०। ठा०२ उ० / प्रज्ञा० / नं०। ('अंतरदीव' शब्दे प्रथमभागे 66 पृष्ठे पादपीठे, दशा० 10 अ०1 वक्तव्यतोक्ता।) सीहासणवरगय-त्रि०(सिंहासनवरगत) सिंहासनानां मध्ये यद्वरं सीहया स्त्री०(सिंहता) ऊर्जवृत्तौ, स्था० 4 ठा० 3 उ०। तत्सिंहासनवरं, तत्र गतो व्यवस्थितो यः स तथा। श्रेष्ठसिंहासनासीने, स्था० 10 ठा०३ उ०। सीह(भ)(अ)र-पुं०(शीकर)"शीकरे भही वा" ||1185 // इति भकारहकारौ ! पक्षे-सीअरो। अम्बुकणे, प्रा० / अक्षरादिभिः समे, सीहासणसंठिय-त्रि०(सिंहासनसंस्थित) सिंहासनस्येव संस्थित "सत्तस्स (स) रसीहरा'' स्था०७ ठा०३ उ० / म्लेच्छजातिविशेषे, संस्थानं यस्य स तथा। सिंहासनाकृती, रा०।। प्रज्ञा०१ पद। सीही-स्त्री०(सिंही) परिव्राजकप्रयुक्ताया वराहीविद्यायाः प्रतिमथिन्यां सीहरह-पुं०(सिंहरथ) स्वनामख्याते पुण्ड्रवर्धननगरराजे, उत्त०७ अ० सिंहविकुर्वणात्मिकायां विद्यायाम्, आ० म०१ अ० आ० क०। ।('नग्गइ' शब्दे चतुर्थभागे 1765 पृष्ठे कथाऽस्योक्ता।) सीहु-न०(सीधु) तालवृक्षदुग्धोद्भवे. (उत्त०१६ अ०) मद्यविशेषे, प्रश्न० सीहलिपासग-पुं०(शिखापाशक) वेणीसंयमनार्थे ऊर्णामये कङ्कणे, 5 संव० द्वार। "सीहलिपासगं च आणाहि" सूत्र०१ श्रु०५ अ० 1 उ०। सु-अव्य०(सु) सुष्ठु शोभने, सूत्र०१श्रु०१४ अ०। चं० प्र०। अतिशये, सीहवाहणा-स्त्री०(सिंहवाहना) सिंहारूढायामम्बिकायाम्, ती०८ सूत्र०१ श्रु० 2 अ०३ उ० / सुरित्ययं निपातः प्रशंसायां शुद्धविषये वर्तते / सूत्र०१ श्रु०७ अ०। उत्त० / विशे०। औ० / रा०। आ० म०। कल्प। स०आतु०। सीहविअ-न०(सिंहविद्) सप्तमदेवलोकस्थे विमानभेदे, स० 17 सुअ-पुं०(शुक) कीरे, जं०१ वक्ष०१ भ०। सम० *स्वप-धा० शयने, "स्वपेः कमवलिस-लोट्टाः" ||156|| सीहविकमगइ-पुं०(सिंहविक्रमगति) दिक्कुमाराणाममितगत्यमिता- | -पक्षे-सुअइ। स्वपिति / प्र०४ पाद। मितवाहनयोर्लोकपाले, भ०३ श० 8 उ० / स्था० / सुअंग-न०(श्रुताङ्ग) श्रुतस्य प्रव्रज्यस्य पुरुषरूपस्याङ्गावयव इति कृत्वा; सीहसर त्रि०(सिंहस्वर) सिंहस्येव प्रभूतदेशव्यापी स्वरो यस्येति।। समवायाई सका सिंहनि दवति, तं०॥ सुअक्खायधम्म-त्रि०(स्वाख्यातधर्मन्) सुष्ठु आख्यातो धर्मोऽस्येति सीहसेण–पुं०(सिंहसेन) भरतक्षेत्रजविमलजिनसमकालिके ऐरवतजिने, स्वाख्यातधर्मा। संसारभीरुत्वाद्यथारोपित-भारवाहिनि, आचा०१श्रु० ति०। प्रव०। “विमलो य भरहवासे एरवए सीहसेणजिणचंदो'' ति०। ६अ०३ उ०। अजितजिनस्य प्रथमगणधरे, ति०। अनन्तजिनस्य पितरि, प्रव०१० सुअण-पुं०(सुजन) उत्तमलोके, "सरिहिं न सरेहिं, न सरवरेहिं न वि द्वार। स०। महासेनस्य राज्ञः पुत्रे, विपा० १श्रु०६ अ०। (अयं च परभवे उज्जाणवणेहिँ। देसरवण्णा होंति वढ, निवसंतेहिँ सुअणेहिँ। प्रा० 4 देवदत्ता नाम दारिकाऽभवदिति 'देवदत्ता' शब्दे 2618 पृष्ठे कथा / ) पाद / "वच्छहे गृण्हइ फलई जणु, कडुपल्लव वज्जेइ / तोवि महदुमु श्रेणिकस्य राज्ञो धारण्यां जाते स्वनामख्याते पुत्रे, अणु०२ वर्ग 13 सुअणु जि, ते उच्छंगिधरेइ" प्रा० 4 पाद। अ०। (स च वीरान्तिके प्रव्रज्य सर्वार्थसिद्धे, उपपद्य महाविदेहे सेत्स्यतीति महासीहसेण' शब्दे षष्ठे भागे सूचितम्।) सुअणलस-त्रि०(स्वनलस) कृतोद्यमे प्रशस्तपुरुषे, ग०३ अधि०। सीहसोया-स्त्री०(सिंहश्रोतस्) जम्बूमन्दरस्य पश्चिमे भागे सीतोदायां सुअप्परोग--पुं०(स्वल्परोग) मन्दव्याधौ, द्वा०२१ द्वार। महानद्यां संगतायां स्वनामख्यातायामन्तनद्याम्, स्था०३ ठा० 3 उ०। | सुअमुह-न०(शुकमुख) शुकचञ्चपुटे, कल्प०१ अधि०३ क्षण /