________________ सीहगइ ११३-अभिधानराजेन्द्रः - भाग 7 सीहतिलगसूरि *शीघ्रगति-त्रि० शीघ्रगमनशक्तिसम्पन्ने, भ०३श०२ उ०। विहरन् पश्चाद्भागमवलोकयति एवं यत्र प्राक्तनं तप आवोत्तरोत्तरं तद् सीहगिरि पुं०(सिंहगिरि) स्थविरस्यार्यस्य स्वनामख्याते शिष्ये, कल्प० विधीयते तत्तपः सिंहनिष्क्रीडितम्। तच्च द्विविध-महत् क्षुद्रकं चेति, तत्र 2 अधि०८ क्षण / अस्य द्वौ शिष्यौ धनगिरिरार्यवज्रश्च / आ० म०१ क्षुल्लकमनुलोमगतौ चतुर्भक्तादि विंशतितमपर्यन्तं, प्रतिलोमगतौ तु विंशतितमादिकं चतुर्थान्तम्, उभयं मध्येऽष्टादशकोपेतं, चतुर्थषष्ठादीनि अ० / आ० चू०। ग०। कल्प०। उत्त०। आव०॥ तु एकैकवृद्ध्यै-कोपवासादीनि। स्थापना चेयम्सीहगुहा-स्त्री०(सिंहगुहा) राजगृहनगरस्यादूरे दक्षिणपौरस्त्ये दिग्भागेः 12|1|3|2|3| 56/57687 व्यवस्थितायां चोरपल्ल्याम्, ज्ञा०१श्रु०१८ अ०॥ सीहज्झय-पुं०(सिंहध्वज) स्त्री० सिंहालेखरूपचिह्नोषेते ध्वज, रा०। |21|3|24|3|546/576/87.8 सीहणाय-पुं०(सिंहनाद) सिंहस्येव नादकरणे, प्रश्न०३ आश्र0 द्वार। भवति इह चत्वारि 2 चतुर्थादीनि त्रीण्यष्टादशानि द्वे विंशतितमे तदेवं ती०। औ०।आ०म०। आव०सीहस्सेव सरिसंणायं करेति। नि० चू० चतुष्पञ्चाशदधिकं शतं तपोदिनानां त्रयस्त्रिंशच्च पारणकदिनानामेव मेकस्यां परिपाट्यां षण्मासाः सप्तराविन्दिवाधिकाः भवन्ति, प्रथम१७उ०। परिपाट्यां च पारणकं सर्वकामगुणिकं, सर्वे कामगुणाः-कमनीयपर्याया तिहिं ठाणेहिं देवासीहणायं करेजा-अरिहंतेहिं जायमाणेहिं, विकृत्यादयो विद्यन्ते यत्र तत्तथा, द्वितीयायां निर्विकृतं तृतीयायामलेपअरिहंतेहिं पव्वयमाणेहिं, अरिहंताणं णाणुप्पायमहिमासु / कारि, चतुर्थ्यांमाचामाम्लमिति। प्रथमपरिपाटीप्रमाणं चतुर्गुणं सर्वप्रमाणं स्था०३ ठा०१ उ०1 भवतीति। ज्ञा० 1 श्रु०८ अ०। अन्त०। 'खुड्डागसीहनिक्कीलियं' ति--- सीहणिकीलिय-न०(सिंहनिष्क्रीडित) सिंहनिष्क्रीडितं सिंहगमनंतदिव वक्ष्यमाणमहासिंहनिष्क्रीडितापेक्षया क्षुद्रकं सिंहनिष्क्रीडितं सिंहगमनं यत्तपस्तत्सिहनिष्क्रीडितमित्युच्यते तद्रमन चातिक्रान्त- तदिव यत्तपस्तत्सिंहनिष्क्रीडितमित्युच्यते, तद्गमनं चातिक्रान्तदेशादेशावलोकनतः,एवमतिक्रान्ततपः समासेवनेनापूर्वतपसोऽनु-ष्ठानंयत्र वलोकनतः, एवमतिक्रान्ततपःसमासेवनेनापूर्वतपसोऽनुष्ठानं यत्र तत् तत् सिंहनिष्क्रीडितम्। तपोभेदे, तच्च क्षुद्रकं महच्चेति द्विविधम्। औ०। सिंहनिष्क्रीडितमिति। तच्चैवं चतुर्थं ततःषष्ठचतुर्थे अष्टमषष्ठे दशमाष्टमे ज्ञा० अन्त०। द्वादशदशमे चतुर्दशद्वादशेषोडशचतुर्दशेअष्टादशषोडशेविंशतितमाष्टादशे तते णं ते महब्बलपामोक्खा सत्त अणगारा खुडागं विंशतितमं चेति क्रमेण विधीयते / ततः षोडशाष्टादशे चतुर्दशषोडशे सीहनिकीलियं तवोकम्म उवसंपञ्जिता णं विहरंति, तं द्वादशचतुर्दशे दशमद्वादशे अष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठ चतुर्थ चेति। जहाचउत्थं करेंति चउ०२त्ता सव्वकामगुणियं पारेति २त्ता स्थापना चैवम्छठें करेंति २त्ता चउत्थं करेंति २त्ता अट्ठमं करेंति २त्ता छ8 23456786 45 7655321 अत्र च 16 / / 1 / एकस्या करेंति २त्ता दसमं करेंति २त्ता अट्ठमं करेंति २त्ता दुबालसमं 12345678458765432 करेंति 2 त्ता दसमं करेंति 2 त्ता चाउद्दसमं करेंति 2 त्ता परिपाट्यां दिनमानं नवकसंकलने दे। 451 45 | अष्टकसंकलना चैका दुबालसमं करेंति 2 त्ता सोलसमं करेंति २त्ता चोहसमं करेंति 36 सप्तकसंकलनाऽप्येकैव 28 पारणकदिनानि 33 सर्वाग्रम्। 187 / २त्ता अट्ठारसमं करेंति 2 त्ता सोलसमं करेंति २त्ता वीसहमं एवं च मासाः 6 दिनानि च।७। चतसृषु परिपाटिष्वेतदेव चतुर्गुणं स्यात्तत्र करेंति 2 ता अट्ठारसमं करेंति २त्ता वीसइमं करेंति २त्ता वर्षे वर्षे दिनानि / 28 तत्र प्रथमपरिपाट्यां पारणकं सर्वकामगुणितं सोलसमं करेंति २त्ता अट्ठार०करेंति २त्ता चोडसमं करेंति 2 द्वितीयस्यां निर्विकृतिकं तृतीयायामलेपकारी चतुर्थ्यामाचामाम्लमिति / त्ता सोलसमं करेंति २त्ता दुबाल० करेंति २त्ता चाउद्द० करेंति औ०। (एवं महासिंहनिष्क्रीडितमपि तच 'महासीहणिक्कीलिय' शब्दे २त्ता दसमं करेंति २त्ता दुबाल० करेंति २त्ता अट्ठमं करेंति 2 षष्ठभागे उक्तम्।) त्ता दसमं करेंति २त्ता छटुं करेंति २त्ता अट्ठमं करेंति 2 त्ता चउत्थं करेंति 2 त्ता छटुं करेंतित्ता चउत्थं करें० सव्वत्थ सीहणिसिजाययण-न०(सिंहनिषद्यायतन) सिंहानिषद्यायुक्तगृहे, सव्वकामगुणिएणं पारेंति, एवं खलु एसा खुड्डागसीहनिक्कीलि "अट्ठावय णगवरो जत्थ भगवं आइगरो सिद्धो जत्थ य भरेयस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहि य सरसीहनिसिजाययण ति।" ती०११ कल्प। अहोरत्तेहि य अहासुत्ता० जाव आराहिया भवइ, तयाणंतरं सीहणिसाइ पुं०(सिंहनिषादिन) सिंहवत् निषीदतीत्येवंशीलः दोच्चाए परिवाडीए चउत्थं करेंति नवरं विगइवलं, पारेंति, एवं सिंहनिषादी। यथा सिंहोऽग्रेतनं पादयुगलमुत्तभ्यपश्चात्तनं तु पादयुग्म तंचांविपडिवाडीनवरंपारणए अलेवाडं पारेंति, एवं चउत्थावि संकोच्य पुताभ्यां मनाक् लग्नो निषीदति। सिंहोपवेशनेनोपविष्ट, जी०३ परिवाडी नवरं पारणए आयंबिलेणं पारेति॥ प्रति० 4 अधि०। 'सीहनिक्कीलियं' ति सिंहनिष्क्रीडितमिव सिंहनिष्क्रीडितं, सिंहो हि | सीहतिलगसूरि-पुं०(सिंहतिलकसू)ि अञ्चलगच्छीये धर्मप्र