________________ सीसगभम ९१२-अभिधानराजेन्द्रः - भाग 7 सीहगइ भ्रमो भ्रान्तिर्येषु ते शिष्यकभ्रमाः। विनीततया शिष्यतुल्येषु, विपा०१ ३उ०। नि० चू० श्रु०३अ०। सीसाणुगुण्ण-त्रि०(शिष्यानुगुण्य) विनेयाभिप्रायानुरोधे, द्वा० 14 द्वार। *शीर्षकभ्रम-पुं० शीर्षकं शिरएव शिरः कवचंवा तस्यभ्रमोव्यभिचारतया सीसावेढ-पुं०(शीविष्ट) आर्द्रचर्मादिमये शिरोबन्धने, आ० म० शरीररक्षकत्वेन वा येषु ते शीर्षकभ्रमाः। राज्ञामभ्यन्तरपुरुषेषु, विपा० 1. 10 / स० / प्रश्न० / आव० / दशा०। श्रु०३अ०। सीसुकंपिय-न०(शीर्षोत्कम्पित) शीर्ष कम्पयतः कायोत्सर्गकरणरूपे सीसगुण-पुं०(शिष्यगुण) शुश्रूषादिके शिष्ययोग्यतागुणे, "सुस्सूसा कायोत्सर्गदोषे, प्रव०४ द्वार। "सीसंपकंपमाणो, जक्खाइट्ठ व्व कुणइ पडिषुच्छा, सुणणं गहणं च ईहणमवाओ। धरणं करणं सम्म, एमाई होति उस्सगं।" आव०५ अ01 सीसगुणा // 1 // ' उत्त०१०॥ सीसुला-न०(शीर्ष) प्राकृतभाषया 'सीसुला' इति व्यपदेशः। शिरसि, सीसघडी-स्त्री०(शीर्षघटी) शीर्षमेव घटी तदाकारत्वात् शीर्षघटी। | ती०३२ कल्प०। मस्तकहड्डे, उपा०२ अ०॥ तं०। सीसोवहार-पुं०(शीर्षोपहार) पार्वादिशिरोवलौ, प्रश्न०२ आश्र० द्वार। सीसघडीकंजिय-न०(शीर्षघटीकाञ्जिक) कपालकर्परखट्टरसे, तं०। सीह-त्रि०(शीघ्र) वेगवति, शीघ्रगतिहेतुत्वाच्छीध्रः गतिविषयो गतिगोचरसीसघडीविणिग्गय-त्रि०(शीर्षघटीविनिर्गत) शीर्षमेवघटी तदाकारत्वात् स्तद्धेतुत्वात्काल इत्यर्थः / सूत्र०२ श्रु०३ अ० शीघ्रः-शीध्रगतिविषयः शीर्षघटी, तस्या विनिर्गत इव विनिर्गतम्। शिरोघटीमतिक्रम्य वर्तमाने, शीघ्रत्वेन तद्विषयोऽप्युपचाराच्छीघ्र उक्तः। प्रति०।भ०। उपा०२ अ०। *सिंह-पुं० हिनस्तीति सिंहः। विंशत्यादित्वादनुस्वारस्य लुक्। प्रा०१ सीसता-स्त्री०(शिष्यता) शिक्षणीयतायाम, भ०१२श०७ उ०। पाद / केशरिणि, जी०३ प्रति०४ अधि०। सूत्र० / प्रज्ञा० / जं०। सीसदुवारिया-स्त्री०(शीर्षद्वारिका) शीर्षस्यावरणे, नि० चू०३ उ०। प्रश्न०1बले सिंह एवायम्। प्रा०२पादानपुं०। सप्तमदेवलोकविमानभेदे, (अन्ययूथिकेन शीर्षद्वारं न कर्त्तव्यमिति 'अण्णमण्णकिरिया' शब्दे स०१७ सम०। पुं०। स्वनामख्याते भगवतो महावीरस्य अनगारे, यो गोशालकतेजोलेश्यया वीरजिने रोगाक्रान्ते रेवतीगृहे कपोतकशरीराप्रथमभागे 480 पृष्ठे गतम्।) नयनार्थमगतम् / भ० 15 श० / (तत्कथा 'गोसालग' शब्दे तृतीयभागे सीसपहेलिअंग-न०(शीर्षप्रहेलिकाङ्ग) चतुरशीतिलक्षगुणिते चूलिका 1032 पृष्ठे गता।) "सीहं कासवगुत्तं धम्म पिअकासवं वंदे।" थेरस्स काले, भ०६श०७ उ०। चतुरशीतिलक्षगुणिते महौधे, ज्यो०२पाहु०। णं अज्जधम्मस्स सुव्वयगोत्तस्य अजसीहे थेरे अंतेवासी कासवगुत्ते" स्था० / अनु०। कल्प०२ अधि०८क्षण कोलाशसन्निवेशे ग्रामणीपुत्रे,यो हि विद्युन्मत्या सीसपहेलिया-स्त्री०(शीर्षप्रहेलिका) वाचनान्तरेण चतुरशीतिमहौध- दास्या सह क्रीडन् हसितो गोशालकेन, कुट्टितवाँश्च तम् / कल्प० 1 शतसहस्राण्येकशीर्षप्रहेलिकाङ्गम्। ज्यो०२पाहु० भ०। चतुरशीति- अधि०६क्षण। आ०म०1श्रेणिकस्य धारण्यां जाते स्वनामख्याते पुत्रे, लक्षगुणिते शीर्षप्रहेलिकाङ्गे, अनु० / शीर्षप्रहेलिकाङ्ग चतुरशीत्त्या अन्त०१ श्रु० 2 वर्ग०१० अ०। अणु०। (स च वी रान्तिके प्रव्रज्य लक्षैर्गुणितं शीर्षप्रहेलिका भवति / अस्याः स्वरूपमङ्कतोऽपि दर्श्यते- सर्वार्थसिद्धे उपपद्य महाविदेहे सेत्स्यतीति अनुत्तरोपपातिकस्य द्वितीये 758263253073010241157673566675666406218 वर्गे सूचितम्।) 166848080183266, अग्रे चत्वारिंशं शून्यशतम् 140 तदेवं | सीहकंत-न०(सिंहकान्त) सप्तमदेवलोकस्थे विमाने, स०१७ सम०। शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसंख्यान्यङ्कस्थानानि सीहकण्ण-पुं०(सिंहकर्ण) स्वनाख्याते अन्तरद्वीपे, प्रज्ञा०१पद। भवन्ति ! अनु० / कर्म० स्था०। सीहकण्णी-स्त्री०(सिंहकर्णी) कन्दविशेषे, भ०७ श०३ उ०। सीसपूरग-पुं०{शीर्षपूरक) मस्तकाभरणे, तं०। सीहकेसरय-पुं०(सिंहकेशरक) तथाविधे मोदकभेदे, धर्मलाभस्थाने सीसवग्ग-पुं०(शिष्यवर्ग) अन्तेवासिवृन्दे, ग०५ अधि०। सिंहकेशरा इति भणनात्, तथानाम्ना प्रसिद्धेऽनगारे, पिं०। पं० सीसवेयणा-स्त्री०(शीर्षवेदना) सर्वमस्तकवेदनायाम, तं०। व०ा दर्श०। आतु० ज्ञा०। ('लोभ शब्दे षष्ठभागे तत्कथानकम्।) सीसहिया-स्त्री०(शिष्यहिता) हरिभद्राचार्यनिर्मितायामावश्यकवृत्तौ, | सीहखाइता-स्त्री०(सिंहखादिता) सिंहः पुनः शौर्यातिरेकादवज्ञयोआव०६ अ०1 पात्तस्य यथारब्धभक्षणेन वा खादिता तथा विधप्रकृतिर्वा सिंहः / सीसागर-पुं०(सीसाकर) सीसकधातूत्पत्तिखनौ, स्था० 8 ठा० प्रव्रज्याभेदे, स्था०४ ठा०४ उ०॥ १-जम्बूद्वीप स्थापना चैवम् - 758263253073010241157635 सीहगइ-पुं०(सिंहगति) दिक्कुमारेन्द्रस्य अमितगतेः पश्चिमलोकपाले, 66675666866218666848080183266 भ०१श०१उ01