________________ सीस 11- अभिधानराजेन्द्रः - भाग 7 सीसगभम ठा० / 'महुरेहिं निउणेहिं, वयणेहिं चोययंति आयरिया। सीसे कर्हिति चलिए, जह मेहमुणिं महावीरे।।१।।' ज्ञा०१ श्रु०१ अ०। आचार्यसेविनः शिष्या धन्याःधन्ना आयरियाणं, निचं आइचचंदभूआणं। संसारमहनवता-रयाण पाएय णिवयंति॥३१॥ इहलोइयं च कित्तिं, लहंति आयरियभत्तिराएणं / देवगईसु विसुद्ध, धम्मेण अणुत्तरं बोधिं // 32 // देवा वि देवलोए, निचं देवोहिणा वि आणीता। आयरियाणुसरंता, आसणसयणाणि मुंचंति॥३३॥ देवा वि देवलोए, निग्गंथं पवयणं अणुसंरतो। अच्छरगणमज्झगया, आयरिए वंदिया हूंति // 3 // द०प०। यः शिष्योऽपि गुरोर्वैरी तमाहसीसो वि वेरिओ सो उ, जो गुरुं न विबोहए। पमायमइराघत्थं,सामायारीविराहयं // 18|| शिष्योऽपि-विनेयोऽपि स वैर्वेय-शत्रुरेवः। तुः-एककरार्थो भिन्नक्रमश्च, सच योजित एव। यो गुरु-धर्मोपदेशकंन विबोधयति-हितोपदेशदानेन धर्मे न स्थापयति। किंभूतं गुरुमित्याह-प्रमादमदिराग्रस्तम्, प्रमादोनिद्राविकथादिरूपः स एव मदिरावारुणी प्रमादमदिरा तया ग्रस्तः, तथाविधतत्त्वज्ञानरहित इत्यर्थः तम्, पुनः किंभूतं गुरुं सामाचारीविराधकं शैलकाचार्यवत्। किंञ्च-महोपकार्यपि शिष्यादिः केवलिप्रज्ञप्ते धर्मे स्थापनं विना गुर्वादः प्रत्युपकारकारी न स्यात्। यदुक्तं स्थानाङ्गे'तिण्हं दुप्पडिआरं समणाउसो,तं जहा-अम्मापिउणो 1, भट्टिस्स 2, धम्मायरियस्स 3 / संपातो वि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भगेत्ता सुरभिणा गंधवट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मज्जावेत्ता सव्वालंकारविभूसियं करेत्ता मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिडिवडिंसियाए पडिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं हवइ' 1 दुःखेनकुच्छ्रेण प्रतिक्रियते प्रत्युपक्रियते इति दुष्प्रतिकारं प्रत्युपकर्तुमशक्यमिति यावत् / अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठावइत्ता भवति, तेणामेव अम्मापिउस्स सुप्पडियारं भवति समणाउसो!' सुखेन प्रतिक्रियते--प्रत्युपक्रियते इति सुप्रतिकारं तद्भवति, प्रत्युपकारः कृतो भवतीत्यर्थः / धर्मस्थापनस्य महोपकारत्वात् 1 / 'केति महच्चे दरिदसमुक्कसेज्जा, तएणं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विपुलभोगसमितिसमण्णागए यावि विहरेज्जा / तए णं से महाचे अण्णया कयाइ दरिद्दीहूए समाणे तस्स दरिदस्स अंतियं हव्वमागच्छेज्जा, तएणं से दरिद्धे तस्स भट्टिस्ससव्वस्समविदलयमाणे तेणावि तस्स भट्टिस्स दुप्पडियारं भवति, अहेणं से तं भट्टि केवलिपण्णत्ते धम्मे आघवइत्ता पण्णवइत्ता परूवइत्ता ठावतित्ता भवति, तेणामेव तस्स भट्टिस्स सुपडियारं भवति।।२।। केइतहारूवस्स समणस्सवा महणस्स वा, अंतियं एगभवि आयरियं धम्मियं सुवयणं सोचा निसम्म कालमासे कालं किचा अन्नतरेसु देवलोएसु देवत्ताए उववन्ने / तए णं से देवे तं धम्मायरियं दुब्भिक्खाओ देसाओ सुभिक्खं देसं साहरेजा, कंताराओ वा निक्कंतारं करेज्जा, दीहकालिएण वा रोगयंकेणं अभिभूयं विमोएजा, तेण वितस्स धम्मायरियस्स दुप्पडियारं भवति। अहेणं सेतंधम्मायरियं केवलिपण्णत्ताओ धम्माओ भट्ठ समाणं भुजो केवलिपन्नत्ते धम्मे आघवइत्ता० जाव ठावइत्ता भवति, तेणामेव तस्स धम्मायरियस्स सुष्पडियारं भवति // 3 // , तथा सर्वेष्वपि गुरुः सुदुष्करतरप्रतीकारः / यदुक्तं श्रीउमास्वातिवाचकपादैः प्रशमरतिग्रन्थे- "दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् / तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः // 1 // " इति, अनुष्टुपच्छन्दः / / 1 / / ग०१ अधि। (अथ शिष्यस्वरूपप्रतिपादनद्वारेणगच्छस्वरूपप्रतिपादन 'गच्छ' शब्दे तृतीयभागे 802 पृष्ठे प्रतिपादितम्।) (राजपुत्रस्य शैक्षीकृतस्य कारणे संयत्युपाश्रये स्थापनमिति 'वसहि' शब्दे षष्ठभागे गतम्।) (शिष्यस्य हस्ताभ्यां ताडनम् 'अणवठ्ठप्प' शब्दे प्रथमभागे 267 पृष्ठे गतम्।) (शैक्षविषयोऽवग्रहः 'उग्गह' शब्दे द्वितीयभागे 716 पृष्ठे उक्तः 1) (शिष्याऽऽभवनव्यवहारः 'ववहार' शब्देषष्ठभागेगतः।)(परिहारतपःप्रतिपद्यमानेन प्रव्रजिताः शिष्याः कस्येति'आयरिय' शब्दे द्वितीयभागे 324 पृष्ठे उक्तम्।) (हेमन्तग्रीष्मयोर्विहारप्रस्तावे प्रव्रजिषुर्गच्छेत्कस्य सः इति 'खेत्त' शब्दे तृतीयभागे 765 पृष्ठे गतम्।) ('णायविहि' शब्द चतुर्थभागे 2008 पृष्ठे तत्र शिष्यलाभे कस्येत्युक्तम् / ) (चारिकाप्रविष्टस्योपसंपद्यमानस्याध्ययनावसरे शैक्ष आगच्छेत् स कस्येत्युक्तम् 'चरियापविट्ठ' शब्दे तृतीयभागे 1162 पृष्ठे / ) ('उवसंपया' शब्दे द्वितीयभागे 1003 पृष्ठे द्वयोरेकेन लाभे कस्येति गतम् / ) ('संजोग' शब्देऽस्मिन्नेव भागे संयोगनिक्षेपस्यानेके शिष्वगुणा उक्ताः।) *सीस-न० धातुभेदे, प्रज्ञा०११ पद। सीसउचंपिय-न०(शीर्षोच्चम्पित) शीर्षम् उत् प्राबल्येन चम्पितं यत्र तच्छीर्षोचम्पितम्। तस्मिन्, यद्वा-शीर्षे उत्-प्राबल्येन चम्पितमाक्रमितं यत्तत्तथा, तस्मिन, शीर्षाचम्पिते कमलकोष्ठाकारे, तं०। सीसकवाल-न०(शीर्षकपाल) दुर्गन्धिमस्तककर्पर, तं०। सीहखाइय-न०(सिंहखादित) सिंहभक्षणे, पं०व०२द्वार। सीसग-न०(सीसक) पारदजे धातुभेदे, प्रज्ञा० 1 पद। आचा० / पारदे, जी०१ प्रति०। सूत्र० / स०1 प्रज्ञा० सीसगपाय-न०(सीसकपात्र) सीसकधातुमये पात्रे, आचा०२ श्रु०१ चू०६ अ०१ उ०। सीसगमम-पुं० (शिष्यकभ्रम) शिष्या एव शिष्यकाः तेषां