________________ सीस ११०-अभिधानराजेन्द्रः - भाग 7 सीस . . नगरतरुणीनां मुखान्यवलोकयमानेन त्वया घृतचारकोऽयं मयाऽगृहीत अपरिणामाः, अतिव्याप्त्यपवाददृष्टयोऽतिपरिणामाः, सम्यक्-परिणतएव मुक्तः, ततो भग्नः / आभीरस्त्वाह-रण्डे ! नगरयूनां वदनानि जिनवचनास्तु परिणामपरिणामाः। विशे०। आ० म०। (विनीतस्यैव वीक्षमाणया त्वयैव दुष्परिगृहितोऽयं कृतः, ततो भनः, इत्युभयोरपि सामायिक दीयते इति 'सामाइय' शब्देऽस्मिन्नेव भागे उक्तम्।) कोइ कलहः समभवत्, पिट्टिता च तेनाभीरी। कलहयतोश्व तयोरन्यदपिघृतं सुसीसो आयरियकुलवासिजातिकुलरूव-सुयायारसत्तविणयसंपन्नोण बहु छर्दितम्। उदरितशेषेण च घृते-नोत्सूरेऽर्थोऽप्यूनो लब्धः / इतरेषु दुगुंछओ अभीरुसत्तिओ विणेओ गंभीरो अदीणोनरुसणो न कुसीलोण सार्थिकेषु घृतं विकीय गतेषु तयोरेकाकिनोर्गच्छतोघृतद्रम्मा गन्त्री चवलो ण बहुभासी ण गारावितो ण तुरितो असंपसारो ण पेसुणो ण बलीवर्दाश्च सर्वं तस्करैरपहृतमिति। परोवताइंण अत्तद्वगुरुओण मच्छरीन अकयन्नूण अहाच्छंदोन मंदोण एवं दृष्टान्तमभिधायोपनयमाह संदिट्ठवादीण सढोण दिन्नकयपसंसीण दिन्नकयपच्छाणुतावीणातिणिद्दो ण पडिकूलो नालसो ण तण्हालूण छुहालू ण असंतुट्ठो नादेसकालन्नूण मा निण्हवइ य दाउं, वट्टो णाकालचारी ण मूढो ण णिल्लज्जो णाणस्स कारणे विप्पवसति उवजुल्जिय देहि किं वि चिंतेसि ? / एगागीण कंदप्पिओण कोकुइतो ण मोहरितो ण आयारभावसुत्तवयतेणो वचामेलियदाणे, उज्नुभावो विसुद्धसंमत्तो दढचरित्तो दढाभिरगहो सुगुत्तो समितो समयन्नू किलिस्ससियतंच हंचेव॥१४८१|| दढोग्गहो दढीहो दढावाओ दढधारणो णायरियपारिभासी, भत्तिगतो अणुरतोपडिरूवेहि तिउअणुलोमो गणसोभी संघसोभी छंदन्नू, अवायन्नू चिन्तनिकाद्यवस्थायां वितथं प्ररूपयन, अधीयानो वा गुरुणा शिक्षितः सुहदुक्खन्नू अणुइअ-ऽणुत्तन्नू विसेसन्नू उज्जुत्तो अपरिसंतो बहुस्सुतो शिष्यो जगाद-त्वयैव ममेत्थं व्याख्यातं, पाठितो वा त्वयैवैवंविधम्, ण अंतरकहापुच्छी ण समइच्छितपुच्छी ण उद्वितपुच्छी सुहासणअतस्तवैवदोषोऽयम्, किं मां शिक्षयसि ? आचार्यः प्राह-नमयैवमुप विणयपुच्छी मेहावी घितिमं विसुद्धवाको पियधम्मो ददधम्मो संविग्गो दिष्टम्। कुशिष्यो ब्रवीति हन्त! साक्षादेव मम पुरस्सरमित्थं सूत्रमर्थं वा मद्दविओ अमाई चिरपव्वइओ सुपडिचोइओ अविसाई अपरिस्साई दत्त्वा सूरे ! मा निहोष्ठास्त्वम् / इत्थमुक्त आचार्यः किमप्यन्तायन् पव्वयभूओ पन्नयभूतो अणुन्नतमाणो सुत्तत्थभावपरिमाणो एवमादिएहिं पुनरप्युक्तः शिष्याभासेन- किं बलीवात् पातित इव विचिन्तयसि, गुणहिं उववेतो बहुसुपरिसपरंपरागयं चिरपरूढजिणिंदवरसासणं भव्यगत्योपयुज्योपयुक्तो भूत्वा देहि सूत्राऽर्थी, व्यत्यानेडितदाने वितथ कालआवस्सगं सोउकामो! आ० चू०१ अ०१ सूत्रार्थप्रदाने केवलं त्वम्, अहं चक्लेशमेवानुभभावः। तदित्थं स्वदोषा साम्प्रतमेतेषां मुद्रशैलसदृशादीनामाभीरीसदृशपर्यवसानादाने प्रतिपत्तौ गुरुदोषोद्भावनेनाभीर-मिथुनस्येव गुरु-शिष्ययोः कलह एव प्रायश्चित्तमाह - प्रवर्तते। तथा च सति व्याख्याव्यवच्छित्ति- सूत्रार्थहान्यादयो दोषाः। सेलकुडछिहचालणि, सुद्धो चउगुरुग घडिदुवे हॉति। अत्र प्रतिपक्षः स्वयमेव द्रष्टव्यः, तथाहि-अन्योऽप्याभीरः किल सकलत्रस्तथैव क्वापि नगरे घृतविक्रयार्थं गतः / कलत्रस्य च चारके परिपूणमहिसमसए, विरालिआभीरि एमेव॥३६५।। समर्पिते भने 'अहो! मयाऽनुपयुक्तेन समर्पितोऽयम्' इति ब्रुवाणो झगिति एमेव गोणिभेरी, हंसे मेसे य जाहगजलूगा। गन्त्र्याः समुत्तीर्य कर्परकैघृतं संवृणोति!भार्याऽपि 'धिगमयाऽनुपयुक्तया चउलहुगमदाणम्मि, पावति एतेसु आयरितो // 366 / / दुष्परिगृहीतः कृतोऽसौ, तेन भग्नः' इति वदन्ती तथैव तत् संवृणोति। मुद्गशैलछिद्रकुटचालनीसमानानां गुणनालक्षणेन कार्य समापतिते ततश्चान्योन्यं कलहे अजात उभयसंवृत्त्या घृतं शीघ्रमेव विक्रीतम्। सूत्रमर्थं वा प्रयच्छन् शुद्धो न खलु तत्र तस्यान्येषां वा शिष्याणां सार्थिकैश्च सह क्षेमेण स्वस्थानं जग्मतुः / एवं गुरु-शिष्या अपि स्वदोषं सूत्रार्थहानिः, अकार्येषु तेषु सूत्रार्थो प्रयच्छतश्चतुर्गुरु / तथा घटिद्विके प्रतिपद्यमानाः परदोषं तु निढुवाना येऽन्योन्यं न विवदन्ते, त एव प्रशस्तवाम्ये अप्रशस्तवाम्ये। अथवा-चोडकुटे भिन्ने कुटे व्याख्यानद्वयेन सूत्राऽर्थग्रहणप्रदानयोर्योग्या भवन्ति, निर्जरादिलाभभागिनश्चेति / संग्रहतश्चतुर्थः तेषु प्रायश्चित्तं प्रत्येकं चतुर्गुरु। परिपूणकसदृशे मशकतुल्ये तदेवं योग्याऽयोगान् गुरून् शिष्यांश्चोपदोपसंहारपूर्वकं तत्फलमाह विडालीसमाने आभीरीसदृशे अप्रशस्तगोसमुपलक्षितधिग्जातीयतुल्ये कन्थाकारिभेरीपालक सदृशे एतेषु सप्तसु सूत्रार्थी प्रयच्छतः भणिया जोग्गाऽजोग्गा, सीसा गुरवो य तत्थ दोण्हं पि। प्रत्येकं प्रायश्चित्त-मेवमेव चतुर्गुरुकमित्यर्थः, एतेषां ये प्रतिपक्षा पेयालियगुणदोणो, जोग्गो जोग्गस्स भासेजा।।१४८४|| हंसादयो ये च प्रशस्तगोभेरीदृष्टान्तसूचितास्तेषां सूत्रार्थों प्रयच्छन् भणिता योग्याऽयोग्या गुरुशिष्याः। तत्र द्वयोरपि गुरुशिष्य-योर्विचा शुद्धः, यदि पुनर्न ददाति तदा प्रायश्चित्तं प्राप्नोति चतुर्लघु / बृ०१ रितगुणदोषो योग्यो गुरुर्योग्याय शिष्याय सूत्रार्थीभाषेतेति। विशे० / आ० उ०१प्रक० / 'समणाउसो' त्ति संबोधनेनापृच्छतोऽपि शिष्यस्य म०। शिष्यास्त्रिविधास्तद्यथा-अपरिणामा, अतिपरिणामाः, परिणाम- हिताय तत्त्वमाख्येयम् / स्था०३ ठा०२ उ०। आयुष्मानित्यनेन परिणामाश्चेति। तत्राविपुलमतयो गीतार्था अपरिणत-जिनवचनरहस्या | ग्रहण धारणादिगुणवते शिष्याय शास्त्रार्थो देय इति / स्था० 1